पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" २. . ४./छ |युक्तोपाख्यानं यद्यत्प्रासंगिकं विभो॥ ६."जातीनां निर्णयचैव संकराणां तथैव च॥ यद्यद्विशिष्टोपाख्यानं तत्तत्प्रश्नानुरोधतःड्ड सं० ४ ७, |॥ ७॥ राधामाधवयोः क्रीडा महाविष्णोः समुद्भवः । निरूपणं च विश्वेषां समासेन द्विजोत्तम ॥ ८ ॥ २७३|४ छ| अ० ११२ ॥ तत्र देवब्रह्मखंडक्रमेणोक्तं द्विजोत्तम ॥ ११॥ श्यतां प्रकृतेः खंडं सुधाश्च ॥ १२ उपाख्यानं च तासां च वर्णनं पूजनादिकम् । लक्ष्मीः सरस्वती ॥ उपाख्यानं महालक्ष्म्याः संवत्यास्तथैव ॥ १६॥ छुडानां वर्णनं प्रोक्तं ते |' मैप लिन इयाय पंद्रस्य चस्तिं परमाद्भुतम् ॥ १७॥ प्रोक्तं तुलस्युपाख्यानं परमाद्भुतमेव च ॥ महायुदं च |सीकृष्णसंवादस्तयोः संभोग एव च ॥ निधनं शंखचूडस्य श्रीदामः शापमोक्षणम् ॥ १९ ॥ पादप्राप्तिः सुराणां च विपदां खंडनं तया ॥ जीविनां मोक्षबीजं च गंगोपाख्यानमीप्सितम् ॥ २० ॥ तथैव मनसाख्यानं परं हर्षविवर्धनम् । स्वाहास्वधाख्यानमेव मन्यासां च निरूपणम् ॥ २३ ॥ यद्यत्प्रासंगिकाख्यानं वक्कुः प्रश्नानुरोधतः ॥ प्रोक्तं तत्प्रकृतेः खंडं खंडं गणपतेः शृणु ॥ २२ ॥|लैं। अतीव मधुरं रम्यं स्वादुवुडु पदेपदे ॥ मुगोप्यं तत्पुराणेषु रम्यंरम्ये नवनवम् ॥ २३ ॥ सुदुर्लभमुपाख्यानं श्रोफीतिकरं परम् । प्रोक्का क्रीडा च परमा पार्वतीपरमेशयोः ॥ २४ ॥ स्तदोत्पत्तिः प्रथमतः क्रीडाभंगस्तयोस्तथा ॥ पार्वतीलेषणं चैवंभिमानषेिमो क्षणम् ॥ २४॥ पुण्यकं च व्रतं विष्णोर्देव्याश्चरितमुत्तमम् । वरदानं हरेव सुव्रतां पार्वतीं प्रति ॥ २६ ॥ हरेभ दर्शनं चैव बलणा ९७ मदोत्सवम्॥ २८॥ देवाश्च ददृशुः सर्वे बालं नित्यमजं विभुम् ॥ सत्यस्वरूपं परमं परब्रह्मस्वरूपिणम्। ९९॥ सर्वविज्ञहरं शतं