पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ सततं जारसेवनतत्परा । प्राणा बंधुर्गतिधामा कलौ जारश्च योषिताम् ॥ २१ ॥ लुप्त चातिथिसेवा चं.प्रसूतं विष्णुसेवनम्॥पितृणा। झुमर्चनं चैव देवानां च तथैव च ॥ २२॥ विष्णुवैष्णवयोर्दीर्घ सतुतं च नरो भवेत् । वाममंत्रोपासकाश्च चतुर्वर्णाश्च तत्परः॥२३॥ झुशालग्रामं च तुल कुशं गंगोदकं तथा ॥ न स्पृशेन्मानवो धूर्ता म्लेच्छाचाररतः सदा ॥ २९ ॥ कारणं कारणानां च सर्वेषां स्त्रीबीऊ |चेंजकम् ॥ सुखदं मोक्षदं शश्वदातारं सर्वसंपदाम् ॥२९॥ यवा मां परया भक्त्या क्षुद्वसंपत्प्रदायिनम् । वेदनिनं मंत्रं जपेदिङ्क ॐप्रश्च मूोयया ॥ २६ ॥ सनातनी विष्णुमाया वंचितं तं करिष्यति । ममाज्ञया भगवती जगतां च दुरत्यया॥२७॥ कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति । तदर्थानि च वर्षाणां गंगा भुवनपावनी ॥ २८ ॥ तुलसी विष्णुभक्ताश्च यावद्गचकीर्तनम् । पुराणोनिङ छुच स्वल्पामि तावदेव महीतले ॥ ३९॥ मम चोत्कीर्तनं नास्ति एतदंते कलो व्रज ॥ ऍकवर्णा भविष्यंति किंरात बलिनः थठाः ॥४॥ छ। ३० ॥ पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः । विवर्जिता नराः सर्वे चातिथीनां तथैव च ॥३३॥ सस्यहीना भवेत्पृथ्वी सा छ|चावृष्टया निरंत ॥ फळूहीनोपि वृक्षश्च जलहीना सरित्तथा॥ ३२ ॥ वेदहीनो ब्राह्मणश्च बलहीन्श्च भूपतिः ॥ जातिहीनू जनाः । ४|सर्वे म्लेच्छो भूपो भविष्यति ॥ ३३ ॥ मृत्यूवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् ॥ कांते च ताडयेत्कांता ॥३४||४ ॐनश्यंति सकल लोकः कलौ शेषे चू पापिनः । सूर्याणामातपाकेचिन्छौघेनापि केचन् ॥ ३९ हे वैश्येंद्र सति कुलौ । चैन नश्यति वसुन्धरा । पुनः सृष्टिर्भवेत्सत्यं सत्यबीजं निरंतरम् ॥ ३६ ॥ एतस्मिन्नंतरे विप्र रथमेव मनोहरम् । चतुर्योजन के। विस्तीर्णमूले च पंचयोजनम् ॥ ३७ ॥ टिकसंकाशे रत्नेंद्रसरनिर्मितम् । अम्लानपारिजातानां मालाजालविराजितम् ॥|ऊ। झ| ३८५ मणीनां कोस्तुभान.न्न भूषणेन विश्वषितम् । अमूल्यरत्नकलशं हीङ्कारविलंबितम् ॥ ३९ ॥ पूरष्वक्तं सहघ्छ |कोटिमंदिः सुहस्रद्वयंची च सहस्रद्वयघोदकम् ॥ • मुदमवस्राच्छादितं च गोपीभिरावृतम् । गोलोकादागंतं तूर्णं सहसा व्रजे।•४१ ॥ कृष्णाज्ञया ययुगलोकमुत्तमम् ॥ राधा कलावती देवी धन्या चायोनिसंभवू ॥ २॥ बहाल कहागता गोप्यश्वयोनिसंभवाश्च ताः तमुञ्चतिषन्यगताः सर्वाः स्वशरीरेणनारद ॥ ८३ ॥ सर्वं त्यक्त्वा शरीराणि नक्षॐ ७