पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न. के. के./आदरसति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे सप्तविंशत्यधिकशततमोऽध्यायः ॥१२छ सं• ४ ७. ॥२६७॥ |आददौ ४|॥ ॥ तस्मै श्रीनारायण अत्रैवं ब्राह्मणगणः उवाच। ॥ ॥ श्रीकृष्णश्च उवास राधिका समाह्वानं देवी वामपाश्र्वे गोपथापि हरेरपि चकार ॥ सः २॥ ॥ भांडीरे दक्षिणे नंदगोपश्च वटमूले च यशोदासहितस्तथा तत्र स्त्रयमुवास ह ॥ ॥ ३१ तद्दक्षिणे ॥ पॅरान्नं वृषश्च चञ्च.. } अ• १२८ च शुभानुस्तमें सा कलावती । अन्ये गोपाश्च गोप्यश्च बांधवाः सुहृदस्तथा । तानुवाच स गोविंदो याथार्थं सुमयोचितम् ॥|| | ॥ श्रीभगवानुवाच ॥ ॥ शृणु नंद प्रवक्ष्यामि सांप्रते समयोचितम् ॥ सयं च परमार्थं च परलोकसुखावहम् ॥९ ॥ आत्रष्टुं |स्तंबपर्यंतं भ्रमं सर्वं निशामय । विद्युद्दीप्तिर्जलेरेषा यथा तोयस्य बुद्दम् ॥ ६ ॥ मथुरायां सर्वमुक्तं नावशेषं च किंचन ॥ यशोदकैं कवोधयामास राधिका कदलीवने ॥.७॥ तदेव सत्यं परमं भ्रमध्वतप्रदीपकम् । विहाय मिथ्यामायां च स्मर तत्परमं पदम् ॥८॥डू ॐजन्ममृत्युजराव्याधिहरं हर्षकरं परम् ॥ शोकसंतापहरणं कर्ममूलनिकृतनम् ॥ ९ ॥ मामेव परमं ब्रह्म भगवंतं सनातनम् ॥४ ध्याये ध्यायं पुत्रबुदिं त्यक्त्वा ‘लभ परं पदम् ॥ १० ॥ गोलोकं गच्छ शीनें त्वं सादं गोकुलवासिभिः । आराकलेरागमनं|ङ्क | |कर्ममूलनिकृतनम् ॥ ११ ॥ स्त्रीपुंसोनियमो नास्ति जातीनां च तथैव च ॥ विप्रे संध्याधिकं नास्ति चिह्न यज्ञोपवीतकंम् ॥ १२ ॥धृ॥ यज्ञसूत्रं च तिलकं शेषं लुप्तं निश्चितम् । दिवाव्यवायनिरतं द्वितं धर्मकर्मणि ॥ १३॥ यज्ञानां च व्रतानां च तपसां चूतमेवं च ॥ छ। केदारकन्याशापेन धर्मो नास्त्येव केवलम् ॥ १४ ॥ स्त्रच्छेदगामिनीस्त्रीणां पतिश्च सततं वशे। ताडयेत्सततं तं च भर्सयेच्चक्षु आदिवानिशम्॥ १६॥ प्राधान्यं त्रीकुटुंबानी स्त्रीणां च सततं व्रज॥ स्वामी च भक्तस्तासां च पराभूतो निरंतरम्॥ १६॥ कलो चङ् कुयोषितः सर्व जारसेवासु तत्पराः । शतपुत्रसमस्नेहस्तास जारे भविष्यति ॥ ३१७ ॥ ददाति तस्मै भक्ष्यं च यथा भृत्याय् कोपतः॥डू झसमिता सकटाक्षा सामृतदृष्टया निरंतरम् ॥ १८ ॥ जारं पश्यति कामेन विषदृष्ट्या पतिं सदा ॥ सततं गौरवं तासां स्नेहं च जारङ् |॥२६७५ |छ| बांधवे॥ १९॥ पतप करप्रहारं च नित्यं नित्यं करोति च ॥ मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च ॥ २० ॥ वेषयुक्ता च/छ। |"