पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रथेन तेन भृगवान्पुनर्मुदावनं ययौ ॥ तत्र गत्वा निशाकाले विजह्र जले स्थले ॥ २३ ॥ श्रृंगारं सुचिरं कृशा वनेपूपवनेषु च । राधिकां दर्शयामास यथा सर्वे च नूतनम् ॥ २८ ॥ विस्पंदके सुरसने माहेंबे नंदने वने॥ सुमेरुशिखरेरये पर्वते गंधमादने ॥ २९॥ क्रुशैलेशेले सुंदरे च कंदरेकंदरे वने ॥ पुष्पोद्याने सुरहसि नयनद्या नवेनवे॥ २६ ॥ समुदपुलिने रम्ये पारिजातवनेवने । सुभद्रे/छ। कमनीयायां कांचन्यां च तथैव च ॥ समुद्रे च समुद्रे च दीपदीपे मनोहरे ॥ २९ ॥ खर्वटे. नवरे रम्ये पुण्यचंद्रसरोवरे ॥ सुपाउँछे गोकुलं पुनरागत्य गोपगोकुलसंकुलम् । तत्र टुंड्रा च भडी पुण्यं वृन्दावनं ययौ ॥ ३२ ॥ श्रीकृष्णागमनं श्रुत्र यशोदा देन एव सँ छुच ॥ गोपीगोप्यंश्च वृद्धाप्यूझनेत्रा निराकुलाः॥३३॥वारणेंद्र पुरस्कृत्य वेश्यां च नटनर्तकाःपतिपुत्रवतीं साध्वीं प्राण ब्राह्मणं छ| |नया धनशोभने विरौ सर्वे गु सुखस्दा राषया च मार्स " झोपड़ माक्संग चें पपौ ॥ ३७ ॥.तादृशं ददृशुः सर्वे यादृशो मथुरां ययौ ॥! मुरलीहस्तविन्यस्तं रत्नभूषणभूषितम् ॥ ३८ (म् ॥ ३९॥ मंदिरं वेशयामास राधया सहैं माधवम् ॥४ ॐ|तथा झ११॥ मुक्तामाणिक्यहीरं च ब्राह्मणेभ्यो ददौ मुदा। गंजरत्नं गवां रत्नमश्वरत्नं मनोहरम् ॥ ६२॥ आंसनानि च पात्राणि = च मिष्टान्नं “सादरेणापि नारदं “ ७४ ॥ दुन्दुभीन्वादयामास कारयामास मंगलम् ॥ देवांश्च भोजयामास सानंदं च मनोछ