३० ४ ठ.
प्र. . इ.||ाराणि सुनिभितम्॥ गोलोकं च ययौ राण साथ गोकुलवासिभिः ॥ ४४ ॥ ददृशं विरजातीरं नानारत्नविभूषितम् । तदुत्तीर्य ४
|| ययौ विप्र शतश्रृंगं त्र पर्वतम् ॥ ४६ ॥ नानामणिगणाकीर्ण रासमंडलमंडितम् । ततो ययौ कियदूरं घृण्यं वृन्दावनं वनम्||ऊ।
॥२६८॥| ऊ|४६ साददर्शाक्षयवटसूर्ये त्रिशतयोजनम् । शतयोजनविस्तीर्ण शाखाकोटिसमावृतम् ॥ ४७ ॥ रक्तवर्णाः फलचेश्च स्थूलै | अ० १२८
रपि विभूषितम् । योनीकोटिसट्टनेझ साळु हुँदा मनोहरा ॥ ४८ ॥ अनुत्रजं सादरं च सस्मिता सा समाययौ । अवरुद्ध रंथात्तूर्ण|डै
|ऊराषाँ सा मषनोम च् ॥ ६९ । रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम्॥ रजसिंहासने रम्ये हीरहारसमन्विताम् ॥ ६० ॥ वृन्दा छ।
||छ||नंदाद्विकं
तां वासयामास
प्रकल्प्यैतद्धा
पादसेवनतत्परां
वासं ॥ पृथक्पृथक्
सप्तभिश्च ॥सखीभिश्च
६२॥ परमानंदरूपा
सेवितां वेतचामरैः
सा परमानंदपूर्वकम्
॥६१॥ आययुर्गोपिकाः
। स्ववेश्मनि सर्वा
महारम्ये
इषं त प्रतस्थे
परमेश्रीम्
गोपिका ॥ |ऊ|
सह ॥९३ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे अष्टाविंशत्यधिकशतमोऽध्यायःछ
|॥ १२८ ॥ ॥ श्रीनरायण उवाच॥ ॥ श्रीकृष्णो भगवांस्तत्र परिपूर्णतमः प्रभुः ॥ दृष्ट्वा सालोक्यमोहं च सद्यो गोकुलवासि
”ॐ|नाम्
अन्ये ॥ वृन्दावनं
३ ॥ उवास
वनम् । पंक्षिगपेभडीरे
योगेनामृतवृष्टया वटमूलके
च कृपया ॥ च ददर्श
कृपानिधिः
गोकुलं ॥ सर्वं ३ गोकुलं
॥ गोपीभिश्च
व्याकुलं
तथा त्था गोपैः " परिपूर्ण
२ ॥ चकार
अरक्षकं
सः । च तथा
व्यस्तं वृन्दाश्च
च ।
वनं चैव सुरम्यं च मनोहरम् ॥ ६ ॥ गोकुलस्थांश्च गोपांश्च समाश्वासं चकार सः ॥ उघोच मधुरं वाक्यं हितं -नतं च दुर्लभम् ।।
ॐ । ॥ श्रीभगवानुवाच। ॥ हे गोपगण हे बधो मुखं तिष्ठन्स्थिरो भव ॥ रमणं प्रियया सार्ध सुरम्यं राममंडलम्॥ ६ तावत्प्रभृति सँ
ॐ कृष्णस्य पुण्ये वृदावने वने । अधिष्ठानं च सतूतं यावच्चंद्रदिवाकरौ ॥७॥ तथा जगाम भाण्डीरं विधाता जगतामपि॥ स्त्रयं शेषश्च
अधर्मश्च भवान्या च भवः स्वयम् ॥ ८॥ सूर्यश्चापि महेंद्ध चंद्रोपि हुताशनः । कुबेरो वरुणश्चैव पवनश्च यमस्तथा ॥ ९ ॥
आईशानथापि देवाश्च वसवोष्ठे तथैव च ॥ सर्वे ग्रहाश्च रुद्रश्च मुनयो मनवस्तथा ॥ १०॥ वारिताश्वययुः सर्वे यक्षस्ते भगवा झ||२६८॥
न्प्रभुः। प्रणम्य दंडवद्भमौ तमुवाच - विधिः स्वयम् ॥ ११॥ ॥ ब्रह्मोवाच ॥ ॥ परिपूर्णतम ब्रह्मस्वरूप नित्यविग्रह । ज्योतिः
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
