पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ४ ठ. प्र. . इ.||ाराणि सुनिभितम्॥ गोलोकं च ययौ राण साथ गोकुलवासिभिः ॥ ४४ ॥ ददृशं विरजातीरं नानारत्नविभूषितम् । तदुत्तीर्य ४ || ययौ विप्र शतश्रृंगं त्र पर्वतम् ॥ ४६ ॥ नानामणिगणाकीर्ण रासमंडलमंडितम् । ततो ययौ कियदूरं घृण्यं वृन्दावनं वनम्||ऊ। ॥२६८॥| ऊ|४६ साददर्शाक्षयवटसूर्ये त्रिशतयोजनम् । शतयोजनविस्तीर्ण शाखाकोटिसमावृतम् ॥ ४७ ॥ रक्तवर्णाः फलचेश्च स्थूलै | अ० १२८ रपि विभूषितम् । योनीकोटिसट्टनेझ साळु हुँदा मनोहरा ॥ ४८ ॥ अनुत्रजं सादरं च सस्मिता सा समाययौ । अवरुद्ध रंथात्तूर्ण|डै |ऊराषाँ सा मषनोम च् ॥ ६९ । रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम्॥ रजसिंहासने रम्ये हीरहारसमन्विताम् ॥ ६० ॥ वृन्दा छ। ||छ||नंदाद्विकं तां वासयामास प्रकल्प्यैतद्धा पादसेवनतत्परां वासं ॥ पृथक्पृथक् सप्तभिश्च ॥सखीभिश्च ६२॥ परमानंदरूपा सेवितां वेतचामरैः सा परमानंदपूर्वकम् ॥६१॥ आययुर्गोपिकाः । स्ववेश्मनि सर्वा महारम्ये इषं त प्रतस्थे परमेश्रीम् गोपिका ॥ |ऊ| सह ॥९३ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे अष्टाविंशत्यधिकशतमोऽध्यायःछ |॥ १२८ ॥ ॥ श्रीनरायण उवाच॥ ॥ श्रीकृष्णो भगवांस्तत्र परिपूर्णतमः प्रभुः ॥ दृष्ट्वा सालोक्यमोहं च सद्यो गोकुलवासि ”ॐ|नाम् अन्ये ॥ वृन्दावनं ३ ॥ उवास वनम् । पंक्षिगपेभडीरे योगेनामृतवृष्टया वटमूलके च कृपया ॥ च ददर्श कृपानिधिः गोकुलं ॥ सर्वं ३ गोकुलं ॥ गोपीभिश्च व्याकुलं तथा त्था गोपैः " परिपूर्ण २ ॥ चकार अरक्षकं सः । च तथा व्यस्तं वृन्दाश्च च । वनं चैव सुरम्यं च मनोहरम् ॥ ६ ॥ गोकुलस्थांश्च गोपांश्च समाश्वासं चकार सः ॥ उघोच मधुरं वाक्यं हितं -नतं च दुर्लभम् ।। ॐ । ॥ श्रीभगवानुवाच। ॥ हे गोपगण हे बधो मुखं तिष्ठन्स्थिरो भव ॥ रमणं प्रियया सार्ध सुरम्यं राममंडलम्॥ ६ तावत्प्रभृति सँ ॐ कृष्णस्य पुण्ये वृदावने वने । अधिष्ठानं च सतूतं यावच्चंद्रदिवाकरौ ॥७॥ तथा जगाम भाण्डीरं विधाता जगतामपि॥ स्त्रयं शेषश्च अधर्मश्च भवान्या च भवः स्वयम् ॥ ८॥ सूर्यश्चापि महेंद्ध चंद्रोपि हुताशनः । कुबेरो वरुणश्चैव पवनश्च यमस्तथा ॥ ९ ॥ आईशानथापि देवाश्च वसवोष्ठे तथैव च ॥ सर्वे ग्रहाश्च रुद्रश्च मुनयो मनवस्तथा ॥ १०॥ वारिताश्वययुः सर्वे यक्षस्ते भगवा झ||२६८॥ न्प्रभुः। प्रणम्य दंडवद्भमौ तमुवाच - विधिः स्वयम् ॥ ११॥ ॥ ब्रह्मोवाच ॥ ॥ परिपूर्णतम ब्रह्मस्वरूप नित्यविग्रह । ज्योतिः