पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. वै. क.ॐ बाणस्य भुजबूतनम् ॥कृत्वा च रुक्मिणीपौत्रः समानीतः सभार्यकः६३ ॥ अहो वयि समायाते रुक्मिणी किमुचोच ह ॥ङ| सं०४ उ ॥ ॐ प्रेम स्थितं समानं ते किं विद्युद्धं च गमैरम् ॥ ६४ ॥ कुरुपांडवयुद्धेन कुरवो निहतास्त्वया की पूडयार्थे तथा भूपः क साम्यं पर छअ० १२६ ' ॥२६५५ |अमात्मनः .६६ ॥ - साक्षान्महेंद्रजातस्य कौंतेयस्यार्जुनस्य च॥ राजमंडलमध्यस्थो भवानेव हि सारंथिः ॥ ६६ ॥ तेन भक्तेन |ओशडेन-भीष्मेण च महात्मन्म ॥ जितेन् कुिसुक्तं ते महतीषु संभासू च ॥६७वेरपि कथं दृष्टो मल्लेशशेषसंज्ञकैः ॥ भक्तसिंहेधृतैःछ। | सर्वेर्न.चोक्तं किंचिदेव सः ॥ ६८ ॥ यथानिर्वचनीयश्च वेदेषु च चतुर्थं च । पुराणेष्वितिहासेषु प्रकृतेः पर् ईश्वरः ॥ ६९॥ निर्गुणश्चक्षु ॐ|निरीहंथ नैिर्लिजः सर्वकर्मणाम् ॥ कर्मणां साक्षिरूपश्च भक्तानुग्रहविग्रहः ॥७०॥ परं ब्रह्म परं ज्योतिः परमेशः पराः। परमात्मा . |3|च सर्वेषां सूतो नररथस्थितः ॥ ७१ ॥ तया कुब् च संभुक्ता वृद्वा क्षत्रियकामिनी ॥ अष्टत्रिणी चाधिकांगी यूना स्पृश्या चङ्। ॐ|प्राक्तनात् ॥ ७२ ॥ ज्ञेया च निहतः कंसो मातुलः केन हेतुना ॥ आयास्यतीति कृत्वा च गतं न पुनरागतम् ॥ ७३ ॥ निहत्य छ|यादवान्सवून्विभज्य द्वारकां पुरीम् ॥ वां निबध्य समानेतुमीश्वी वारिता जनैः ॥ ७३ ॥ इत्युक्त्वा राधिका देवी भृशमुच्चै रुरोदङ्क |सा॥ मूर्छां संप्राप सहसा निर्निश्वासा बभूव .७५ ॥ गोप्यो गवाक्षजालस्थाः शुश्रुवुर्ददृशुस्तथा ॥ दृझा तामाययुः सर्वा ऊर्ड् छ|राधा मृतेति च॥७६॥ उच्चैस्ता रुरुदुः सर्वाः क्रोडे कृषा च राधिकाम् ॥ ऊचुस्ता रक्षरक्षेति हरे नरहरे प्रभो ॥ ७७ ॥ ॥ गोप्युडु झ्नुः । । किं कृतं किं कृतं कृष्ण त्वया राधा मृता च नः॥ राधां जीवय भद्रं ते यास्यामः कानने वयम् ॥ ७८॥ अन्यथङ्क छस्त्रीवधं तुभ्यं दास्यामः सर्वयोषितः॥ ७९ ॥ गोपीनां वचनं श्रुत्रा राधिकायाश्च माधवः " उवाच जीवयामासे सुधादृष्ट्या चक्षु नारद ॥८० ॥ उत्तस्थौ राधिका देवी रुदन्ती मानिनी सती ॥ गोप्यस्तां बोधयामासुः कोडे कृत्वा पुनःपुनः ॥ ८३| छ| ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ शृणु राधे प्रवक्ष्यामि ज्ञानमाध्यात्मिकं परम् ॥ यच्छुत्वा हलिको सूर्यः सद्यो भवति पंडितः॥८२॥ |५| ॥२६५ ॥ ||जात्यादं जगतां स्वामी किं रुक्मिण्यादियोषिताम् ॥ ' कार्यकारणरूपोई व्यक्ती राधे पृथक्पृथक् ॥ ८३॥ एकात्माहं च विश्वेषां ङ्