IN
जात्या ज्योतिर्मयः स्वयम् । सर्वप्राणिषु व्यक्त्या चाष्यात्रश्नादितृणादिषु ॥ ८१ ॥ एकस्मिश्च भुक्तवति न तुष्टन्यो जनस्तथा ॥४
मय्यात्मनि गतेप्येको मृतोप्यन्यः मुजीवति ॥ ८८ ॥ जात्यादं कृष्णरूपश्च परिपूर्णतमः स्वयम् ॥ गोलोके गोकुले रम्ये-क्षेत्रे वृंदावने
वने ॥ ८६ ॥ द्विभुजो गोपवेषश्च स्वयं राधापतिः शिशु: ॥ गोपालैगोपिकाभिश्च सहितः कामधेनुभिः ॥ ८७ चतुर्युजोहं वैकुण्ठेऊँ
॥ ८ ॥ यन्मानसी सिंधुकन्या सूर्यलक्ष्मीपूतिQाँव ॥श्वेतद्वीपे दें।
कुसतीपतिः॥ Iांरूपधरोहं चः ठक्तिभेदेन सुंदरि ॥ ९२॥ अहं चतुर्युजः शश्वद्वार्वत्यां रुक्मिणीपतिः । अहं क्षीरोदशायी च|ङ
सत्यभामागृहे शुभे ॥ ९३ ॥“अन्यासां मंदिरेऽहं च कायव्यूहत्पृथक्पृथक् ॥ अहं नारायणर्षिश्च फल्गुनस्यास्य सारथिः ५ ९४ ॥
छ|स नरर्षिर्धर्मपुत्रो मदं बलवान्भुवि ॥ तपसाराधितस्तेन सारथ्येऽहं च पुष्करे ॥ ९६ ॥ यथा त्वं राधिका देवी गोलोके गोकुले
ॐ|तथा॥ वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती ॥ ९६ ॥ भवती मर्यलक्ष्मीश्च क्षीरोदशायिनः म्रिया ! धर्मपुत्रवधूस्त्वं च शांतिछं
००७
| ९८ ॥ द्वारवत्यां महालक्ष्मीर्भवती रुक्मिणी सती॥ पंचानां पांडवानां च भवती कलया प्रिया ॥ ९९ जा रावणेन हृता त्वं छ।
छ|च कं च रोमस्य यमिनी॥ नानारूपा यथा त्वं च छायया कलया सति ॥ १ मे क्षमंस्व परमे
o o
वैवर्ते मृक्षराणे श्रीकृष्णजन्मखैण्ड उत्तरार्धे नारायणनारदसंवादे पठिंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ ॥ श्रीनारायण
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
