छुकीत सत्यभामेश सांप्रतम् । मद्रेण समं युद्धं लीलया च यदाज्ञया ॥ ६२ ॥ पारिजाततरुं स्वर्गात्पर्य चामरावतीम् । गत्वा ॐ
|४|विजित्य देवांश्च तस्यै दत्तमिति श्रुतम् ॥ ४३ ॥ पुण्यकं च कृतं तेन पारिजातेन सुत्रतम् । त्वामेव साध्यं कतं च संपूर्ण दक्षिण हैं।
|॥ ६६॥ व्रजेशशेषासुध्यस्त्वं तया साध्यः कृतः कृथम् । सर्वाभ्युः कामिनीभ्यश्च सत्यभाम् द्विभर्षि च ॥ ४६ ॥ रुक्मिण्याः”
छुपमसौभाग्यमतिरिक्तं च गौखम् ॥ भयं मानं च धन्यायां सत्यायां सततं श्रुतम् ॥४६॥ सत्यं जांबवतीकांत वद मां च सुनिश्चितम्॥४
छुतासु सर्वासु कांतास कस्यास्ते प्रेम चाधिकम् ॥ १७ ॥ अँगरे सर्वभावे वा तासु का रसिका परा । वयं स्निग्धा विदग्धा का”
झ| तासु धन्ययातिसुत्रतां ॥ ६८॥ सा स्त्री भावानुरक्ता या भार्यां पाति पतिश्च सः । प्रेमातिरिक्तं स्त्रीपुंसोस्त्रैलोक्येषु सुदुर्लभम् ॥ ४९४
कुरसिका स्त्री विजानाति सती गुणवती पतिम् ॥ गुणओ रसिकं शूरं सुशीलं सुरतौ सदा ॥ ६० ॥ दूरादाबूत पदार्थ मेधुलोभान्मङ
४|धुव्रतः ॥ भेकस्तन्न हि जानाते तन्मूर्भि पादमुत्सृजेत् ॥ ६१ ॥ ये जानाति संगीतरसं यंत्रं च नैव च ॥ दुग्धस्त्रादं चिदग्धश्च नऊ
|कुदर्वा नेत्र भाजनम् ॥५२४ परिपक्वफलास्वादं जानंति भोगिनः सुखम् ॥ एकत्रावस्थिताः शश्वन्न किंचित्फलिनो यथा ॥६३ ॥ सुशी/छ।
झ|तलज़लास्फादं द्विजानंत् िकृषीलाः। न च वापी न च घटकस्रावस्थितो यथा॥ ९७ "भोगिनो हि निजानंति शैलिस्वादुरसं छे
छुपरम् । एकत्रावस्थितं चेत्तु न क्षेत्रं भाजनं यथा ॥ ९६॥-बुबुधे चंदनाघ्राणं चंदनाथ च भोगवित् ॥ न गर्दभो भारवाही न तस्यॐ
छुपात्रिकं
ॐग्यं गौरवं यथा
प्रै दुर्लभं
॥ ६६ नित्यनूतनम्
॥ यं न जानंति । योषितां
वेद्यं ब्रह्शानाद्यस्तथा
च परं नैव चूर्णीभूतं
॥ योगिनो
क्षणेन मुनयः
च ॥ सिद्धस्तं
६८ ॥ अत्युच्छूिनो
किं जानंति निपतनं
यूोपितः ॥ शामत्येव
१७॥ सौभाऊ
ध्रुवं ।
झ|प्रभो॥.आग़ाद्विपंक्तिबीजं च वैष्णवान विहिंसनम् ॥ ६९ ॥ श्रीदामा च मया शप्तस्त्वद्भक्तो भक्तवत्सलः । एतादृशी विपङ
छतिमें पुत्र श्रीदामंशापतः ॥६•। ईश्वरः कस्य वा बंधुः श्रियो वा विप्रियस्तथा॥ सततं भक्तिसाध्यधं यो भक्तञ्च तदीश्वरः ॥ ६ ॥|)
शै|वेदाश्च वैदिकाः संतः पुराणानि वदंति च ॥ राधाया माधवः साध्यो भगवानिति निष्फलम्॥ ६२॥ जित्वा च सगणं रांचेंडू
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
