पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृणं २. के. इ.ङ|संभृतसंभारो राजसूयं चकार सः ॥ .वसुदेवस्य इव्यं च साक्षाच् जगृहुः सुराः॥ ३४॥ यत्र साक्षाच यज्ञेश यज्ञोयं दक्षिणा सह ॥असं० ४ ट. ॥२६३॥ ऊपूर्णाहुतिं दत्तवंतं वसुदेवमुवाच सः ॥ सनकुमारो भगवान्वासुदेवाज्ञया मुने ॥ ३६॥ ॥ सनत्कुमार उवाच ।. ॥ सर्वस्वं दक्षिणां "१"||देड् ितु लक्ष्मीपते पितः॥ ३६ ॥ सार्थकं कुरु कर्मेदं वेदो वचनं श्रुणु ॥ दृक्षिणां विप्रमुद्दिश्य यत्कालं चेन्न हीयते ॥ ३७ ॥४ |अ० १२५ कुमुहूर्ते तु व्यूते सा दक्षिण 'द्रौिणी भवेत् वासरे च बर्हिीतं भवेत्सापि चतुर्गुणा ॥ ३८ ॥ त्रिरात्रे समतीते तु षडुणा दक्षिणमॐ |भूवेव ण पञ्चति तु शतगुणा मासतेि तु चतुर्गुण ॥ ३९॥ षण्मासेष्यधिके न्यूने च साह्स्रगुणा तथा॥ वर्षोंते सा लक्षगुणा ब्रह्मसँ शृणोक्तं च यादव ॥ उभौ च नरकं यतः कर्मकर्तृपुरोहितौ ॥ १० ॥ वसुदेवश्च तच्छुषा सर्वस्वमुत्ससर्ज सः ॥ अधिकंरांश्च साहादोङ उवासुदेवाज्ञया तथा ॥ ११ अमूल्यानां च रत्नानां दशकोटिमनुत्तमाम् ॥ ददौ गीय सङ्गदो यं लक्ष्मीपतेः पिता ॥४२ शत छु। छु।कोटिं मणद्राणां स्वर्णाभं तच्चर्तुगुणम् ॥ माणिक्यानां च मुक्त|नां हीरकणं तथेत्र च ॥ ७३॥ रौप्यं प्रवालं परमं स्त्रर्णपात्राणि या' छ|नि च ॥ स्त्रीणां स्ववधूनां चाप्यमूल्यरत्नभूषणम् ॥ ६३ तचमरलभं च लशं च रत्नदर्पणम् ॥ कामधेनुगणं सर्वं शत ॐ कोटिगजानपि ॥ ४९॥ शतकोटिं गजेंद्रणामश्वानां तच्चतुर्गुणम् । यदनं यादवानां च राज्ञो राजनुमोदनात् ॥ १६ ॥ आमोणां ॐ शतललं च ससस्यं फलितं तरुम् ॥ धान्याचलानां लक्षी च शाल्यन्नानां तथैव च ॥ ४७॥ पायसं पिष्टकं चैव मिष्टान्नं च सुधोछ |पमम् ॥ स्वस्तिकानां तिलानां च रम्याणि लहुकानि च ॥ ६८॥ दश्न मधूनां दुग्धानां गुडानां हविषामपि ॥ कुल्यानां शतकंॐ ॐदत्त्वा परिद्वारं चकार सः ॥ १९ ॥ सर्दूरं च तांबूलं सुशीतं वासितं जलम् ॥ सुगंधि चंदनं चैव पारिजातस्य मालिकाम् ॥६९॥। आसनानि च रम्याणि वह्निशुद्धांशुकानि च ॥ रत्ननिर्माणतल्पानि पुष्पाणि च फळानि च ॥ ९१॥ प्रददौ ब्राह्मणेभ्यश्च मुकुलाङ्ग ङ्यदनेक्षणः॥ देवल भोजयामास ब्राह्मणानां मुखैः शुभैः॥ ६२॥ देवाश्च मुनयो रात्रौ स्व्ररामाभिश्च रेमिरे ॥ प्रभाते प्रययुः सर्वे श्री||२६३॥ ॐ कृष्णानुमतेन च६३ ॥ यादवाः प्रययुः सर्वे द्वारकां कृष्णपालिताम् ॥ अमूल्यरत्नपूर्णा च रुक्मिणीदर्शनेन च ॥ ६९॥ ॥ इति ङ्