चाप्यनादृकारणम्॥ यांति गंगांभसा पूतास्तीर्थान्यन्यानि सिद्धये ॥ १२॥ वासुदेवस्य तातर् वसुदेवश्च पंडितः । ज्ञानिनःङ
कश्यपस्यो वासोस्तातस्य चात्मनः ॥ १३ ॥ पृच्छति ज्ञानमस्मांश्च कृष्णाज्ञान्पुत्रबुद्धितः ॥ अहो दुर्गामहामाया इमानिनामपि ञ्
छ|मोहिनी ॥ १४ ॥ विष्णुमाया दुराराध्या न साध्या जगतामपि॥ वयं च मोहिताः शश्वद्देदानां जनकस्तथा ॥ १५॥ प्रह्म कृष्णं
ऊपरीक्षेत मोहितस्तस्य मायया ॥ ध्यायते यत्पदांभोजं तपसा जीव्नावधि।।१£इंद्रेषु दशलक्षेष्वप्यधिकाष्टशतेषु च ! पातेषु ब्रह्मणः ॐ
छपाते निमेषो माधवस्य च ॥१७सह देवेंद्रयुद्धे च पारिजातस्य हेतुना । पारिजाततरुं दत्त्वा मया शक्रश्च रक्षितः ॥१८॥ यज्ज्ञानं छे
छन गिरामेव तत्वं वा विषयात्मकम्॥ नादं किंचित्तदज्ञानात्साध्यानां च सदैव हि ॥१९॥ प्राणिनामात्मनो ज्ञानमस्माकं ज्ञानमस्ति
ॐच ॥ तुदूषं तत्समं नैव कृष्णं पृच्छ शुभशुभम्॥ २०॥ ब्रह्मणश्च चतुर्थामे कल्पे कल्पविदो विदुः ॥ सप्तकल्पांतीवी च मार्सडेयो छ।
महामुनिः॥२१ अष्टानवतिशीषु पातेषु पतनं मुनेः । ततःप्राप्तं हरेर्दास्यं मुनिना तपसः फलात् ॥ २२॥ प्रलये ब्रह्मणः पूते पतञ्ज
छ|न लोमशस्य च ॥ दिखलनां ग्रहाणां च तदायुश्चिरजीविनाम् ॥२३॥ अन्येषामपि देवानां मुनीनामूर्धरेतसाम् । तदेवायुध ।
रुद्राणां मां च मृत्यंजयं विना ॥ २४ ॥ प्रलये च विधेः पातो शिवलोकेप्यहं शिवः । ब्रह्मभालोद्भवः शंभुः सर्वादिः सर्गभाषणः ॥ |४
छ|॥ २९ ॥ कृष्णवामींगसंभूता यथा राधा तथैव च ॥ तथेत्र दुर्गा लक्ष्मीध सावित्री सरस्वती ॥ २६ आदित्योप्युदितेः सुत्रः||
च ॥ ङ्क
|कायव्यूहेन द्वादश ॥ तथैव च-महेंद्रश्च कायव्यूहाश्चतुर्दश ॥ २७ ॥ तथैत्र वसवश्चांटौ रुद्राश्चैकादशैव ते ॥ मनुपूर्ते चेंद्रपातो विषॐ
ॐयात्पतनं भवेत् ।। २८एसमाययौ च सर्वेषां निधनं प्रलयेपि च ॥ प्रलये दर्शयामास ब्रह्मांडं च जलप्लुतम् ।। ३९ ॥- ब्रह्माणं च ॐ
स्वछोकं च .स्वात्मानं रातिभिर्देव माम् । सर्वेषां मूलरूपश्च सर्वेशः कृष्ण एव च ॥ ३० ॥भज पुत्रं यज्ञेशं यज्ञकाऊ
ऊरणम् । विधिवद्दक्षिणां दत्त्वा भवाब्धि तर यादव ॥ ३१ ॥ भुक्तिस्ते नास्ति निर्वाणा विषयी.कश्यते मवान् ॥ न ते दास्यं भक्त
झ|धनमदितिर्देवकी तथा ॥ ३२॥ व्रज स्वर्ग भोगवीजं स्वस्थानममरालयम् । शिवस्य वचनं श्रुत्वा संयतमशुभ क्षणे ॥ ३३ तत्रऽ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
