पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे पंचविंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ झ| श्रीनारायण उवाच ॥ ॥ गणेशपूजनं कृत्वा माधवो यादवैः सह ॥ देवैर्मुनिभिरन्यैश्च देवीभिः सह नारद ॥ १॥ अंशेन देवो देवी |X छ|भी रुक्मिण्यायामिव च ॥ प्रययौ द्वारकां रम्यां तस्थौ सिद्धाश्रमे स्वयम् ॥ २॥ कृत्वा सुप्रीतिसंभाषां सादं गोलोकवासिभिः ॥ ४ छ|गोपैः सुहृद्भिर्नदेन मात्रा गोप्या यशोदया ॥३॥ उवाच मातरं तातं सुनीतं च यथोचितम् । गोपांच गोकुलस्थश्च धुवर्गाश्च सांप्र/ छतम् ॥ ४ ॥ ॥ श्रीभगवानुवाच ॥ ॥ गच्छ नंदव्रजं नंद तात प्राणस्य वल्छभ ॥ मातर्यशोदे त्वमपि परमार्थं यशस्विनि ॥ ९८॥ ॐ क्रुशुक्वा आवश्रेषं च गच्छ गोकुलमुत्तमम् ॥ सालोक्यमुक्तिं दास्यामि सर्वं गोकूलवासिभिः ॥ ६॥इत्युक्त्वा भगवान्कृष्णः|। छपित्रोनुमतेन च ॥ जगाम राधिकस्थानं नंद गोकुलं तथा ॥ ७ ॥ दर्श राधां रुचिरां मुक्ताहारां च सस्मिताम् । यथा द्वादशवछं ४|षयां शश्वमुस्थिरयौवनाम्॥८॥ रलोचैरासनस्थं च गोपीत्रिशतकोटिभिः ॥ आवृतौ वेत्रहस्ताभूिः सस्मिताभिश्च सांप्रतम् ॥|। |i९॥ दृशं च दूरतो राधूपं श्रीकृष्णं प्राणवल्छभा । शिशुवेषं सुवेषं च सुन्दरेशं च सस्मितम् ॥३०॥ नवीनजलदश्यामं पीतकौशेयवाकु ॐससम्॥ चंदनोक्षितसर्वाणं रत्नभूषणभूषितम् ॥ ११ ॥ मयूरपिच्छचूडं च मालतीमाल्यशोभितम् । ईषदास्यप्रसन्नास्यं भक्तानुग्रहविज्ञ अप्रदम् ॥ १॥ क्रीडाकमलमम्लानं धृतवंतं मनोहरम् । मुरलीहस्तविन्यस्तं सुप्रशस्तं च दर्पणम् ॥ १३ ॥ जवेन च समुत्थाय गोपीभिः छ|सह सादरम् । प्रणम्य परया भक्त्या तुष्टुव परमेश्वरम् ॥ १४ ॥ ॥ राधिकोवाच ॥ ॥ अद्य मे सफलं जन्म-जीवितं च मुजी । यंहृझा मुखचंद्रं ते सुस्निग्धं लोचनं मनः ॥ १६ ॥ पेचप्राणश्च स्निग्धाय परमात्मा च सुप्रियः ॥ ७ ॐच दुर्लभं बंधशैनः ॥ ३६ । शोकार्णवे निमग्नाहं प्रदग्धा विरहानलैः ॥ ववृष्टयामृतवृष्या च सुसिक्ताद्य सुलता ॥ १७॥४ शै|शिवा शिवप्रदाहं च शिवबीजा त्वया सह । शिवस्त्ररूपा नि वेष्टाप्यदृष्टा च त्वयाविना॥ १८ यि तिष्ठति देहे च देही श्रीमाओं केचिः स्त्रयम् । सर्वशक्तिस्वरूपा च शिवरूपा.र्ते स्वयि ॥ १९ ॥ त्रीपुसोर्विरदो नाथ सामन्यम सुदारुणः । यत्येव