पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशं मंगलायनम् ॥ ९९॥ इदं स्तोत्रं महापुण्यं विनशोकहरं परम् ॥ यः पठेत्प्रातरुत्थाय सर्वविषात्प्रमुच्यते ॥ ६० ॥|चें इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १३ ॥ ॥४ रायण उवाच ॥ ॥ राधा संपूज्य विधिना स्तुत्वा लंबोदरं सती ॥ अमूल्यरत्ननिर्माणं सर्वागभूषणं ददौ । १ । राधथाः पूजा छाश्रीनास्तवनं श्रुत्वा पूज़ इ च वस्तु च ॥ उवाच मधुरं शतः शतां त्रेलोक्यमातरम् ॥ २ ॥ ॥ श्रीगणेश उवाच ॥ ॥ तव।” ॐजगन्मातलोकशिक्षाकरी शुभे ॥ ब्रह्मस्वरूपा भवती कृष्णवक्षस्थलस्थिता ॥ ३ ॥ यत्पादपद्ममतुलं ध्यायंते ते सुदुर्लभम् ॥ -मुरा कुजज्ञेशशेषाद्मा मुनींद्रः सनकाद्यैः ॥ ४ ॥ जीवन्मुक्ताश्च भक्ताश्च सिडेंद्रः कपिलादयः । तस्य प्राणाधिंदेवी त्वं प्रिया प्राणाधिका परा ॥ ९ ॥ वामांगनिर्मिता राभा दक्षिणांगश्च मोधवः ॥ महालक्ष्मीर्जगन्माता तव वामगनिर्मिता ॥ ६॥ वसोः सर्वनिवासस्य प्रश्न छस्त्वं परमेश्वरी ॥ वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ७ ॥ सर्वाः प्राकृतिका मातः सृष्टयां च त्वद्विभूतयः ॥ विधानि कार्य छुपाणि त्वं च ॥ ८॥ प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पद्यात्कृष्णं परात्परम् ॥ ९ स |एखू मंडितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापापी ब्रह्महत्यां लभेद्भवम् ॥१॥ जगतां भवती माता पर्मात्मा पिता |^|ति राधिकृN ॥ १२॥ वं शहानिर्भवेत्तु दुःखशोकमिदैव च॥ पच्यते निरये घोरे यायचंदिवाकरे ॥ १३ ॥ पॅरुभ ज्ञानोद्रिण |J १६ युवयोः पावपत्रं च दुर्लभं प्राप्य पुण्यवान् ॥ क्षणार्थं पोडशांशं च नहि मुंचति देवतः ॥ १७ भक्त्या च युवयोर्मों (म् ॥ १८ ॥ योजयेपरया भक्त्या पुण्यक्षेत्रे च भारते । पुरैषाणां