पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज. के. के. झिंविध्वंसकारणम् ॥ ददौ तस्मै श्रायु पमया सनातनी ॥ ३८ नैवेयं विविधं रम्यं मुस्खा,सुमनोहरम् ॥ चोष्यं चव्यं लेझपेयेॐ सं•y = आ| सुधातुल्यं चतुर्विधम् ॥ ३९॥ फलानिं च धूपकानि त्रैलोक्ये दुर्लभानि च॥ मधुराणि च मूलानि ग्राम्यारण्यानि नाद ०४० ॥ २९ "|तानि चानंत्यसंख्यानि तिलान्लड्डुकानि च ।सुपकानि सुरम्याणि स्वादूनि सुरसानि च॥ ११ ॥ यवोभून्नर्णानां पक्कान्छुि | अ• १२३ पिष्टकांकि च ॥ घृताक्तानि च रम्याणिशर्करासहितानि च ॥४२॥ स्वस्तिकानां लड्डुकानि स्थूलानि मंदराणि च ॥ भ्रष्टद्रव्यं चक्षु विविधमक्षतं शर्करान्वितम् ॥४३॥ घृतकुल्यां दुग्धकुल्यां मधुकुल्यां मनोहराम् ॥ गुडस्य दक्षः कुल्यां च पायसानां तथैव च ॥eaझ् |पिष्टकानां स्वस्तिकानां रंभाणां राशिरेव च ॥ मिष्टव्यंजनंयुक्तानि शाल्यन्नानि शुभानि च ॥ ६९॥ ददौ तस्मै सुरेशाय कृष्णप्रणाचें आधिदेवता ॥ अमूल्यरत्ननिर्माणं रम्यं सिंहासनं वरम् ॥ 8षे॥ ददौ विनविनाशाय विरजाटवासिनी॥ सूक्ष्मवस्त्रयुगं रम्यममूल्यं |डू वह्निशद्धकम् ॥ ४७ ॥ देदौ शैलात्मजायैव शतश्रृंगनिवासिनी॥ तांबूलं च वरं रम्यं कृथूरादिसुवासितम् ॥ ४८ ॥ सर्वसंपत्प्रदाऊ त्रे च वृषभान्सुता ददौ॥ सप्ततीर्थोदकं शुदं सुपूतं च मुवासितम् ॥ ३९ ॥ पानाथं च जलं तस्मै ददौ गोपीश्वरी मुदा ॥|ॐ |3|अमूल्यं दुर्लभं चैव विशुदं श्वेतचामरम्। ६०॥ ददौ तस्मै परेशाय मूलप्रकृतिरीश्वरी॥ अमूल्यरत्ननिर्माणं मुक्तामाणिक्यहीरों रकैः॥॥६१ ॥ परिष्कृतं सुतल्पे च पुष्पचन्दनचर्चितम् ॥ सितसूक्ष्मांशुकेनैव परितश्च परिष्कृतम्॥ ९२ ॥ ददौ शिवाडू कुरमजायैव कृष्णवक्षःस्थलस्थिता ॥ दत्वा च कामधेतुं च सवत्सां वांछितप्रदाम् ॥ ९३ ॥ कृनातीव परीहारं वृन्दा पुष्पांजालैं|डू ददौ ॥ दिव्येनानेन.मनुना सबीजनोज्वलेन च ॥ ६४ ॥ ददौ षोडशोपचारं कालंदीकुलवासिनी ॥ ७ मंग गणपतये विघ्नविनाडु रिने स्वाहा ॥६६॥इत्येवमेव मंत्रं च गाणेशं षोडशाक्षरम् । सा जजाप सहधं च परं कल्पतरुं वरम् ॥ ६६ ॥ तुष्टाव परयाङ्क भक्त्या भक्तिनम्रात्मकंधरा ॥ साश्रुनेत्रा पुलकिता स्तोत्रेण कौतुकेन च ॥ ६७॥ ॥ श्रीराधिकोवाच ॥ ॥ परं धाम परं ब्रह्म छ| ॥२५९॥ परेशं परमीश्वरम् ॥ विननिमकरं शतं पुष्टं कांतमनंतकम् ॥ ९८ ॥ सुरासुरैर्बः सिउँदैः स्तुतं स्तौमि परात्परम् ॥ सुरपद्मदिनेशं च