तत्राजग्मुः सुराः सर्वे मनवो मुनयस्तथा ॥ १६॥ आजग्मुस्ते नृपाः सर्वे पूजार्थं दृष्टमानसाः॥ आययौ भगवान्कृष्णो द्वारकावासि
सृभिः सह ॥ १७॥ आजगाम तथा नंदः सार्द गोकुलवासिभिः ॥ गोपीभिः शतकोटीभिगलोकवासिभिः सह ॥ १८॥ गीदडू
४कोटितुल्याभिर्बलिष्ठाभिः सहालिभिः॥ आययौ सुंदरी राधा कृष्णप्राणाधिदेवता ॥ १९॥ रासेश्वरी मुरसिका शतवर्षे गते सति ॥
कुसुस्नाता सूदती शुदा धूवा धौते च वाससी ॥ २०॥ संयता सा निराहूरा गत्वा च मणिमंडपम् । सुश्रक्षालितपादाब्जा. चूताङ्क
छ|भुवनपावनी ॥ २१॥ श्रीकृष्णप्राप्तिकामाऽथ सुसंकल्पं विधाय च ॥ गंगोदकेन हेरंसें स्नापयामास भक्तितः ॥ २२ ॥ ध्यानं च
सामवेदोक्तं चकार छपुष्पतः माता वसोश्च जगतामपि २३ ॥ बुद्धिरूपा भगवती ज्ञानिनां जननी पंरा छु
। चतुर्णां वेदानां ॥
छ|ध्यानात्मकै स्वपुत्रं तं परा ध्यानं चकार सा ॥.खर्घ लंबोदरं स्थूलं ज्वलंतं ब्रह्मतेजसा ॥ गेजव वह्निवर्णमेकदंतमनंतकूम् ॥|”
ॐ|॥ २९ ॥ सिद्धानां योगिनामेवं ज्ञानिनां च गुरोर्गुरुम् ॥ ध्यातं मुनींद्रर्देवदैलेशशेषसंज्ञकैः ॥ २६ ॥ सिउँदैर्मुनिभिः सद्भिर्भगवंतं—
छ|सनातनम् । ब्रह्मस्वरूपपरमं मंगलं मंगलालयम् ॥ २७॥ सर्वविघ्नहरं शांतं दातारं सर्वसंपदाम् । भवाब्धिमायापोतेने कर्ण छ
कुछ|धारं च कर्मिणाम् ॥ २८॥ शरणागतदीनार्तपरित्राणपरायणम् ॥ ध्यायेद्धयानात्मकं साध्यं भक्तेशं भक्तवत्सलम् ॥ २९ ॥ इति॥“
४ध्यांत्वा स्वशिरसि दत्वा पुष्पं पुनः सती ॥ सर्वांगशोधनं न्यासं वेदोक्तं च चकार सा ॥ ३० ॥ पुनश्च ध्यांत्वा ध्यानेन तेनैव.शुभ|छै।
दायिनी ॥ ददौ पुष्पं पापराधां लंबोदरस्य च ॥ ३१ ॥ सप्ततीर्थोदकेनैव शीतेन वासितेन च ॥ ददौ पत्रं पादपशै. तेः पत्रादि हैं।
४|भिरर्चिते ॥ ३२॥ दूर्वाक्षते; युक्रुधुष्पैः सुगंधिचंदनोदकैः । अथै ददौ तच्छिरसि स्वयं गोलोकवासिनी ॥ ३३ ॥ सचंदनं स्नि
ऊधमाल्यै पारिजातंस्य सुंदरम् । वेदौ गले गणेशस्य स्वयं रासेश्वरी मुदा ॥ ३४ ॥ कस्तूरीकुंकुमाक्तं च. सुगंधिस्निग्धचंदनम् ॥४॥
|सर्वांगै प्रददौ तस्य हृदावनविनोदिनी॥ ३५॥ सुगंधुि भृकुटुं च सुगंधि चंद्नार्चितम् । इदं स्य पशंभोजे महापद्मालया सती छ
झ|॥ ३७ ॥ मुगंधियुक्तं धूपं च एतैर्ववृभिरन्वितम् ॥ ददौ कृष्णप्रिया तस्मै जगतामीश्वराय च ॥ ३७॥ दीपं घृतमुदीतं च ध्वांत/ऊ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
