पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के ने. क. अभयेप्यभयं देहि संग्रामे घोरदारुणे । त्वमेव जगतां माता नेहस्ते सर्वतः समः॥६४ । तथानिरुद्धः सन्नाहं शम्रपाणिर्बभूव ३ ।। स० ४ उषादत्तं रथं प्राप्य चकरारोहणं मुदा ॥ ६६॥ वह्निसंभूय शिबिराददर्श बाणमीश्वरः. ॥ सान्नादिकं. शप्तप्राणिं रक्तास्यलोचनं २४८॥ अये वीर मलदुष्टं नीतिशाविंवार्जित ॥.चंद्रवंसकुलांगार ऍण्यक्षेत्रेऽयशस्कर। नीम् । ततो जातो भवानेव निरोधं स्वकुलक्षमम् ॥ ६९ ॥ पितामहो वासुदेवो मथुरायां च क्षत्रियः॥ गोकुले वेश्मपुत्रश्च नाभा च नंदुनंदनः ॥ ६०॥ श्रृंदावने च गोपस्य नंदस्य पशुरक्षकः। साक्षाज्जारश्च गोपीन दुष्टः परमलंपुटः ॥६३॥ जंधान पूतनां द्योङ नारीषाती हूधार्मिकः आगत्य मथुरां कुब्जां जघान मैथुनेन च ॥ ६२॥ दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् ॥ जग्राह योनिङ कारयित्वा च दारुणम्॥ युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः ॥ ६६ ॥ द्वैतवनं च शास्त्रं च जरासंधं च दारुणः ॥ संजहार भुवो धूपसमूहमतिदारुणम्। ६७ ॥ |जित्वा च भ्रातरं शतं भार्याया वचनेन च ॥ जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम् ॥ ६९ कंसं निहत्याधर्मिष्ठो भ्रातरं मातु रेव च॥ जग्राह तस्य सर्वस्वं परं कं कथयामि ते॥ ७० ॥ जित्वा च भक्षुक युद्ध जग्राह तस्य कन्यकामू। तत्पितुर्भगिनी कुंती चतुर्णा कामिनी भुवि ॥७७ ॥ द्रौपदी आतृपत्नी च पंचानां कामिनी तथा ॥ गोष्टीनो योनिलुब्धश्च शश्वत्परमलंपटः ॥ ७२ ॥ ज्येष्ठो बलदेव रावत्पिषति वारुणीम् ॥ यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम्। ॥ ७३ ॥ जहार भगिनीं तस्य कौंतेयः ॥२४८ शकनंदनः॥ सुभद्रां मातुलसुतां सन्निबोध कुलकमम् ॥ ७४ ॥ बाणस्य वचनं श्रुत्वा चुकोप कामनंदुनः ॥ उवाच परमार्थ "