पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योग्यं प्रत्युत्तरं मुने ॥ ७५॥ ॥ अनिरुद्ध उच॥ ॥ पूिता मे कामदेष शश्वत्रः पुरा शुचिः । यस्यात्रेण बुरी'तुं चेच्छु। |इक्ये सततं शृणु ॥ ७६॥ शिवकोपानलेनेव भस्मीभूतः स्वकर्मतः । कृष्णस्य पुत्रोप्यधुना सर्वेषां परमात्मनः ॥ ७७ ॥ पतिव्रता रतिर्माता पतिशोकेन सांप्रतम् ॥ शंबरस्य गृहे तस्थो हता तेन बलेन च ॥ ७८॥ छायां मायावतीं दत्त्वा मायया शयनेन च । छ|साक्षिणो ॥८०॥ पितामहुं वासुदेवं त्वं किं जानासि मूढद । यं च संतो न जानंति वेदाश्चत्वार एव च ॥ ८१ ॥ वासुः सर्वेझ झ|निवासस्य विश्वानि यस्य लोमसु ॥ तस्य देवः परं ब्रह्म वासुदेव इति स्मृतः ॥ ८२॥ शंकरं ऋच्छ साक्षाच्च यस्य भृत्योऽधुना भवन् ॥|४ ॐ|कृष्णभृत्यस्य च बलेः पुत्रोसि किंकरात्मजः ॥ ८३ ॥ गोकुले वैश्यपुत्रत्वं ह्यहि त्वं ज्ञानदुर्बल ॥ भोजनं वेदविदितं शत्क्षत्रियवेके छ|श्ययोः ॥ ८४ ॥ द्रोणः प्रजापतिः श्रोष्ठो धरा तस्य प्रिया सती । पुत्रं च तपसा लेभे परमात्मानमीश्वरम् ॥ ८६ ॥ द्रोणो नंदो| ऊछा||वश्यराजो ज्ञया ॥ पुण्यं यशोदा च भारतं सा -धुरा चैत्रे सती गोलोकादाजगाम . ॥ वृषभानसुता सा ॥ राधा ८७ सुदाम्नः । ताभिः शापकारणात् सार्ध स रेमे । च ८६ स्वपत्नीभिर्मुदान्वितः ॥ त्रिंशत्कोटिं च ॥ गोपीनां पाणि गृहीत्वा जग्राह.भर्तुरा राधा छ। । ||याः स्वयं भग्ना पुरोहितः ॥८८॥ गोपकोटिश्च लोकादाजगाम मुदान्विता ॥ तेजसा हरितुल्यास्ते पार्षदप्रवरा इङ्ग् झु||८९गोरक्षणं हरेरेव गोपवेषस्य चात्मनः ॥ गोपन शिशुरक्षाथ मायेशस्यापि मायया ॥ ९०॥ पूतन बलिकन्या चर्छ छ। भगिनी " च तवासुर । दृष्टा च वामनं विंध्या चकार पुत्रमानसम् । ९१ ॥ एवं भूतो यदि मंम पुत्रो भवति सांप्रतम्॥ स्तनं|ऊ ॥ | ददामि तनयं कृत्वा वक्षसि सुंदरम्॥ ९२ ॥ तस्यांः पूर्ण मानसं च चकार भगवान्प्रभुः ॥ स्तनं दत्त्वा च गोलोकं यये साङ ४| रत्नानतः॥ ९३॥ कुब्जा सा भगिनी पूर्व रावणस्य दुरात्मनः ॥ श्रीरामं चकमे कामानानां शूर्पणखा सती ॥ ९८ ॥ नासां | |चिच्छेद तस्याम लक्ष्मणो धार्मिश्रः तपसा च वरं लेभे ब्रह्मणः प्रियमीश्वरम् ॥ ९६ तेन पुण्येन तं लब्ध्वा गोठोके साङ्के