पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवान्यस्य स्वर्डस्वयं नारायणः प्रभुः ॥ ३२ ४ तस्यको रक्षिता भ्रातर्निवर्तस्व शुभाय च ॥ तेषां च वचनं श्रुत्वा तानुवाचासुरे धरः ॥ ३३ ॥ कोपरक्कास्यमथनो धनुष्पाणिर्याह्लकः॥ शुषु मातः प्रवक्ष्यामि शृणु तात महेश्वर ॥ ३४ ॥ धृ भ्रातर्गप्ते |श्रतम कार्तिक ॥.भाशुभं प्राक्तनेन प्राणिनां कर्मणां तथा ॥ ३८॥ |म्रियते विद्धः शरशतैरपि ॥ ३६ ॥ तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । यस्माच यस्य निर्वाणं वैिधात्रा लिखितं पुरा । मृतः स्वर्ग च गच्छेति । प्रविश्य कन्यां प्रति नगरं शिवरक्षितम् ॥ ३९॥ पार्वत्या च गणेशेन युदेन बलिना तथा । को वा।’ गृह्वाति कन्यां च कंस्य वा जीवितस्य च ॥६० ॥ सगर्भा तेव कन्येति सभायां रक्षको वदेव । इति मे वत्रतुल्यं च श्रुतिकटं परं छे वचः ॥ ४१ । अतोनिरुदं इत्वा च घातयिष्यामि कन्यकाम्॥ अन्यथा ज्वलदशौ च त्यक्ष्यामि च कलेवरम् ॥ ४२ - कोटॐ |धुवाच ॥ ॥ णु वत्स ऑवक्ष्यामि माताहं तेपि धर्मतः। दुरंतेनापि पुत्रेण पित्रोर्मुखं पदेपदे ॥ १३ ॥ कन्या परीता साप्यन्यस्मै दातुमक्षमा।। श्रीकृष्णस्यापि पौत्राय प्रद्युम्नस्य सुताय च॥४४॥ अनिरुदाय महते स्वेच्छया देहि कन्यकाम् ।पूतोसि भारते वर्षे सप्तभिः |षटूनिः सह ॥६८॥ यौतकं देहि सर्वस्वं यशसे महतेभुवि। अन्यथा रणमध्ये च त्वां हनिष्यति माधवः ॥४३सुदर्शनेन चक्रेण कोङ वा त्वां रक्षितुं क्षमः । कोटरीक्चनं श्रुत्वा चुकोप दैत्यपुंगवः॥ ६७॥ प्रययौ रथमारुह्य यन् पौत्रो हरेर्मुने ॥ स्कंदः सेनापतिx|ङ्। हुत्वा प्रयय शंकरालय ॥ ६८॥ णः स्वस्त्ययनं चुने गणेशश्च शिवः स्वयम् ॥ बाणं शुभाशिषं चक्रे पार्वती कोरी तथा ॥६९ चै। अर्घौ च भुवश्चैव-रुद्राश्चैकादशैव ते । सर्वे युद्धय इंतारो बभूवुः शस्त्रपाणयः ॥६० । एतस्मिन्नंतरे दूतोप्यनिरुद्धमुवाचे ह ॥ पार्वत्याप्रेरौितथैव बाणपत्न्या च सत्वरम्॥ ६१ ॥ ॥ दूत उवाच ॥ अनिरुद्धदोत्तिष्ठ भद्रं पार्वतीवचनं .भव सात्राहि को वत्स कुरु सुदं बहिर्भव ॥८२॥ भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् । रक्षरक्ष महामाये मत्प्राणेश्वरमीप्सितम्