पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शयाना रत्नपर्यके ददर्श स्वममीप्सितम् । अतीव निर्जने देशे रत्ननिर्माणमंदिरे ॥ ४८॥ नवीननीरदश्याममतीव नवयौवनम् कोटिकंदर्पलीलाभं सस्मितं सुमनोहरम् ॥ ४९ ॥ रत्नकेयूरवलयरत्नमंजीररंजितम् ॥ रत्नकुंडलयुग्मेन गंडस्थलविराजि चंदनतरुर्वाणं धेषितं पीतवाससा ॥ सुचारुमालतीमाल्यवक्षस्थलसमुघलम् H६६ ॥ यानं रत्नपर्यके ॥ तं दृष्ट् सहसा साध्वी तन्मूलं प्रययौ मुदा ॥ ६२ ॥ उवाच मधुरं साध्वी त्दृदयेन विदूयता छ। कांता ॥ ९३ ॥ ॥ ऊपोवाच ॥ ॥ कस्त्वं कामुक भद्रं ते मां भजस्व स्मरातुराम् ॥ ॐ अतिप्रौढां नवोढां च नवसंगमलालसाम् ॥ ९४ ॥ तवानुरक्तां भक्तां च गधर्मेण समुद्रह । विवाहाप्रकारेषु गाँधर्वः सुलभो नृणाम् ॥६८॥ अनुरक्तां प्रियां प्राप्य त्यजेद्यः कपटी पुमान् । तस्माद्यति महालक्ष्मीः शापं दत्वा सुदारुणम् । |छ|॥ ९६ ॥ ॥ अहं कृष्णस्य पौत्रश्च कामदेवात्मजः स्वयम् ॥ कथं गृह्नामि त्वां कृते तयोरनुमतिं विना । |॥ ५७ ॥ इत्येवमुक्त्वा स पुमानंतर्धानं चकार सः । कामेन व्याकुला कांता न दृष्घ कांतमीप्सितम् ॥ ६८ ॥ निद्रां त्यक्त्वा समुत्थाय तल्पोदेव मनोहरात् ॥ विषसाद सखीमध्ये प्रमत्ता रुदती भृशम् ॥ ५९॥ पप्रच्छ तां वरालीनां किं किमि छ। । चेतनं कुरु कल्याणि कस्मात्ते भीतिसँल्बषा । स्वयं शंभुः शिवां साझांडुलँड्ये नगरे सति ॥ ६१ ॥ शिवप्ररणमात्रेण सर्वारिष्टं. पलायते । शिंत्रं भवति सर्वत्र/* शिवं एव शिंद्यालयः ॥ ६२॥ ध्यानाडुरैतिनाशिन्त्राः सर्वदुर्गा विनश्यति ॥ ददाति मंगलं तस्मै सर्वमंगलमंगलं ॥ ३३ ॥ चित्र लेखावृचः श्रुत्वा किंचिन्नोवाच सुंदरी । त्याहारं च निद्र च पुरुषं चिन्तयेत्सदा ॥ ६९ ॥ चित्ररेखा सखी गवां बाणमुही चङ् तत्प्रियाम् । विषसाद प्र |जीवों का निर्णय वैविहार या रोसे खयि तत्र शृङ्गमाले ।