पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . . ४. ॥२४५॥ परं नरकसोपाना परत्रेहायशस्कर। मधुस्तत्र न हेि रतो वंशजो वैष्णवो यदि ॥ २७ ॥ यदि पूर्व भवेद्धांतो निवृत्तः सं• ४ ८ ॥ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ २८ ॥ प्रायश्चित्ती पुनर्लिप्तो निवृत्तः पातकी यदि .उपहास्यो भुवि भवे ॐ अ० ११ ॥ २९॥ सुशीला सुन्दरी शता धर्मपत्नी प्रशंसिता । तिव्रता सुसाध्याः सा शक ॥ ३० ॥ कोमलं विदग्धां च श्यामो ऐतिमुखप्रदा ॥ एवंभूतां परित्यज्य वैष्णवस्तपसे व्रजेत् ॥ ३३॥ सा चेत्परिणता, सांबी शंता पुत्र वती यदा अन्यथा च वृथासर्वं तपसस्खलनं भवेत् ॥ ३२ ॥ असाधुध कुवंशश्चेत्परनारीं प्रयाति चेत् । सं याति नरकं घोरं स्वतंत्र पराधीना त्रिषु कालेषु कामिनी । पुंश्चली या स्वतंत्र साप्यसूदंशप्रस्रतिका ॥ ३६॥ पिता ददाति कन्यां तां सुयोग्याय |वराय च॥ कन्या वरं याचेत धर्म एष सनातनः॥ ३६ ॥ त्वं च योग्योसि योग्याईं मामिच्छसि यदि प्रभो ॥ बाणं प्रार्थय शं डं वाप्यथवा पार्वतीं सतीम् ॥ ३७ ॥ इत्युक्त्वा सुन्दरी साध्वी सांतर्धाना बभूव ह ॥ निद्रां तत्याज सहसा कामी कामात्मजोडू |मुने ॥३८] सुद्धा स्वप्नं स विज्ञाय कामेन व्यथितान्तरः ॥ बुभूव व्याकुलोऽशांतो.न दृझा प्राणवठभाम् । ३९॥ प्रमत्तश्च कृशोदरः ॥ झणं तिष्ठति शेतेच क्षणं रहसि रोदिति ॥ ६० ॥ पुत्रं दृझा तु कंदंतं देवकी रुक्मिणीतिः अन्याचे योषि|४ तर सर्वाः कथयामोसुरीश्वरम् ॥ ४१ ॥ तासां च वचनं श्रुत्वा प्रहस्य मधुसूदनः ॥ उवाच सर्वतत्वज्ञः कृष्णश्च पूर्णमानसः ॥४२॥ङ| श्रीभगवानुवाच कामातुरा बाणकृन्या रतिं दृङ् शिवेशयोः ॥ वरं संप्राप दुर्गाया व्याकुलूस मदप्रस्रतः ॥ ६३॥ स्वयं च दर्शयामास सदैष पार्वती । मम पौत्रं प्रमत्तं च चकार कौतुकेन च ॥ ६३ ॥ तत्पुत्रीं चु प्रमत्तां तां करोमिं स्वमतो बुना ॥ स्वच्छं तिष्ठ न धिं नास्ति चिंता मनोव्यथ् ॥ ३६ ॥ इति कृष्ण सुमाश्वस्य सर्वात्मा सर्वसिद्धिविव । स्वर्गे च २५५॥ यामास बाणपुत्रं च कामुकीम् ॥ १६ ॥ सुप्त सुतल्पे बाला सा पुष्पचंदनचर्चिते ॥ नवयौवनसंयुक्ता रत्नभूषणभूषिता ॥ १७ ॥झा