पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतीव सूक्ष्मवसनां क्वणन्मंजीररंजिताम् ॥ पक्कबिंबाधरोष्ठीं च शरत्कमललोचनाम् ॥ ६ ॥ शरत्पद्मप्रभामुष्टकोटींद्वनिं |दिताननाम् । मुक्तापंक्तिसमासाद्यदंतपंक्तिमनोहराम् ॥७॥ त्रिवक्रकबरीभारां मालतीमाल्यभूषिताम् ॥ कस्तूरीकुंकुमालक्तस्नि ग्धचंदनकमलैः ॥८॥ प्रश्नावलीविरचितसुकपोलस्थलोज्ज्वुलाम् ॥ दाडिमीकुसुमाकारसिंदूरबिंदुषितांमु ॥ ९ ॥ श्रीरामकली छु। ॐ|स्तंभनिंदितोरुस्थलोज्ज्वलाम् ॥ अत्युचैर्वर्तुलाकारस्तनयुग्मविभूषिताम् ॥ १० ॥ नितंबभारनम्रां च कामंवाणप्रपीडिताम् ॥ आम्रफु झुकीं कमनीयां च पश्यंतीं वक्रचक्षुषा ॥ ११ ॥ कुंकुमालक्तरक्ताक्तपादपद्मविराजिताम् । वायुप्रेरणवस्त्रेण व्यक्तषुप्तस्थलोज्ज्वलाग्छ |ऊ|॥ १२ तां दृष्ट्वा.कामपुत्रश्च कामोन्मथितमानसः ॥ उवाच मधुरं मत्तः काममत्तां सुकोमलम्॥ १३ ॥“ चारुचपकवर्णाभां कामे झु। न पुलकान्विताम् । अतिप्रौढां नवोढां च श्रृंगारेच्छासुचंचलाम् ॥ १४ ॥ ॥ अनिरुद्ध उवाच ॥ ॥ किं देवी किं च गांध कॅव का त्वं कामिनि कानने। कस्य स्त्री कस्य कन्या वा कं वा वांछसि सुन्दरि ॥ १९॥ त्रैलोक्यातुलसौंदर्या मुनिमानसमोहिनी छु। |न बिभेषि कथं यहि स्वंयूमेकाकिनी च माम् ॥ ३६ ॥ अहं त्रैलोक्यनाथस्य पौत्रः कामात्मजोऽधुना ॥ कांतेऽहमनिरुद्धश्च नवीन झू |यौवहतः ॥ १७ ॥ कमनीयश्च कामी च कामशास्त्रविशारदः । कामुकीकामनां पूर्णं कर्तुमेवेश्वरः स्खयम् ॥ १८॥ मां भजस्वॐ |ऊ|सुशीळे त्वं सुवेषं च सुशीलकम् ॥ रतिशूरं रतिरसम्राजं रतिरसप्रियम् ॥ १९॥ रतिपुत्र रतिरसं प्रमत्तं रसिकं प्रिये. युवानं व्याधि|४ ॐ|हीनं ॥ २२ च ॥ाँ प्रच्छाय सुकं कामुकीच्छति लोचनास्यं च ॥ नवसंगमलजिता २०. विदग्धासु । विदग्धं विलोकयंती च कांतमायाति वक्राक्षिकोणेन कामतः तमुवाच । विदग्धाया सा ॥ २२ विदग्धेन ॥ ५ संगमो कोमिन्युवाच गुणवान्भवेवळ । ॐ छकामुकः यमपुत्रोस कामेनं व्याकुलोधुना ॥ भवांषेत्कामुकीयंग्यो न कामचिंतितः कथम्॥२३॥पौत्रस्त्रैलोक्यनाथस्य स्वतः संभा | | वितस्थु च। स्वयं योग्यो योग्यपुत्रो विवाहं न कथं कुरु ॥ २६॥ विवादिता यज्ञपत्नी सा चूपुण्यव्रता सती निघालू सततं साङ