दशननेपालका व आशिर्भवानन छ -
२. क. ऊ|वानां मुराणं च विप्राणामपि पूजनम् ॥ वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ॥ ३८॥ प्ररमाध्यात्मिकं ज्ञानमुद्धवाय ददौड़े
२४॥ अ० ११७४
लक्ष्मीं ददौ प्रभुः ॥ ६• दुर्गा च कस्यामास वैष्णवीं ग्रामदेवताम् । यचं च कारयामास टिहोमान्वितं शुभम् ॥ ९१
श्री चामूल्यरत्नमंदिरे ॥ गणेशं
|जफमास देवानामीश्वरं परम् ॥६३॥ लड्डुकानां तिलानां च मुस्वादु सुमनोहराम् । परितुष्टिं पंचलक्षी नैवेयं च ददौ मुदा । लङ
॥
॥ घृतं च नवनीतं च दधि दुग्धं सुधोपमम् ॥ ५६ ॥ धूपं दीपं प्रारिजातपुष्प छ।
यामास तुष्टाव सगणेश्वरम् ॥ ६८ ॥ वायं दशविधं चैव वादयामास तत्र वै ॥ सूयं च पूजयामास सांबः कुष्ठक्षयाय च ॥ ९९ ॥||
|विष्यं कारयामासतुं च सांबंसमातरम्॥ परिपूर्ण वत्सरं चाप्युपहारैरनुत्तमैः
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे गणेशपूजानाम त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ङ्क
| ॥ श्रीनारायण उवाच ॥ ॥ कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्र मः । तत्पुत्रोच्यनिरुद्ध विधातुरंश एव च ॥ १ ॥
॥२४४
|ष्पिते । सुगंधिपुष्पे तत्प्रेमस्निग्धचंदनचर्चिते ३ ॥ शयानां सुस्मितां रम्यां नवयौवनसंयुताम् । अमूल्यरत्ननिर्माण झ|
॥ ४ ॥ चारुकेयूरवलयशंखकंकणशोभिताम् । मणिकुंडलयुग्मेन गण्डस्थलविराजिताम् ॥ ६ छ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
