पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशननेपालका व आशिर्भवानन छ - २. क. ऊ|वानां मुराणं च विप्राणामपि पूजनम् ॥ वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ॥ ३८॥ प्ररमाध्यात्मिकं ज्ञानमुद्धवाय ददौड़े २४॥ अ० ११७४ लक्ष्मीं ददौ प्रभुः ॥ ६• दुर्गा च कस्यामास वैष्णवीं ग्रामदेवताम् । यचं च कारयामास टिहोमान्वितं शुभम् ॥ ९१ श्री चामूल्यरत्नमंदिरे ॥ गणेशं |जफमास देवानामीश्वरं परम् ॥६३॥ लड्डुकानां तिलानां च मुस्वादु सुमनोहराम् । परितुष्टिं पंचलक्षी नैवेयं च ददौ मुदा । लङ ॥ ॥ घृतं च नवनीतं च दधि दुग्धं सुधोपमम् ॥ ५६ ॥ धूपं दीपं प्रारिजातपुष्प छ। यामास तुष्टाव सगणेश्वरम् ॥ ६८ ॥ वायं दशविधं चैव वादयामास तत्र वै ॥ सूयं च पूजयामास सांबः कुष्ठक्षयाय च ॥ ९९ ॥|| |विष्यं कारयामासतुं च सांबंसमातरम्॥ परिपूर्ण वत्सरं चाप्युपहारैरनुत्तमैः इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे गणेशपूजानाम त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ङ्क | ॥ श्रीनारायण उवाच ॥ ॥ कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्र मः । तत्पुत्रोच्यनिरुद्ध विधातुरंश एव च ॥ १ ॥ ॥२४४ |ष्पिते । सुगंधिपुष्पे तत्प्रेमस्निग्धचंदनचर्चिते ३ ॥ शयानां सुस्मितां रम्यां नवयौवनसंयुताम् । अमूल्यरत्ननिर्माण झ| ॥ ४ ॥ चारुकेयूरवलयशंखकंकणशोभिताम् । मणिकुंडलयुग्मेन गण्डस्थलविराजिताम् ॥ ६ छ