पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. ड. विद्याधर्यप्सरोभिश्च किन्नरीभिश्च सत्वरम् ॥ स्थलं च ददृशुर्देवा मुनयश्च नृपेश्वराः ॥६०॥ सर्वे समागता ये च विवाइर्शनो | . |ऊसं• ४ ड | आकाः रंभास्तंभसइयैश्च पट्टसूत्रपारिष्कृतेः ॥११॥ चंपकानां चंदनानां रसालानां च पद्मवेः॥ माल्यैर्नानाविधेमें पीतरक्तसितारों अन १०० R "|न्वितैः॥६२॥ परितो मंगलघटैः फलपर्वसंयुतेः । कस्तूरीचंदनाते कुंकुमेन विराजितेः ॥६३ ॥ पूणैर्लजैः फलैः पुष्पैर्दूर्वाभि |रुपशोभितेः तु मुनिभित्रंह्मणेश्चैव राजेंद्रेपि वेष्टितम् ॥६४॥ रत्नेंद्रसारनिर्माणवेदीयुक्तं मनोहरम् ।। चर्चितं चैनस्रिग्धेः कस्तूरीकुं कुंकुमान्वितैः॥९६॥ सुगंधिशीतमंदेश पवनैः सुरभीकृतम् । रत्नानां च सङ्कर्तुश्च ज्वलितं ज्वलदीतकैः ॥५६ ॥ नानाप्रकारध्रुङ पिथगंधद्रव्यैः सुवासितम् । चित्रावचित्रेविविधैः शिल्पिनां पुण्यकारिणाम् ॥ ५७ ॥ परितः परितश्चैव शोभनदैः सुशोभनेः । || गंधर्वाणां च संगतैमधुरैर्मधुरीकृतम् ॥५८॥ विद्याधरीणां नृत्येथ नर्तकीनां च शिल्पिनाम् । तत्र निश्चेष्टचित्रेध जनराजिविराजितमङ्क |॥ ६९ ॥ गुप्तद्वारैर्गवासँध युवतीभिश्च वीक्षितम् ॥ मंगलेन घटेनेव विदुषा च पुरोधसा ॥ ६०॥ कुशहस्तेन भूपेन दानेन दानव दानवश्च स्तुना॥श् च प्रगणे राज्ञो :देवा ब्रह्मादयस्तथा ॥६१॥ अवरुह्य रथात्तूर्णं तिष्ठंति प्रांगणे मुदा ॥ राजेंद्र दानवेंद्रश्च सुनयः सनका|चें दयः ॥ ६३॥ श्रीकृष्णथापि भगवान्पार्षदप्रवरैः सह ॥ तान्दृद्वा सहसोत्थाय जवेन भीष्मकस्तुथा ॥ ६३ ॥ सूत्रं ववंदे-देवमङ सुनींद्ध नृपांस्तथा ॥ रत्नृसिंहासने चैव सुरम्येषु पृथक्पृथक् ॥ ६६ ॥ क्रमतो वासयामास संपूज्य सादरेण च ॥ राजा तुष्टाव छ| भक्तया जन्म जीवितं च तान्सर्वान्भक्तिपूर्वकम् च सुजीवितम् । ॥ वसुदेवं ६६ ॥ वासुदेवं बभूव साश्रुनेत्रः जन्मकोटीनां पुटांजलिः कर्ममूलनिकृतनम् ॥ ५५ ॥ ॥ । भीष्मक स्वयं विधाता उवाच ॥ जगतां ॥ प्रदाता अद्य मे सर्वसंपछ सफलं । वाम् ॥ १७॥ स्वप्ने यत्पादपञ्च च दृष्टुं नैव शमः प्रभो ॥ तपसां फलदाता च संस्रष्टा प्रांगणे मम ॥ ६८ ॥ स्वात्मारामेषु पूर्णाgछु शुभप्रश्नमभीप्सितम्॥ योगदैरपि सिद्धेश्वः मुखंथ मुनींद्रकैः ॥ ६९॥ ध्यानाद्ध यो देवः स शिवः प्रगणे मम ॥ कालस्य४१३६॥ |४|कालो भगवान्मृत्योर्दूत्यु पुष यः प्रभुः ॥ ७० ॥ मृत्पुंजयश्च सर्वेशो नराणां दृष्टिगोचरः॥ ' यस्य भृशं सर्वश्रेष्ठ सुभिं विश्वं चराचॐ"