पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स ॥ ७१ ॥ नास्त्येतः सर्ववेदेव सोयं च मम प्रगणे ॥ सर्वकामप्रणेयो हि सर्वामे यस्य पूजनम् ॥ श्रेष्ठो देवगणानां च स गणेशो ममगणे ॥ ७२ ॥ मुनीनां वैष्णवानां च शवरो ज्ञानिनां गुरुः सनत्कुमारो भगवान्प्रत्यक्षः प्रगणे मम ॥ ७३ ॥ । ममाश्रयः॥ येषां पादोदकैस्तीयं विशुद्धं तद्वदं मम ॥ ७६॥ पृथिव्यां यानि तीर्थानि तानि तीर्थानि -सागरे । सागरे या|ऊ। |नि तीर्थानि विप्रपादेषु तानि च ॥ ७६ ॥ |॥ ७७ ॥ विप्रपादोदकं भुक्त्वा दत्त्वा विप्राय दक्षिणाम् । स्नातानां सर्वतीर्थानां फलमाप्नोति निश्चितम् ॥७८॥ निकृतनं च वि व्याधिनिर्मुलकारणम् । सुखदं शुभदं सारं विप्रपादोदकं नृणाम् ॥ ७९ ॥ न गंगासदृशं तीर्थं न देवो माधवात्परः न.न हि कल्पतरोस्तरुः ॥८० ॥ न पुष्पं पारिजाताच्च न व्रतं हरिवासरात् ॥ पूञ्जने न हि पूज्यं च न पत्रे तुलसीप नाश्रमश्च परः प्रभुः ॥ नं देवो न परः कोपि इत्याह कमलोद्भवः ॥ ८३ ॥ ब्रह्मविष्णुशिवादीनां प्रकृतेश्च परः प्रभुः ॥ ध्यानासाध्यो दुराराध्यो योगिनामपि निश्चितम् ॥ ८८ ॥ निर्गुण निराकारो भक्तानुग्रहविग्रहः । स एव चक्षुषो नृणां साक्षाद्देवम् मंटूहेछ ॥ ८६॥ देवेन्द्रेशशेषेष ध्यातं यत्पापंकजम् ॥ धनेशनं गणेशेन दिनेशनापि दुर्लभम् ॥ ८६ ॥ इत्युक्त्वा भीष्मकं कृष्णं समाङ |नीय स्वयंपुरः । तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम् ॥८७ ॥ भीष्मक उवाच ।। सर्वातरौत्मा सर्वेषां साक्षी निर्लिप्त एवॐ च॥ कर्मिणां कर्मणामेव कारणमनां च कारणम् ॥८८॥ केचिद्वर्षति वामेकं ज्योतीरूपं सनातनम् । केचिच्च परमात्मानं जी वो यमंतिबिंबकः ॥ ८९ ॥ केचित्प्राकृतिकं जीवं सगुणं अतबुद्धयः केचिन्नित्यशरीरं च बुद्धांश्च सूक्ष्मबुद्धयः ॥ ९० ॥ ज्योतिर भ्यंतरे नित्यं देहरूपं सनातनम् । कस्मात्तेजः प्रभवति साकारमीश्वरं विना ॥ ९१ ॥ एवं स्तुत्वा स वाचांतः स्मरन्विष्टं च नारद । .