|
ध्यानासाध्यं दुराराध्यं परमं प्रकृतेः परम् ॥ दूर्वया पट्टसूत्रं च रजेंद्रसारदर्पणम् ॥ २८॥ दधानं कर्तुकासाध्यं कदल्याः स्फुटमंज४
रीम् ॥ चूडां त्रिविक्रमाकारां मालतीमल्यभूषिताम् ॥२९॥ पुष्पं नारीप्रदत्तं च सुकुटं मस्तकोषलम् ॥ दृष्ट्वा वरं युवत्यश्च मूच् संप्रा|६|
|पुरीश्वरम् ॥ ३० ॥ रुक्मिणीजीवनं धन्यं श्लाघ्यमित्यूचुरीप्सितम् ॥ जामातरं सा ददर्श राी भीष्मककामिनी ॥ । ३१ ॥ निमेषङ |
|रहिता तुष्टा प्रसन्नवदनेक्षणा । राजा प्रसन्नवदनः सामात्यः सपुरोहितः ॥ २२॥ समागत्य सुरान्विप्रान्भूतांश्च प्रणनाम सः॥|ङ
ङ|ददौ योग्याश्रमं तेभ्यो भक्ष्यपूर्ण सुधोपमम् ॥ ३३ ॥ दिवानिशं चाप्युवाच दीयतां दीयतामिति । मुखं निनाय रजनीं देवैश्च ङ
|बांधवैः सह ॥ ३७॥ वृसुदेवः प्रभाते च प्रातःकृत्यं चूकार सः । स्मृत्वा संध्यादिकं कृत्वा श्रुत्वा धौते च वाससी ॥ ३९ "चंकार डु
वेदमंत्रेण शुभाधिवासनं हरेः। संपूज्य मातृकाः सर्वाः साक्षाच्च सर्वदेवताः ॥ ३६ ॥प्रदाय वसुधारां च वृद्धिश्राद्धादिकं तथा ॥ङ|
४|ब्रह्मणान्भोजयामास देवांश्च बंधवांस्तथा ॥ ३७॥ वाचं च वादयामास कारयामास मंगलम् । सुवेषं कारयामास वरस्याप्रति ङ
छ|मस्य च ॥ ३८ ॥ सहच कारयामास नरयानं सुशोभनम् ॥ एवं राजा भीष्मकश्च विवाहार्डी च मंगलम् ॥ ३९ ॥ पुरोहितैर्वेदमंत्रः_
|सर्वकर्म चकार सः । मणिरत्नं धनं वापि मुक्तामाणिक्यहीरकम् ॥ ४० ॥ भक्ष्यद्रव्यं च वधं चाप्युपद्रारमनुत्तमम् ॥ भद्रेभ्यो |छु।
ॐ पाहूणेभ्योपि भिक्षुकेभ्यो ददौ मुदा ॥ ४१ ॥ वाचं च वादयामास कारयामास मंगलम् । सुवेषं कारयामास रुक्मिण्याश्च मनोहरों
रम् ॥ ४२ ॥ राीभिर्मुनिपत्नीभिर्विधानं च यथोचितम् । ततः शुभे क्षणे प्राप्ते माहेंद्रे परमोदये ॥ १३ ॥ विवाहोचितलग्ने च लग्नाडु
|धिपतिसंयुते॥ सङ्गदेक्षणशुद्धे चाष्यसत दृष्टिवार्जते ॥ ४४ ॥ शुभक्षणे शुभकं च विशुद्ध चंद्रतारयोः ॥ वेधदोषादिरहिते शलाकाङ
छुदिविवर्जिते ॥ ३६॥दंपत्योः शर्मयोग्ये च परिणामसुखप्रदे ॥ छंभूते च समये भीष्मप्रगणं.हरिः ॥ ४६ आर्जगाम सुरैः सार्दछु
|मुनिविप्ररोदितेः ॥ ज्ञातिभिबांधवैः सार्द्ध पित्रा मात्रा नृपैस्तथा ॥ ४७॥ गोपालकैः पर्षदेषु वयस्यैश्य मनोहरेः ॥ भद्रं गणंडू
क्षेित्र ज्योतिश्शास्त्रविशारदैः, ४८ ॥ .वायैर्नानाविधैश्चैव नर्तकैर्गायनेस्तथा ॥ नानाशिल्पकरैचैव मालाकारैस्तथापरैः ॥ ९॥ङ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
