पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अ• १०७

  • ,

३. ३. ४ अव्यथं वैरिमर्दी च शतघूर्यसमप्रभम् ॥ अभितों इलिना रुक्मी चुंभणास्त्रेण चूंभितः॥१॥ भूमिष्ठः स्थाणुवद्वकृमी निद्रात्रेणेव झ् | खं० ४ ३. निद्रितः U.शाल्वस्तं निद्रितं दृष्ट्वा शतणान्मुमोच तम् ॥ ६॥ शैलवृष्टिं शिलावृटिं जलवृष्टिं चकार सः ज्वलदंगारद्युटिं च शर वृष्टिं चकार ह ५ ७ ॥ बलाच्चास्त्रेण सर्वाणि वारयामास लांगली ॥ हलेन तद्रथं चूर्णं चकार रणमध्यतः ॥ ८ ॥ घोटकान्सारथिं ऊचैव जघान.चैव लीलया । कोपाद्वलेन तं हंतुं वाग्बभूवाशरीरिणी ॥ ९॥ त्यज शाल्वं कृष्णवध्यं तव किं पौरुषं रणे॥ यस्य मूर्नेिछु |च गङ्गांडं शेषं च सर्षपं यथा ॥ १० ॥ तच्छुत्वा बलदेवश्च हलेन तस्य मस्तकम् ॥ चकार चूर्ण व्यथितः पपात रणमूर्धनि ॥ ११ ॥डू |शास्रस्य पूतनं दृझा शिशुपालो महाबली , चकार शरवृष्टिं च जलवृष्टिं यथा भुवि ॥ १२ ॥ इली तस्थ थं चूर्णं चकोर गूगलन्छु। ॐच॥ अर्धचंद्रेण तदाणान्वारयामास लीलया ॥ १३ ॥ तं हंतुं शंकरः साक्षान्निषेधं च चकार तम् ॥ कृष्णवध्यं त्यज बल पार्षदप्रवरं ॐ हरेः ॥ १४॥ दंतवक्रस्य दंतं च बभंज स हलेन च । सुप्रवृत्तस्य युद्धेन ते सर्वे जहसुश्च तम् ॥ १६॥ बलस्य विक्रम दृश्च सर्वे वीराःड्ड |पलायिताः॥ चक्रुः प्रवेशनं, स्त्री कुंडिनं वरयात्रिकाः ॥५३॥ शतानंदो । कोटिभिर्मुनिभिः एतस्मिन्नंतरे तत्र महामुनिः सामाजसु गाम हरेः पुरः ॥ १७ ॥ पुरं प्रवेशयामास शतद्वारं च दुर्गमम्. ॥ अगम्यं चापि शत्रुणां मित्राणं च सुखप्रदम् ॥ १८ ॥ देवकन्याङ्क |नागकन्या राजकन्यास्तथैव च ॥ सुनिकन्या वरं द्रष्टुं सस्मिताश्च समाययुः ॥ १९॥ ददृशुर्योफ्रेषितः सर्वा निमेषरहितेन च ॥ प्रसन्नं |४ कारयमास समितचंद्रशेखरः ॥ २० ॥ रत्नेंद्रसारनिर्माणरथस्थं परमेश्वरम् । सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम् ॥ २१ ॥ नवीन छु। जलदश्यामं शोभितं पीतवाससा ॥ चंदनोक्षितसर्वागं वनमालाविध्रषितम् ॥ २२ ॥ रत्नकेयूरवलयरत्नमालाकुलोज्ज्वलम् ॥४ |रस्त्रकुंडलयुग्मेन गंडस्थलविराजितम् । २३॥ रत्नेंद्रसारनिर्माणक्कणन्मंजीररंजितम् ॥ सस्मितं मुरलीहस्तं -पश्यैतं रनर्पणम्॥ रंe ॥ सप्तभिः पार्षदैगपैः सेवितं वेतचामरैः ॥ नवयौवनसंपन्नशरत्कमललोचनम्। २८५॥शरत्पूर्णादुतुल्या स्यं भक्तानुग्रहकारकम् ॥कोटि४॥२३५॥ |3|कंदर्पसौंदर्यं सत्यं नित्यं सनातनम् ॥ २६ ॥ तीर्थपूतं कीर्तिपूतं जलेशशेषवंदितम् ॥ परमाडादकं रूपं कोटिचंद्रसमप्रभम्। ॥ २७४