पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

eरुभिः परिखाभिश्च गभीराभिश्च वेष्टितं ॥ १२ ॥ प्राकारैः सप्तभिर्युक्त द्वाराणां शतकैस्तथा॥ नानारत्नेषु. मणिभिर्निर्मितं विश्वकै झर्मणा ॥ १३ ॥ नगस्य वह्निरं दधेरयात्रिणः॥रक्षितं रक्षकैः सार्दे चतुर्भिश्च महारथैः ॥ १७ ॥ रुधि शिशुपाल दंत छु। वक्रो महाबळी॥ शाल्वो मायाविनां श्रेष्ठो युद्धशास्त्रविशारदः ॥ १९ ॥ नानाशस्त्रैस्तथास्त्रेश्च रथस्थश्च रणोन्मुखः । विलोक्य कृष्णसैन्यं च चुकोप नृपनंदनः॥ १६॥ उवाच निधुरं वाक्यं श्रुतितीक्ष्णं सुदुष्करम् ॥ उपहास्यं मुनींद्रांश्च देवां मुनिपुंगवादरें | १७ ॥ ॥ रुक्मिरुवाच ॥ ॥ अहो कालकृतं कर्म दैवं च केन वार्यते ॥ किं वाहं कथयिष्यामि देवेंद्राणां च संसदि ॥ १८॥|ऊ। ॐहीतुं रुक्मिणीं कन्यां देवयोग्यं मनोहराम् ॥ आयाति देवैर्मुनिभिर्नदस्य पशुरक्षकः ॥ १९॥ साक्षाजारा गोपीनां गोपोच्छिष्टान्न । |भोजनः भक्षणं वैश्यमंदिरे ॥ जातेश्च ॥ निर्णयो २१ ॥ शिंशुकाले नास्ति भक्ष्यमैथुनयोंस्तथा च स्त्रीहत्या कृतानेन ॥ र० दुरात्मना ॥ किन्तु । कुब्जा राजेंद्रपुत्रश्च मृता च किन्नु संभोगाद्वाससा . वा सुनिपुत्रकः रजको ॥ मृतः वसुदेवः ॥ २२क्षत्रियश्च ॥राजें|४ । द्रस्य वधोदुष्टो ब्रह्महत्यां लभेद्धवम् ॥ मथुरायां च धर्मिष्ठः सद्यः कंसो निपातितः ॥२३॥ ॥ शाल्त्र उवाच ॥ । यदुक्त रुक्मिणा। |देव किमसत्यं च तत्र वै ॥ को वायं रुक्मणीभर्ता नंदस्य पशुरक्षकः ॥२६॥ ॥ शिशुपाल उवाच ॥ ॥ अहो भुवि किमाश्रयंदेवाश्च छ| ब्रह्मांडूयस्तथा ॥ चुनींद्रा ब्रह्मणः पुत्रांश्चययुर्मानवाज्ञया ॥२६ ॥ दंतवन उवाच ॥॥ संततं ब्राह्मणा लुब्धा देवाश्च अक्तवत्सलाः|| आयपॅनॅह्मपुत्राश्च नंदपुत्राज्ञया कथंम् ॥ २६ ॥ तेषां च वचनं श्रुत्वा चुकोप देवसंघकः ॥ मुनिराजेंद्रसंघश्च लांगलीत्यादिकं तथा ॥ डू ॐ |॥ २७॥इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनासंवादे रुक्मिण्युद्वाहे षडधिकशततमोऽध्यायः ॥|” | १०६ ॥ ॥ नारायण उवाच ॥ ॥ अथ कोपपरीतश्च बलदेवे महाबलः । हलेन रुक्मियावं च बभं मुनिपुंगवं॥ १ ॥ घोटकाऊं फुन्सारथिं चैव निहत्य जगतीपतिः । भूमिष्ठं चापि पापिष्ठं रुकुम हंतुं जगाम सः॥२॥ रुक्मी च शरजालेन वारयामास लीलया॥ॐ छ| नागास्त्रं योजयामास बद्धं इलिनमीश्वरम्॥२॥ नागास्त्रं गारुडेनेव संजहार हलीस्वयम् ॥ जग्राहकोपाद्रुक्मी च परं पाशुपतं मुने॥३॥“