पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है. क. सात्यकिः ॥ ७७ ॥ गोपाला दहेंबध चंद्रवंश्याश्च ते ययुः ॥ धृतराष्ट्रमृताः सर्वे दुर्योधनपुरोगमाः ॥ ७८ ॥ युधिष्ठिरस्तथा सं• ४ ठ: भीमः फानो नकुलस्तथा सहदेवश्च यानैष प्रययुः पंच पांडवाः ॥ ७९ ॥ भीष्मो द्रोणश्च कर्णधाप्यश्वत्थामा महाबलः । 3a कृपाचांर्य शकुनिः शल्यम "प्रययौ मुदा ॥ ८० ॥ भटानां च त्रिकोटयश्च विप्राणां शतकोटयः । संन्यासिनां सर्वे च यतीनां ॐ | अ४०६ आदचारिणाम् ॥ ८१ ॥ दिसहत्रं जितकोश्यावधूतास्तथैव च ॥ उत्पलानां सहधं च सहस्त्रं पुष्पकारिणाम् ॥ ८२ ॥ नानाशिल्प झु कराश्चैव विचित्रं चित्रमेव च ॥ लट् च वायभंडानां नर्तकानां च लक्षकम् ॥८३ ॥ गंधर्वाणां गापकानां लक्षमेकं तु नारद ॥ तत्र कल्पे भवत्येव गंधर्वपोपबर्हणः ॥८४ ॥ पंचाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः ॥ वियाधारीणां लकं च लक्षमप्स डू रस तथा ॥ ८६ ॥ किन्नराणां त्रिलक्षे च गंधर्वाणां त्रिलक्षकम् ॥ ८६ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडझ् 3उत्तरार्द्ध रुक्मिण्युद्वाहे पंचाधिकशततमोऽध्यायः ॥ १०८॥ ॥ श्रीनारायण उवाच ॥ ॥ एतस्मिन्नंतरे राजा ककुझी च महा वलः ॥ वरार्थं कन्यकायाश्च अदालोकात्समागतः ॥ १ ॥ प्रददौ रेवतीं कन्यां शश्वत्सुस्थिरयौवनाम् ॥ अमूल्यरत्रभूषायां त्रिषु लोकेष्ठ दुर्लभाम् ॥ २ ॥ बलाय बलदेवाय संप्रदानेन कौतुकात् । वयो यस्यां गतं सत्ये युगानां सप्तविंशतिः ॥ ३ ॥डू दत्त्वा कन्य विधानेन मुनिदेवेंद्रसंसदि ॥ गजेंद्रणां त्रिलक्षी च जामात्रे यौतुकं ददौ ॥ ४ ॥ दशलक्ष तुरंगाण रथानां लक्षमेव च ॥ अर्नालंकामुकानां दासीनां चापि लूकम् ॥ ६॥ मणिनां रत्नलशं स्वर्णकोटिं च सादरम् । वह्निशुद्धांशुकं रम्यं मुक्तामाणिक्य हीरकम्॥ ६॥ दत्त्वा कन्यां च राजेंद्र बलाय बलशालिने । रत्नेंद्रसारयानेन तैः सार्द कुंडिनं ययौ ॥ ७॥ अथांतरे च निबंध छ। संग मंगलकर्मणि ॥ रेखतीं वेशयामास योषितां कमल कलाम् ॥८॥ देवकी रोहिणी चैव यशोदा नंदगेहिनी ॥ अदितिश्च दितिज्ञ शांतिर्जयं कृत्वा च मंदिरम्॥ ९॥ प्राह्मणान्भोजयामास ददौ तेभ्यो धनं मुदा ॥ मंगलं कारयामास वसुदेवस्य वल्छभः ॥ १० ॥४॥२१४ ॥ अथ देवाश्च मुनयो राजेंद्रः कटकैः सह ॥ संप्राप्युलीलामात्रेण कुंडिनं नगरं मुदा ॥ ११ ॥ दृशुर्नगरं सर्वे ह्यतीव सुमनोहरम् ॥४