पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|ॐ त्वरान्वितः ॥६८॥ अंगे कार्लिग मगधं सौराष्ट्री वल्कलें वरम्॥ राटं वरेन्द्र वंगं च गुर्जरा’ च पेठरम् ॥ ६६ ॥ महाग्रे विराटं च/झ| सुदूलं च सुरंगकम् ॥ भछकं गछकं खर्वं दुर्गे ॥ घृतकुल्यासहत्रं च मधुकुल्यासहस्रकम् । दधिकुल्यासहस्र । प्रमथापय द्विजम् ५७ ॥ आ च दुग्धकुल्यासहस्रकम् ॥ ९८॥ तैलकुल्यापंचशतं गुडकुल्याद्विलक्षकम् ॥ शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम् ॥ ६९॥|ऊ। झयवगोधूमणैर्नानां पिष्टराशिशतं शतम् ॥ पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम् ॥ ६०॥ गवां ललं छेदनं च हरिणानां द्विलक्ष झ| |ञ्चकम् ॥ चतुर्दशं शशानां च कूर्माणां च तथा कुरु ॥ ६१॥ दशललं छागलानां भेटानां तच्चतुर्गुणम् । पर्वणि च बलिंझ अदेहि च भक्तितः ॥ ६२ एतेषां पकमांसं च भोजनार्थं च कारय ॥ परिपूर्ण व्यंजनानां सामश्र कुरु पूमिप ओपवेसे ॥ अथ आ श्रुत्वा च तद्वाक्यं ‘राजेंद्रः सपुरोहितः । चकोरमंत्रणं तूर्णं निजेन मंत्रिणा सह ॥ ६४ ॥ दिी प्रस्थापयामास द्वारकां योग्यमी | प्सितम् ॥ कृत्वा च शुभलग्नं च सर्वेषामभिवांछितम् ।। ६९ ॥ राजा संभृतसंभारो बभूव सत्वरं मुद॥ निमंत्रणं चसर्वत्र चकार छ। ॐ | च सुताज्ञया ॥ ६६ ॥विप्रः सुधर्मा संप्राप्य नृपैर्दैवे वेष्टिताम् । प्रददौ पत्रिर् भद्रमुग्रसेनाय भूभृते ॥ ६७ ॥ प्रफुछ वनो राजू = श्रुत्वा पत्रं सुमंगलमु ॥ सुवर्णानां सहधं च ब्राह्मणेभ्यो दूद् सु ॥ ६८॥ हुंदुभिं वादयामास द्वारकायं च सर्वतः ॥ देवान्मुनी|४ कुन्नूपमिव ज्ञातिवर्गाश्च बांधवान् ॥ ६९ ॥ भुट्टांश्च भिक्षुकुचैव भोजयामास सादरम् । श्रीकृष्णस्य मुखेषं च कारयामास धूपतिम्॥४ ज्ञ७५ ॥ अतीव रम्यमतुलं त्रिषु लोकेषु दुर्लभम् । यात्रां च कारयमास जगतप्रवरं वरम् ॥ ७१ ॥ वेदमंत्रेणैः रम्येण माउँदै|ऊ। | सुमनोइट । आदौ अत्र रथस्थश्च सावित्र्न सहितो ययौ ॥ ७२॥ रथस्थश्च महाढणे भवान्या चे भवः स्मयम् ॥ शेषथापि| छ दिनेशय गणेशधापि कीर्तितः॥७३ ॥ महेंबश्च तथा चंद्र वरुणः पत्रस्तथा॥ कुबेरश्च यमो वह्निरीशनोपि ययौ मुदा ॥ भ७६ ॥झ शं देवानां त्रिकोट्यश्च मुनीनां षष्टिकोटयः । गजेंद्राणां त्रिलक्षे च श्वेतच्छत्रं त्रिलक्षकम्. ॥ ७६॥ उग्रसेनो वभौ राजानक्षत्रेषु रौ यथा शशी ॥ ययो प्रसन्नवदनः हुडिनाभिमुखो बली ॥ ७६ ॥ रत्रनिर्माणयानेन बलदेवो महाबलः । वसुदेवधोद्भवथ नंदोझेरॉट्स