ए.जे. :) |नं ददौ तस्मै समुत्थाय जवेने च॥ ३४ ॥ नानरत्नं सुवर्णं च वस्त्रं च रत्नभूषणम् ॥ ददौ तस्मै प्रदानं च सादसुमुखो नृपः सं० ४ ८,
॥ ३६॥ गजेंदं तुरगं च मणिनिर्मितम् । रत्नसिंहासनं रम्यं धनं च विपुलं तथा ।। ३६॥ धूमिं च सर्वसस्याढश्न श्व
(३॥|"थेि शुभा असाध्य पूज्य में सर्यन्तम् ॥ ३७ ॥ एतस्मिन्नंतरे रुक्मिंशुकोप नृपनंदुनः । कंपितोऽधर्मयु |ॐ अ• १०२
||
क्मिरुवाच ॥ शृणु राजेन्द्र वचनं हितं तथ्यं प्रशंसितम्॥ त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो ॥४०॥ नर्तकानां चङ्क
वश्यैनां भट्टनामर्थिनामपि ॥ कायस्थानां च भिक्षुणामसत्यं वचनं सदा॥ ४१ ॥ घटकानां नाटकानां स्त्रीलुब्धानां च कामि छ
नाम । दरिद्राणां च सूखीणां स्तुतिपूर्व वचः सदा ॥ ६२ ॥ निहत्य कालयवनं राजेन्द्रं दूरतो भिघां ॥ उपायेन महाबाहो
|संघशतं चैव क्षणेनैव च लीलया ॥ झमोहं हेतुमेकाकी राजधान्यस्य का कथा ॥ ६६ ॥ दुर्वाससश्च शिष्योहं रणशास्रविशारदः ५४
३९८
च क्षमः ॥ ८७ ॥.सगणं जेतुमहमीशः क्षणेन च ॥ जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप॥ ३८ ॥-अहंकारयुतः कृष्णू वीरं
स्य वैश्यस्य तस्मै गोरक्षकाय च ॥ ६०॥ साक्षाजाराय गोपीनां गोपालोच्छिष्टभोजिने ॥ करोषि कन्यास्वीकारं देवयोग्याँ
रुक्मिणीम् ॥ ९१ ॥ दातुमिच्छसि वाक्येन भिक्षुकस्य द्विजस्य च ॥ राजेंद्र बुद्धिहीनोसि वचनाद्वदलस्य च ॥ ६२ ॥ मा राज
पुत्रो मा शूरो मा कुलीनश्च माशुचिः । मा दाता म धनाड्य मा योग्यो मा जितेंद्रियः ॥ ५३ ॥ कन्यां देहि सुपुत्राय शिशुपाला॥२३७॥
य भूमिप । बलेन रुद्धतुष्टाय राजेंद्रतनयाय च ॥ ९४ ॥ निमंत्रणं कुरु नृप नानादेशभवान्नृपान् ॥ बांधवांश्च सुनींद्रांश्च पंद्रां
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
