पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवान्वोहुः पंचशिखस्तथा॥ २३ ॥। दुर्वासामगिरा व्यासो व्यासपुत्रः शुकस्तथा ।। कुशिकः कौशिको राम् ऋष्यश्रृंगो विभडकः— > |।।२४॥ । गी च वामदेवश्च गौतमश्च गुणार्णवः ॥ क्रतुर्यतिघारुणिश्च शुकाचार्यो बृहस्पतिः ॥ २॥ अष्टावको वामनश्च वाल्मीकिः। पारिभद्रकःना पैलो वैशंपायुनश्च प्रचेताः पुरुजित्तथा ॥ २६ ॥ भृगुर्मरीचिर्मधुजित्कश्यपश्च प्रजापतिः । अदितिर्देवमाता बृ दूिति दैत्यप्रसूस्तथा ॥ २७ सुमंतु सुभानु एकः कात्यायनस्तथा ॥ माकंडेयो लोमशश्च कपिलश्च पराशरः- २८॥ पाणिनिः” पारियात्रश्च पारिभद्रव पुगवः । संवर्तश्चप्युतथ्यश्च नरोऽहं चापि नारद ॥ २९॥ विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा छु ॐ|सदीपिनश्च ब्रह्मांशो योगिन ज्ञानिनां गुरुः॥३०॥ उपमन्युगरमुखो मैत्रेयश्च श्रुतश्रवाः ॥ कठः कचश्च करखो भरद्वाजेश्व|४ |धर्मवित् ॥ ३१ ॥ सशिष्या मुनयः सर्वे वसुदेवाश्रमं ययुः। वसुदेवश्च तान्दृष्ट्स ववंदे दंडवद्भुवि ॥ ३२ ॥ अथास्मिन्नंतरे ब्रह्माऊ क्षु सस्मितो हंसवाहनः । रत्ननिर्माणयानेन पार्वत्या सह शंकरः॥ ३३ ॥ नंदी स्वयं वीरभद्रः सुभद्रकः । मणिभद्रः |पारिभद्रः कार्तिकेयो गणेश्वरः ॥ ३४ ॥ गजेंद्रेण महेन्द्रश्च धर्मधंद्रविस्तथा।। कुबेरो वरुणश्चैव पवनो वह्निरेव च ॥ ३८ ॥ यमः|ङ ४|संयमिनीनाथो जयंतो नलकूबरः । सर्वे ग्रहाश्च वसवो रुद्रश्च सगणास्तथा ॥३६॥ आदित्याश्च तथा शेषो नानादेवाः समाययुः ॥४॥ ॐ वसुदेवैश्च भक्त्या च व्र्वेदे शिरसा भुवि ॥३७ तुष्टाव परया भक्त्या देवेंद्रांश्च तथा सुरान् ॥ भक्तिन्त्रात्मसृक्षु न पुल्झांचितविग्रहः | ४॥ ३८॥ ॥ ॥ वसुदेव उवाच॥ ॥ परं ब्रह्म परं धाम परमेशः परात्परः ॥ स्वयं विधाता मद्देहे जगतां परिपालकः ॥ ३९४ ॐ वेदानां जंभकः स्रष्टा सृष्टिहेतुः सनातनः॥ सुराणां च मुनींद्राणां सिद्धंद्राणां गुरोर्गुरुः॥ ४० ॥ स्वप्ने यत्पादपहुँच क्षणं द्रष्टुं सुदुः। छुर्लभम् । शिवस्मरणमात्रेण सर्वानिष्टाः पलायिताः ॥४१॥ सर्वगंकटमुत्तीर्य कल्याणं लभते नरः॥ सर्वाग्रे पूजनं यस्य देवानामश्रणीः|आँ ऊपरः ॥ ९॥ घटु मंगलं मंत्रेर्भक्त्या चावाहनेन च ॥ स्वयं गणेश भगवान् साक्षाद्विनविनाशकः ॥ ४३ ॥ कार्तिकेयश्च भगवा कुन्देवादीनं च पूजितः ॥ देवानां प्रवरा शल्या महालक्ष्मीः परात्परा ॥ ८७ ॥ मनें पार्वती माता जगतामादिरूपिणी ॥ सर्वशक्ति छ| |