.है४ स्वी संयतः सदा ॥ श्छदंतः शुक्छुकुस यदोः कुलपुरोहितः "२ ॥ तंज्ञा सहसोत्थाय ठेवकी प्रणनाम चू। बसुभभूतया | सं• ५ ३.
२२४॥ झ|परमान्नं
च रजसिंहासनं
च पिष्टकं ददौ मधुरं
॥ ३मधु॥ मधुपर्क
-भोजयामास
कामधेतुं यत्नेन
ह्निशुद्धांशुकं
तांबूलं वासितं
तथा ॥ ददौ दत्वा
॥६गंधं
॥ प्रणम्य
पुष्पमाल्यं कृष्णं पूजयामास
मनसा सबलं
भक्तितःतं ॥ विलोक्य
१ ॥ मिष्टान्नं
च ॥| |अ• ९९
छ|उवाच वसुदेवं च देवकीं च पतिव्रताम् ॥ ६॥ ॥ गर्ग उवाच । । वसुदेव निबोधेद्रं सबलं पश्य पुत्रकम् rउपनीतोचितं शुदंॐ
| वयसा सांप्रतं वरम् ॥७॥॥ वसुदेव उवाच ॥ ॥ शुभक्षणं कुरु गुरो यदूनां पूज्यदैवत । उपनीतोचितं शुद्धं प्रशस्यं चक्षु
सतामपि ॥८॥ ॥ गर्ग उवाच। ॥ सर्वेभ्यो बांधवेभ्योपि देख़ामंत्रणपञ्जिकाम् ॥ संभारं कुरु यत्नेन वसुदेव वसृषम ॥ ९ ॥|४|
परश्वः शुभमेवास्ति चोपनेतुमिहार्हसि ॥ दिनं सतामपि मतं विशुद्धे चन्द्रतारयोः ॥ १० ॥ गर्गस्य वचनं श्रुत्वा वसुदेवो वसृपमः ॥|ङ्क
|प्रस्थापयामास सर्वान्बंधुन्मंगलपत्रिकाम् ॥ ११ ॥ घृतकुल्यां दुग्धकुल्य दधिकुल्यां मनोहराम् । मधुकुल्यां गुडकुल्यां प्रचकार
समुन्वितः॥ १२॥ राशीि नानोपहाराणां मणिरत्नं सुवर्णकम् ॥ नानालंकारखधं च मुक्तामाणिक्यहीरकम् । १३ ॥ श्रीकृष्णो देव
वर्गाम ॥ सस्मार मनसा भक्त्या भक्तश्च भक्तवत्सलः ॥ १७ ॥ शुभे दिने च संप्राप्ते ते च सर्वे समाययुः ॥
सुवींद्रसिद्धपुंगवान्
सुनींद्र बांधवा देवा राजानो बहुशस्तथा ॥ १८॥ देवकन्या नागकन्या राजकन्याश्च सर्वशः ॥ विद्याधर्यश्च गंधर्वाशययुर्वाय
भडकाः॥ १६॥ गाङ्गणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः । संन्यासिनश्चावधूता योगिनश्च समाययुः ॥१७॥ स्त्रीबांधवाः स्व
धूनां वर्गी मातामहस्यं च ॥ बंधूनां बांधवाः सर्वे स्वाययुः शुभकर्मणि॥१६८॥ भीष्मो द्रोणश्च कर्णधाप्यश्वत्थामा कृपो द्विजः।
सत्रो धृतराष्ट्रय सभा समाययौ ॥ १९॥ कुंती सपुत्रा विधवा हपैशोकसमाकुता ॥ नानादेशोद्भसा योग्या राजानो राजद्यु |
अवकः ॥ २० ॥ अत्रिर्वसिष्ठध्यवनो भरद्वाजो महातपाः याज्ञवल्क्यश्च भीमम गाग्यों गगों महातपाः॥ २१॥ वत्सः सपुत्रवधमों ॥१२४॥
|जैगीषव्यः पराशरः । पुलइअ पुलस्त्यश्चाप्यगस्त्यषापि सौभरिः॥ २२॥ सनकश्च सनन्दश्च तृतीयश्च सनातनः । सनत्कुमारो
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
