पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.है४ स्वी संयतः सदा ॥ श्छदंतः शुक्छुकुस यदोः कुलपुरोहितः "२ ॥ तंज्ञा सहसोत्थाय ठेवकी प्रणनाम चू। बसुभभूतया | सं• ५ ३. २२४॥ झ|परमान्नं च रजसिंहासनं च पिष्टकं ददौ मधुरं ॥ ३मधु॥ मधुपर्क -भोजयामास कामधेतुं यत्नेन ह्निशुद्धांशुकं तांबूलं वासितं तथा ॥ ददौ दत्वा ॥६गंधं ॥ प्रणम्य पुष्पमाल्यं कृष्णं पूजयामास मनसा सबलं भक्तितःतं ॥ विलोक्य १ ॥ मिष्टान्नं च ॥| |अ• ९९ छ|उवाच वसुदेवं च देवकीं च पतिव्रताम् ॥ ६॥ ॥ गर्ग उवाच । । वसुदेव निबोधेद्रं सबलं पश्य पुत्रकम् rउपनीतोचितं शुदंॐ | वयसा सांप्रतं वरम् ॥७॥॥ वसुदेव उवाच ॥ ॥ शुभक्षणं कुरु गुरो यदूनां पूज्यदैवत । उपनीतोचितं शुद्धं प्रशस्यं चक्षु सतामपि ॥८॥ ॥ गर्ग उवाच। ॥ सर्वेभ्यो बांधवेभ्योपि देख़ामंत्रणपञ्जिकाम् ॥ संभारं कुरु यत्नेन वसुदेव वसृषम ॥ ९ ॥|४| परश्वः शुभमेवास्ति चोपनेतुमिहार्हसि ॥ दिनं सतामपि मतं विशुद्धे चन्द्रतारयोः ॥ १० ॥ गर्गस्य वचनं श्रुत्वा वसुदेवो वसृपमः ॥|ङ्क |प्रस्थापयामास सर्वान्बंधुन्मंगलपत्रिकाम् ॥ ११ ॥ घृतकुल्यां दुग्धकुल्य दधिकुल्यां मनोहराम् । मधुकुल्यां गुडकुल्यां प्रचकार समुन्वितः॥ १२॥ राशीि नानोपहाराणां मणिरत्नं सुवर्णकम् ॥ नानालंकारखधं च मुक्तामाणिक्यहीरकम् । १३ ॥ श्रीकृष्णो देव वर्गाम ॥ सस्मार मनसा भक्त्या भक्तश्च भक्तवत्सलः ॥ १७ ॥ शुभे दिने च संप्राप्ते ते च सर्वे समाययुः ॥ सुवींद्रसिद्धपुंगवान् सुनींद्र बांधवा देवा राजानो बहुशस्तथा ॥ १८॥ देवकन्या नागकन्या राजकन्याश्च सर्वशः ॥ विद्याधर्यश्च गंधर्वाशययुर्वाय भडकाः॥ १६॥ गाङ्गणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः । संन्यासिनश्चावधूता योगिनश्च समाययुः ॥१७॥ स्त्रीबांधवाः स्व धूनां वर्गी मातामहस्यं च ॥ बंधूनां बांधवाः सर्वे स्वाययुः शुभकर्मणि॥१६८॥ भीष्मो द्रोणश्च कर्णधाप्यश्वत्थामा कृपो द्विजः। सत्रो धृतराष्ट्रय सभा समाययौ ॥ १९॥ कुंती सपुत्रा विधवा हपैशोकसमाकुता ॥ नानादेशोद्भसा योग्या राजानो राजद्यु | अवकः ॥ २० ॥ अत्रिर्वसिष्ठध्यवनो भरद्वाजो महातपाः याज्ञवल्क्यश्च भीमम गाग्यों गगों महातपाः॥ २१॥ वत्सः सपुत्रवधमों ॥१२४॥ |जैगीषव्यः पराशरः । पुलइअ पुलस्त्यश्चाप्यगस्त्यषापि सौभरिः॥ २२॥ सनकश्च सनन्दश्च तृतीयश्च सनातनः । सनत्कुमारो