परं पहुं न जानाति किं परं क सुबांधवः ॥ बाजूचनविरहिता ध्यायमान पदं तव ॥ २७ ॥ त्रलोक्ये यशसा भाति तन्/छ।
त्र्यंशसंभवः ॥ ीहत्यां नैव वांति ज्ञानहीनाश्च दस्यवः ॥ २८॥ गच्छ शीर्षे जगन्नाथ कदलीवनमीप्सितम् ॥ बहिर्द्रता नछु
|जगतां सा यथा त्वत्परायणा ॥ २९"अतीव भक्ता न त्याज्या प्रक्षुणा रक्षिता सदा ॥ न हि राधापरा भक्ता न भूतो न भूविष्यतिकै
झ|॥ ३• ॥ मन्मथः शंकराद्भीतो भवांष तत्पुरःसरः ॥ भवद्विधं पतिं प्राप्य कामदग्धा च राधिका ॥ ३१॥ तस्मात्सर्वपरं कर्म तचके छ।
झ|नापि वार्यते॥ मधुर्ददति चंद्रश्च सततं किरणेन च ॥ ३२ ॥ शश्वत्सुगंधिवायुप्यनाथा सर्वपीडिता ॥ तप्तकांचनवर्णाभा साऽधुना ॥छ।
|कुवलोपमा ॥ ३२३ ॥ सुवर्णवर्णकेशी च वासोवेषविवर्जिता । स्वयं विधाता त्वद्भक्तः सुराणां प्रवरो विभुः ॥ त्वद्भक्तः शंकरो देवो यो छु ।
गींद्राणां गुरोर्गुरुः ॥ ३७॥ सनत्कुमारस्त्वद्भक्तो गणेशो ज्ञानिनां वरः। मुनींद्वाथ कतिविधास्त्वद्भक्ता धरणीतले ॥ ३६॥ त्वद्भक्ता |छ।
झ्याही राधा नभक्तस्तादृशोऽपरः ॥ ध्यायते यादृशी राधा स्वयं लक्ष्मीर्न तादृशी ॥ ३६॥ हरिरायाति चेत्येवं राधाने स्वीकृत –
मया ॥ शीनें गच्छ तदेव सार्थकं कुरु श्रुत्वा माधवः ॥ वेदोक्तं कथयामास सहितं ङ
मंडभाग ॥ ३७-उद्धवस्य वचः जहासावाच
सत्यमुत्रतम् ॥ ३८ ॥ ॥ श्रीभगवानुवाच ॥ ॥ स्त्रीषु नर्मविवाहेषु वृत्त्यर्थं प्राणसंकटे गवामर्थे ब्रह्मणार्थे नानृतं स्याज्जुगुप्सिसँ
तम् ॥ ३९ ॥ तत्स्वीकारविहीनेन कुतस्त्वं नरकः कुतः ॥ गोलोकं याति मद्भक्तो नरकं न हि पश्यति ॥ ४० ॥ तद्गीकारसाफॐ
यं करिष्यामि त्थापि धृ ॥ यास्यामि स्वप्ने वन्मूलं गोपीनां मातुरेव च ॥ ३१॥ इत्युकण्यं ययौ .गेइदुद्भवश्च मंहायशाः ॥ इरिङ्क
|जगाम स्वपेच गोकुलं विरहाकुलम् ॥ २॥ स्वप्ने राधां समाश्वस्य दत्त्वा ज्ञानं सुदुर्लभम् ॥ संतोष्य क्रीडया-तां च गोपिका४४
यथोचितम् ॥६३ ॥ बोधयित् यशोदां च स्तनं पीत्वा च निहिताम् । गोपान्गोपूशिरौघेन बोधयित्वा ययौ पॅनः ॥ge ॥डू
॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारायणनारदसंवादे अष्टनवतितमोऽध्यायः ॥ ९८ ॥ ॥ श्रीनारायण छु
|| उवाच ॥f । एतस्मिन्नंतरे गग बसुदेवाश्रमं ययौ ॥ ६डी छत्री च जटिलो दीप्तमं ब्रह्मतेजसा ॥ १ ॥ शुकुयज्ञोपवीतीचं तपसँ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
