पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lके. ड. छा च गवामपि ॥ आता मे पुत्रविरहायशोव कीदृशी च सा॥६॥ वद वंधो यथार्थ तत्वां इद्धा किमुवाच सा॥त्वयोका जननी वा | सं० ४ उ. पुनः सा किमुवाच माम् ॥६॥हीतचमूनाकूलं पुण्यं धंदावनं वनम् । निर्जनोपवनौषेऽसुरंम्यं रामंडलम्॥७॥ रम्यं कुंजक्कुटीरॉविशुः३८ ।२२३ " ॐ रम्यं क्रीडासरोवरम् ॥ पुष्पोकनं विकसितं संकुलं च मधुव्रतेः ॥८॥ भांडीराख्यो वटो दृष्टः मुनिग्धो बालकान्वितः ॥ हर्षी गोष्ट झगवां दृष्टं योकुलं गोकुलव्रजम्। ९॥ यदि जीवति राधा सा दृशं त्वां किमुवाच माम् ॥तत्सर्वं वद हे. वंधो चांदोंलयति मे मनः॥ |॥ १० ॥ किसूनुगोपिकाः सर्वाः . किसूनुगपंखालकाः । गोपाय वृद्धः किंवोचुर्वयस्या जनकस्य मे॥ ११॥ बजेवस्य जननीकें किसूखे रोहिणी सती ॥ किसूनुरपरास्तात बंधुवछभबछवाः ॥ १२ ॥ किं भुक्ते किमपूर्वं वा दत्तं च । कीदृग्वाक्यं मुम छु मात्रा राधया धरं संभाषा कीदृशीति च ॥ १३ ॥ गोपानां गोपिकानां च शिशूनां मातुरेव च ॥ राधायाशषि कीदृग्वा मयि प्रेमोद्देवाधिकम् ॥४॥ |॥ १४ ॥ मां च स्मरतिंमाता मे मां च स्मरति रोहिणी ॥ मां च स्मरति सा राधा मरप्रेमविरहाकुला ॥ १९ ॥ म च स्मरंतिछ गोप्यभ्य गोपाय गोपालकः ॥ भांडीरे वटमूले च बालः क्रीडंति मां विना ॥ १६ ॥ दत्तमन्नं ब्राह्मणीभिर्यत्र भुक्तं सुधोपमम् ॥४ इ|प्रमदा बालकैः साईं यत्तदृष्टं परीष्सितम् ॥ १७॥ इंद्रयागस्थलं दृष्टं दृष्टो गोवर्धनो वरः ॥ ब्रह्मणा च हृता गावो यत्र तहमुत्तम् । | १८॥ श्रीकृष्णस्य वृचः श्रुत्वा शोकोक्तं मधुसन्वितम् ॥ उद्धवः ससृवाचेदं भगवंतं सनातनम्॥ १९॥ ॥ उद्धव उवाच॥.४ यद्यदुक्तं त्वया नाथ सर्वं दृष्टं यथोप्सितम् । सफलं जीवने जन्म कृतमत्रैव भारते ॥ २०॥ दृढं भारतसारं च पुण्यं धंदावनं वनम् ॥४ वत्सारं मजभूमौ च सुरम्यं रासमंडलम् ॥ २१ ॥ तत्सारभूता गोलोकवासिन्यो गोपिका वराः ॥ हा तत्सारभूता च राधा रासेश्वरी|चें परा ॥ २२ ॥ कदलीवनमध्ये च निर्जने मुढदस्थले ॥ पंकस्ये पंकजदले सजले चंदनार्चिते ॥ २३ ॥ शयनेतिविषण्णा सा रत्नभूषण४ वर्जिता । अतीव मलिना क्षीणाच्छादिता ॥ २४ ॥ सेविता सखिभिस्तत्र सततं वेतचामरैः ॥ कृशोदरी निराहारा क्षणंछ॥२२३॥ खसिति च क्षणम् ॥ २९ ॥ क्षणं जीवति किं सा वा विरहज्वरपीडिता ॥ किं वा जलं स्थलं किं वा नक्तं किं वा दिनं हरे ॥ २६ ॥ चै