||
॥ तत्पापेनचः इंच्यंते कुंभीपाके च रौरवे ॥ ६० ॥ तप्ततैले महाघोरे ध्वांते कीटे च यंत्रके ॥
सप्तभिः सह ॥ ६१ ॥ ततः परं च जायेत जन्मेकं लोकजन्मतः । दिव्यं वर्षसहस्त्रं च विद्याकीटाय पापतः ॥२॥ पुंश्चलन
योनिीटातद्रकमलभक्षकाः । मलकीटाश्यं तन्मानव च पूयेभक्षकाः॥ ६३ ॥ वेदे च काण्वशाखायामित्याह कमलोद्भवः
इत्युक्तवंतं तं यांतमुवाच राधिका पुनः ॥ रुदंतं च रुदंती सा कृष्णविच्छेदकातरा ॥ ६४ ॥ ॥ गच्छ
वत्स मधुपुरीं सर्वं बोधय माधवम् ॥३८॥ यथा पश्यामि गोविंदं प्रयत्नेन तथा कुरु ॥ निष्फलं च गतं जन्म गच्छ मिथ्यादुरा
शया ॥ ६६ ॥ आशा हि परमं दुःखं नैराश्यं परमं सुखम् । पश्चाद्विचिंत्य गोविंदं जीवन्मुक्ता बभूव सा ॥ ७ ॥ इत्युक्त्वा राधिंका
नां शश्वदभूव ध्यानतत्परा ॥ १९ ॥ पंकस्थे पंकूजदले जले शयूने छु। गोप्यस्तु स्थापयामासुः साश्रुनेत्रोत्पला वगूः ॥ ६०॥४॥
तत्स्पर्शमात्राच्छयनं भस्मीभूतं बभूव ह । पुनः स्रिग्धस्थले स्निग्धनिचोले चंदनांतिके ॥ ६१ ॥ पुनस्तां स्थापयामासुर्विरहज्वरका
ॐ|तराम्॥ सहसा शुष्कर्ता प्राप सुगंधि चंदनोदकम् ॥ ६२ निमेषेण शतयुगं तदङ्वोद्वं विना ॥ हाहोद्धवोद्धव हरिं शीतं गत्वा
वदेति च ॥ ६३ ॥ समानय हरिं शीघं मत्प्राणेश्वरमित्यपि । इत्युक्तवचनां दीनां संतापहृतचेतनाम् ॥ ६४ ॥ रुरुडुगोंषिकाः स|
राधां कृत्वा स्ववक्षसि ॥ चेतनां ॥६८॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे।
नारायणपारदसंवादे राधोद्धवसंवादे सप्तनवतितमोऽध्यायः ॥ ९७ ॥ ॥ श्रीनारयण उवाच ॥ ॥ अथोदवो.यशोदां च प्रणम्यं
त्वरया मुदा ॥ स्वर्युरकाननं बापे कृत्वा च यमुनां ययौ ॥३॥ स्रात्वा भुक्त्वा च तत्रैव जगाम मथुरां पुनः ॥ ददंशं वटमूले च |
गोविंदै
रहसि तिम् ॥२॥ प्रफुछोप्युद्वं दृशं सस्मितं तमुवाच सः ।। रुदंतं शोकदग्धं च साश्रुनेत्रं च ज्ञातुंरम्॥ ३ ॥ । ।
आगच्छ इदृशलल्याण राधा जीवति जीवति कल्याणचुका गोप्यश्च जीवंति विरहज्वराव ॥ ६ शुभं गोपशिशूनां च वत्सानां
३८
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
