पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २:३३व्याघ्रचर्माची परम् । विश्वतिभूषितांगं तमस्थिमातृ दिगम्बरम् ॥ ५६ ॥ पंचवी त्रिनयनं सूर्यकोटिसमप्रभम्॥ दुबेरो रुद्रान्परितोऽहं• &: A३॥ |बख्तो महातेजसा ॥६७॥शिववामे महाकालं दक्षिणे नंदिकेश्वरम् ॥ भूतप्रेतपिशाचांश्च कूष्मांडान्ब्रह्मराक्षसान्॥ ६८॥ वेता । छन्त्रपालय भैखान्भीमविक्रमान् ॥ सनकं च सनंदं च कुमारं च सनातनम् ॥६९ जैगीषव्यं देवलं च काणादं गौतमं झ| अ५ २८, तथा॥ पिप्पलादं कणखनं वोढं पंचशिखं कंठम् ॥ ६० ॥ जाजलिं करखं कृणं लोमशं सूर्यवर्चसम् ॥ कात्यायनं पाणि४ निं च शंखें दुर्वाससं ततः ॥ ६३ ॥ शातातपं पारिभद्रमष्टावकं मरुद्भवम् ॥ एतान्युरोगमानना प्रणनाम शिवं गिरिः ॥ ६२॥ ऊ|सूत्रं निपत्य भूमौ स दंडवत्संपुटांजलिः ॥अथो अनल्पया भक्त्या धृत्वा तचरणांबुजम् ॥ ननाम चाश्रुनेत्रः स पुलकांचितवि त्रदः॥ ६३ ॥ धर्मदत्तेन स्तोत्रेण तुष्टाव परमेश्वरम् ॥ तुष्टे जाने दिनेऽतीते पुष्करे सूर्यपर्वणि ॥ ६४ ॥ ॥ हिमालय उन्न च ॥ ॥ त्वं ह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ॥६८॥ त्वं शिवः शिषदोऽनंतः सर्वसंहारकारकः । त्वमीश्वरो गुणातीतोअ ज्योतीरूपः सनातनः ॥ ६६ ॥ प्रकृतः प्रकृतीशय प्राकृतः प्रकृतेः परः॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे॥ येषु रूपेषु यत्प्रीतिस्तत्तद्वयं बिभर्षि च ॥६जा सूर्यस्त्वं मूषिजनक आधाः सर्वतेजसाम् ॥ सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥६८॥ यमांतकः ॥ ७० ॥ वेदस्त्वं वेदकर्ता च वेदवेदांगपारगः ॥ विदुषां जनकस्त्वं च विद्वांष विदुषां गुरुः ॥ ७१ ॥ मंत्रस्त्वं हि जप|” स्त्वं हि तपस्त्वं तत्फलप्रदः ॥ वाक त्वं वागचिदेवी त्वं तत्कर्ता तद्वरुः स्त्रयम् ॥७२॥ अशी सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः॥ अत्येवमुक्त्वा शैलेंद्रस्तस्थौ धृत्वा पदांबुजम् ॥७३॥ तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥ स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः ॥ ७८ ॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे। अपुत्रो लभते पुत्रं मासमेकं मानविशेष १ कचम्-इ-पा० ॥ २ जावालिय०० । ३ करयं कथम्-३० पा० ॥