मम् ॥ 'रत्नेंद्रसारालंकाराद्रत्नमालां मनोहराम् ॥ ३४ ॥ पारिजातप्रसूनान मालां चंदनसंयुताम् ॥ चकार शंकरार्थं च मत्वा
मालं मनोहराम् ॥ ३६ ॥ रत्नसिंहासनस्था सा ददर्श दूर्पणे सुखम् ॥ कस्तूरीबिंदुना सादं सिंदूरबिंदुभूषितम् ॥ ३६ ॥ आरक
नेत्रयुगलं निर्मलोजनसंयुतम् ॥ शरन्मध्याह्नममलं यथालिंपंक्तिवेष्टितम् । ३७॥ सुकोमलौष्ठयुगलं तांबूलरागसंयुतम् ॥ अतीव सुंदरं ।
|रम्यपक्कबिंबफलं यथा ॥३८॥रत्नकुंडलीया च गंडस्थलविराजितम् । सूर्योदयेनज्वलितं सुमेरुशिखरं यथा ॥३९॥ अत्यनिर्वच
|नीयं च दैतपंक्तिमनोहरम् । यथामुक्तासमूहं च सजलं जलदागमे ॥४० गजमुक्तासमायुक्तं सुचारुनासिकोत्तमम् ॥ सुशोभितं यथा
मेरुं स्वर्णदीजलधारया ॥४१॥ मालतीमाल्यसंयुक्तकबरीभारसंयुतम् ॥ बकपंक्तिमुशोभाढ्यं नवीनं जलदं यथा ॥४२॥ तप्तकांचन
ऊ|वर्णाभं चारुवक्षःस्थलोज्ज्वलम् ॥ रत्नेंद्रसारहाराक्तं कस्तूरीकुंकुमान्वितम् ॥४३॥ चारुचंपकवर्णाभं स्तनयुग्मं मनोहरम् । बदरीफ
लतुल्यं च चारुपत्रकशोभितम्। १४ ॥ मध्यं मनोहरं क्षीणं निम्ननाभिस्थलोज्ज्वलम् । अतीव सुंदरं रम्यमुदरं वर्तुलाकृति॥३८॥
ॐ||कसंयुक्तं
रंभास्तंभविनिंचेकसूरुर्युग्मं
सिद्धलक्तकभूषितम् मनोहरम्
। ४७ ॥ ॥ कामालयं
दधतं रत्नमंजीरं
सुकठिनं
राजहंसानुकारि
निगूढशुकेन च च ॥ ॥स्नेंद्रसाराभरणं
६६॥ स्थळपप्रभासूष्टपद्युग्मं
निर्मितं विश्वकर्मणा
मूनोहरम्
॥ ६८
॥ रत्नपाश
॥ करं
छ|सुकोमलतरं सुंदरं कनकप्रभम् ॥ रत्नकंकणकेयूरशंखभूषणभूषितम् ॥ ४९॥ बिभ्रत्सद्रत्नमुकुरं ज्ज्वलम् ॥ रत्नांगुलीय
छ|मतुलं दधतं सुमनोहरम् । ६०॥ दूङ् स्त्ररूपमतुलं दध्यौ शंकरमीश्वरम् । विशिष्य मनसा शश्वद्भर्तु-वरणपंकजम् ॥ ६१ ॥ ॥
छ|पितरं मातरं खंडं साध्वीवर्ग सहोदरम् ॥ अंतरे सा न सस्मार किंचिदेव शिवं विना ॥ २॥ अथ शैलेश्वरस्तत्र ददर्श चंद्रशेख
रम् । स्वर्णदीपुलिनाडूम्याङ्गुत्पतंतं च सस्मितम् ॥ ६३ ॥ दधतं संस्कृत मालां जप्तं मम नामकम् ॥ तप्तस्वर्णप्रभजुष्टजटराशि
विराजितम्॥ ६e ॥ वृषभस्थे शूलपाणिं सर्वभूषणराजितम् ॥ नागयज्ञोपवीतं च सर्पभूषणभूषितम् ॥ ९९॥ शुदस्फटिकसंकाशं
के अंडे ३० मी•
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
