पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- Eरीतिकरीं कृत्वा मुनिश्रेष्ठो महामुने ॥ शुभे क्षणे गृहीत्वा ताँ सुष्वाप निर्जने प्रियाम् ॥eal नीरसानभ्यिस्यावान्मनुनिपुंगवुः |d• ४: ४७ । | तथापि सुरतौ विलः कामशास्त्रविशारदः॥ ६॥ नानाप्रकारंटॅगारं चकार विधिपूर्वकम् । नवसंगममात्रेण सूर्ये संप्रापकंदली ॥ — ॐअ• २४ ॐ॥ १६॥ सूर्यं प्राप मुनिश्रेष्ठो बुबुधे न दिवानिशम् ॥ एवं प्रतिदिनं तत्र चकार सुरतं मुने॥ ४७ विदग्धाया विदुग्धेन बभूवङ ॥ संगमः समः ॥ संबभूव गृहासक्तस्तपस्त्यक्त्वा सुनीथरः ॥ ४८ ॥ करोति कलहं नित्यं कंदली स्वामिना सह ॥ मुनींद्र बोधयाङ्क मास नीतिवाक्येन कामिनी । सा तन्न बुबुधे किंचित्करोति कलहे स्पृहाम् ॥ ४९॥ तातप्रदत्तज्ञानेन सा न शांता बभूव ह॥ न |क्षीयते प्रबोधेन स्वभावो ःA• नित्यं कटूक्तिं कांतं सा करोति हेतुना विना । जगत्मकंपितं येन तथा कोपात्स कंपि तः ६१ ॥ तया कृतां कटूक्तिं च शमासंस्थां " चकार ह ॥ बोधयामास तां नित्यं सद्यो मोहाद्दयानिधिः ॥ ६२ ॥ कटूक्तिशतकं |पूर्ण तत्कालेन बभूव ह ॥ झम चकार कृपया कडूलिं च शताधिकाम् ॥६३ ॥ पत्नीकटूतया नियतं प्रदग्धं मानसं मुनेः । । तस्याः कटुतिकारिण्याः कर्म पूर्ण बभूव ह॥५४॥ राशिर्भवति च ॥ ९६॥ सुनेरिंगितमात्रेण भस्मसात्सा बभूव ह॥ एवमत्युच्छूितांनां च न कल्याणं जगत्रये॥९६ । शरीरे भस्म साझते प्रतिबिंबः स चात्मनः ॥ जीवस्तत्रांतरिक्षस्थो बुवाच विनयात्मभुम् ॥९७॥ ॥ जीव उवाच। " हे नाथ सर्वदर्शी त्वं सत तं ज्ञानचक्षुषा ॥ सर्वं जानासि सर्वज्ञः किमदं बोधयामि ते ॥६८ ॥ संदुक्तिर्वा कटूक्तिर्वा कोपः संताप एव च ॥ लोभो मोरङ च यत् ॥६९ ॥ स्थौल्यं कार्यं च नाशय दृश्यादृश्यं समुद्भवम् । सर्व शरीरघर्म च न जीवस्य न चात्म |नः ॥ ६०॥ सत्वं रजस्तम इति शरीरं त्रिगुणात्मकम् । तच्च नानाप्रकारं च निबोध कथयामि ते ॥ ६१ ॥ किञ्चित्सत्वातिरिक्तं च सिचिवं रजोचिकम्॥ तमोतिरिक्तं किञ्चिच न समं कुत्रचिन्मुने ॥ ६२॥ सत्त्वोदयाच मुक्तीच्छा कर्मेच्छा च रजोगुणाव । तमोगु छे" . ७० वहिंसा कोपोइंकार एवं च ॥ ६३ ॥ कोपात्कदूतिर्नियतं कहूक्त्या शाळुता मवेद ॥ तया चाप्रियता सयः शत्रुः कः कस्य |