पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न आने कर्मदोषेण न वा पूर्वजन्मनः ॥ २३ ॥ पृषल्या सह श्रृंगारं दृष्ट्वा दैत्यस्य मन्मनः ॥ बभूव कामसंयुक्तं दत्तं धात्रा च तत्फलम् ॥ २४ ॥ किं त्वहं तव कन्यायाः कतिशतकं मुने ॥ ध्रुवं क्षमां करिष्यामि दास्यामि च ततः फलम् ॥ २६॥ सर्वतोषि |परा निंदा डकवूक्तिसहिष्णुता । अतीव निंदितः सत्सु त्रीजितो भुवनत्रये ॥ २६ ॥ तवाज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ॥ उपेतां कामिनीं त्यक्त्वा कालसूत्रं व्रजेन्नरः ॥ २७ ॥ रहस्युपस्थितां कामाठूल चेजितेंद्रियः ॥ परित्यजेद्धर्मभयाद्धर्म न्नरकं व्रजेत् ॥ २८ ॥ इत्येवमुक्त्वा दुर्वासा विरराम सुनेः पुरः । मुनिर्वेदोक्तविधिना ददौ तस्मै सुतां मुने ॥ २९॥ स्वस्तीत्यु वाच कृत्वा ॥ ३२ ॥ और्व उवाच ॥ हम् ॥ २३ ॥ स्वकांतश्च परो बंधुरिह लोके परत्र च । न हि कतत्परः प्रेयान् कुलीणां परो गुरुः ॥ ३४ ॥ वायः कलां नार्हति षोडशीम् ॥ ३६ । किमेतेः पतिभक्ताया अभक्तायाश्च भारते । यदा दुःखी मुखारंभे साकांक्षः प्रथमो भवेत् ॥ |पतिसेवापरो धर्मः सर्वशाखेषु पठ्यते ॥ २७ ॥ स्वप्रज्ञानेन सततं कांतं नारायणाधिकम् ॥ दृष्ट्वा तच्चरणभोजसेवां नित्यं ॐ करिष्यति ॥ ३८ ॥ रिदासेन कोपेन भ्रमेणावज्ञया मुने ॥ कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यति । ३९॥ खिया वाग्योनि र्वधर्मपरीता या कटूक्तिं कुरुते पतिम् ॥ शतज न्मकृतं पुण्यं तस्य नश्यति निश्चितम् ॥ ४१ ॥ दत्वा कन्यां बोधयित्वा जगाम मुनिपुंगवः ॥ स्वात्मारामः स्वाश्रमे च तस्थौ संभोगेच्छावृते चित्तेकामी संप्राप कामिनीम् ॥ अहो सुकृतिनां कामो वांछामात्रेण सिध्यति ।।४३। शय्यां