पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तले ॥ ६४ ॥ को या प्रियाप्रियः कः किं किं मित्रं को घुिर्भवेत् ॥ इंद्रियाणि च बीजानि सर्वत्र शत्रुमित्रयोः ॥६८॥ प्राणाधिकः प्रियः स्त्रीणं मर्तुः प्राणाधिकं प्रिया ॥ बभूव शत्रुता सवो बुरुक्तया च क्षणादयोः ॥ ६६ ॥ यद्वतं द्रततं सर्वं कामदोषेण वे प्रभो॥ समापराधं निखिलं किं कर्तव्यं वदाधुना॥ ६७॥ किं करोमि क्क यामीति भविता कुत्र जन्म मे तव नान्यस्य जाया भवि |ष्यामि जगत्रये ॥ ६८॥ इत्येवमुक्त्वा जीवय मौनीभूतो बभूव ह ॥ मूर्छमवाप स मुनिः शोकेन हतचेतनः ॥ ६९ ॥ |मो महाज्ञानी जहार चेतनामहो । स्त्रीविच्छेदो विदग्धानां सर्वशोकात्परात्परः ॥ ७०॥ क्षणेन चेतनां प्राप्य प्राणांस्त्यक्तुं ससु |ऊ|वतः । तत्र योगासनं कृत्वा चकार वायुधरणम् ॥ ७१॥ एतस्मिन्नंतरे तत्र जगाम ब्राह्मणोऽर्भकः ॥ दंडी छत्री रक्तवासा विभाति तद्दर्शनादाशिषा च सर्व दुःखं गतं मुनेः ॥ ७६ ॥ शि ॥ शिशुरुवाच ॥ |कार्तरम् ॥७७॥ ब्राह्मणानां तपो धर्मस्तपः साध्यं जगत्रयम् । स्त्रधर्म वे परित्यज्य किमिदानीं करोषि भोः ॥ ७८ ॥ का कस्य पत्नी कः कांतः कस्या वा भुवनत्रये॥ मूर्खाणां वंचनां कर्तुं करोति मायया इरिः ॥ ७९ ॥ मिथ्या पत्नी तवेयं च क्षणात्तेन गता |धुना ॥ न हि सत्यमदृश्यं च मिथ्या यत्राचिरस्थिति ॥८०॥ एकानंशा च भगिनी वसुदेवसुता हरेः॥ पार्वत्यंशसमुद्धता सुशीला ॥ ८१ ॥ कल्पे कल्पे सुंदरी सा तव पत्नी भविष्यति । मनो देहि तपस्यायां सुदा कतिपयं दिनम् ॥८२॥ कंदली कदलीजातिर्भविष्यति महीतले ॥ शुभदा फलदा कांता सकृत्सूता सुदुर्लभा ॥ ८३ ॥ कल्पांतरे शतरूपा तव पत्नी भविष्य ति । अनुचितस्य मनखचितं च श्रुतो श्रुतम् ॥ ८८ ॥ इत्येवमुक्त्वा शीतं च विप्ररूपी जनार्दनः ॥ दत्वा ज्ञानं च विप्राय सोंत