मुद्राराक्षसम्/पञ्चमोऽङ्कः

विकिस्रोतः तः
               




   

पञ्चमोऽङ्कः ।


( ततः प्रवशति लेखमलंकरणस्थगि[१]कां मुद्रितामादाय सिद्धार्थकः ।

 सिद्धार्थकः- [२]ही हीमाणहे हीमाणहे । ( क)


 ( क ) आश्चर्यमाश्चर्यम् ।


 अथ फलागमकार्ययोः संबन्धो निर्वहणसंधिस्त्रिभिरकैरारभ्यते । तल्ल ऋणमुक्तम्

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥

 बीजवन्तोऽनुस्यूतबीजा: मुखसंध्यादीनामर्था: आरम्भबीजसंबन्धादय: यथायथं तत्तत्प्रसङ्गानुसारेण विप्रकीर्णा विशकलिततया यर्थमारब्धः सन्तः ऐकाथ्र्यमुपनीयन्ते तस्य फलागमशालिनः कार्यस्य यत्र निर्वाहः सिद्धिर्भवति स निर्वहणसंधिः । कथंफलागमौ वक्ष्येते । अस्याङ्गानि फलागमकार्यानुगुण्येन प्रयोक्तव्यानि । यथा

‘संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।
प्रसादानन्दसमयाः कृत्याभाषोपगूह्नम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥

स्थगिकामिति । राक्षसमुद्रमुद्रितां स्थगिकां पेटिकाम् ।
ही हीमाणहे इति । आश्चर्यद्योतको निपातसमुदायः ।


बुद्धिजलणि[३]झरेहिं सिञ्चन्ती देसकालकलसेहिं ।
दंसि[४]स्सदि कज्जफलं गुरुङ चाणक्कणीदिलदा ॥ १ ॥ (क)

[५]ता गहीदो मए अज्ज चाणक्केण पुढमलिहिदो अमच्चरक्खसस्स मुद्दालंल्च्छि[६]ओ अअं लेहो तस्स ज्जेच्य मुद्दालंच्छाआअ इआं आहरणपेडिआ । चलिदो कि[७]ल पाडलिउत्तं । जाव गच्छामि । ( परिक्रम्यावलोक्य च ) क[८] हं खवणओ आअच्छदि । जाव से असउणभूदं दंसणं मह संमदमेव । ता ण पडिहरामि । ( ख )


 ( क ) बुद्धिजलनिईरैः सिच्यमाना देशकालकलशैः ।

  दर्शयिष्यति कार्यफलं गुरुकं चाणक्यनीतिलता ॥ १ ॥

 ( ख ) तस्मादृहीतो मयार्यचाचणक्येन प्रथमलेखितोऽमात्यराक्षसस्य मुद्रालाच्छितोऽयं लेखस्तस्यैव मुद्रालाच्छितेयमाभरणपेटिका । चलितोऽस्मि किल पाटलिपुत्रम् । यावच्छामि । कथं क्षपणक आगच्छति । यावदस्याशकुनभूतं दर्शनं मम संमतभेब । तस्मान्न परिहरामि ।


किलेत्यलीके । गमनमलीकं छझरूपमित्यर्थः । इदं बीजपगमनं


.

( प्र[९]विश्य )

 क्षपणकः-

[१०]लहन्ताण प्रणमामि जे दे गंभीलदापू बुद्धीए ।
लोडुत्तलेहिं लोए सिद्धिं मोहिं गच्छन्दि ॥ २॥( क )

 सिद्धार्थकः--भदन्त, व[११][१२]न्दामि ।( ख)

 क्षपणकः- [१३]सावगा, धम्मसिद्धी होदु । ( निर्वण्र्य ।) सावग, पन्थाणसमुच्वहणे कअच्यवसाअं विअ तुमं पेक्खामि । (ग )


 ( क ) आर्हतानां प्रणमामि ये ते गम्भीरतया बुधैः ।

  लोकोतैर्लोके सिद्धिं माभैर्गच्छन्ति ॥ २ ॥

 ( ख ) भद्न्त, वन्दे ।

 ( ग ) क्ष्रावक, धर्मसिद्धिर्भवतु । क्ष्रावक, प्रस्थानसमुद्वहने कृतव्यबसायमिव । त्वां पश्यामि ।


संधिर्नामाङ्गम् । बीजस्य चाणक्यनीतेरुपगमनात्कार्यसिद्ध्यर्थमभ्युपगमानिर्वहणात् ॥ १ ॥

 परिहरामीति । अनेनशकुनेन कुसुमपुरं प्रति गमनप्रतिबन्ध इष्ट एवंयथः ।

 आर्हतानामिति कर्मणि षष्टी । जलनिमज्ञितमुक्तालाबुवच्छश्वदुत्प्लुत्योध्र्वगमनमेव मुक्तिरित्यार्हतानां मतम् । अनेन लोकोत्तरकार्यसिद्धिप्रदं चाणक्यनीतिगाम्भीर्य ध्वनितम् ॥ २ ॥


 सिद्धार्थकः -कहं भ[१४]दन्तो जाणादि । ( क )

 क्षपणकः -[१५]सावका किं एत्थ जाणिदव्वं । एसो दे मग्गादेसकुसलो सउणो करगदो लेहो अ सूअदि। ( ख )

 सिद्धार्थकः—जाणिदं भदन्तेण । देस[१६]न्तरं पत्थिदोह्मि । ता कहेदु भदन्तो कीदिसो अज्ज दिव[१७] सो त्ति । ( ग )

 क्षपणकः-( विहस्य ।) सा[१८]वग, मुण्डिअमुण्डो णक्खत्ताई पुच्छसि ।( ध )

 सिद्धार्थकः--भदन्त, सम्पदं वि[१९] किं जादं । कहेहि पन्थाणस्स जई अणु[२०]कूलं भविस्सदि तदो गमिस्सं । ( ङ )


 ( क ) कथं भदन्तो जानाति ।

 ( ख ) श्रावक, किमत्र ज्ञातव्यम् । एष ते मार्गादेशकुशल: शकुनः करगतो लेखश्च सूचयति ।

 ( ग ) ज्ञातं भदन्तेन । देशान्तरं प्रस्थितोऽस्मि । तस्मात्कथयतु भदन्तः कीदृशोऽद्य दिवस इति ।

 ( घ ) श्रावक, सुण्डितमुंडो नक्षत्राणि पृच्छसि ।

 ( ङ ) भदन्त, सांप्रतमपि किं जातम् । कथय प्रस्थानस्य यद्यनुकूलं भविष्यति तदा गमिष्यामि ।


 क्षपणक:-सा[२१]वग, ण संपदं एदस्सि मलअकेंदुकदडए अ[२२]णुकूलं भविस्सदि। ( क )

 सिद्धार्थक:-भदन्त, कहेहि कुदो ए[२३]दम् । ( ख )

 क्षपणकः —[२४]सावग, णिसामेहि । पुढमं दाव एत्थ कडए लो[२५]अस्स अणिवारिदो णिग्गमप्पवेसो आसी । दाणीं इदो पञ्चासण्णे कुसुमपु[२६]ले ण कोवि अमुद्दालंच्छिओ णिग्गमिदुं पवेहुँ वा अणुमोदीअ[२७]दि । ता जदि भाउराअणस्स मुद्दालंच्छिओ तदो गच्छ वि[२८]स्सद्धो अण्णहा चिट्ठ । मा गुम्माहिआरिएहिं संजमि[२९]अकलचलणो राअकुलं पवेसीअसि । ( ग )


 ( क ) श्रावक, न सांप्रतमेतस्मिन्मलयकेतुकटकेऽनुकूलं भविष्यति ।

 ( ख ) भदन्त, कथय कुत एतत् ।

 ( ग ) श्रावक, निशामय । प्रथमं तावदत्र कटके लोकस्यानिवारितो निर्गमप्रवेश आसीत् । इदानीमितः प्रत्यासन्ने कुसुमपुरे न कोऽप्यमुद्रालाञ्छितो निर्गन्तुं प्रवेष्टुं वानुमोद्यते । तद्यदि भागुरायणस्य मुद्रालाच्छितस्तदा गच्छ


 सिद्धार्थकः --किं ण [३०]जाणादि भदन्तो अमच्चरक्खसस्स सण्णि[३१]हिदो त्ति ता अमुदालंच्छिदं वि मं णिक्कमन्तं कस्स सक्ती णि[३२]चारेदुं । ( क )

 क्षपणकः --[३३]साबगा, रक्खसस्स पिसाचस्स वा होहि ण उण अमुहालंच्छि[३४]दस्स इदो णिक्कमणोवाओ। (ख)

 सिद्धार्थकः--भदन्त, ण[३५] कुप्य कञ्जसिद्वी होदु । (ग ).


विश्रब्धोऽन्यथा तिष्ठ । मा गुल्माधिकारिकैः संयमितकरचरणो राजकुलं ग्रवेश्यसे ।

 ( क ) किं न जानाति भदन्तोऽमात्यराक्षसस्य सन्निहित इति तदमुद्रालाञ्छितमपि मां निष्क्रामन्तं कस्य शक्तिर्निवारयितुम् ।

 ( ख ) श्रावक, राक्षसस्य पिशाचस्य चा भव न पुनरमुद्रालाञ्छितस्येतो निष्कमणोपायः ।

 ( ग ) भदन्त, न कुप्य कार्यसिद्धिर्भवतु ।


 साचेगमिति । कौटिल्यकूटकार्यनिर्वहणार्थंं कृतोद्योग इति ज्ञात्वा मनस्यवेग ओत्सुक्यम् ।


 क्षपणकः--[३६]सावगा, गच्छ । होदु दे कज्जसिद्धी । अहं वि भाउराअणादो मुद्द्ं जा[३७]चेमि । ( क )

( इति निष्क्रा[३८]न्तौ । )

प्रवेशकः ।

( ततः प्रविशति पुरुषेणानुगम्यमानो भागुरायणः ।)

 भागुरायणः—( [३९]स्वगतम् ।) अहो वैचित्र्यमार्यचाणक्यनीतेः ।

मुहुर्लक्ष्योद्भ[४०]दा मुहुरधिगमाभावगहना
 मुहुः संपूर्णाङ्गी मुहुरतिकृशा कार्यवशतः ।
मुहुर्नय[४१]द्वीजा मुहुरपि बहुश्रापितफले
 त्यहो चित्राकारा नियतिरिव नीतिर्नयविदः ॥ ३ ॥


 ( क ) श्रावक, गच्छ । भवतु ते कार्यसिद्धिः । अहमपि भागुरायणान्मुद्रां याचे ।


 अहं वि इति । अहमपि चिकीर्षितमहाप्रयोजनसिद्ध्यर्थं मुद्रायाचनव्याजेन भागुरायणं प्रति गमिष्यामीति गूढम् । इदं कार्यमार्गणं विरोधो नामाङ्गम् ॥

 प्रवेशक इति । तल्लक्षणमुक्तम्-‘वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रवेशकस्तु नाट्येSङ्के नीचपात्रप्रयोजितः ॥' इति ।

 मुहुर्लक्ष्योद्देदा इति । मुहुर्लक्ष्योद्देदा मुखसंधौ स्तोकोद्दिष्टा सती बहुधा। विस्तारिणीत्यर्थः । प्रतिमुखे लक्ष्यालक्ष्यायाः पुनर्व्यक्ते: गहनातिकृशा च । गर्भ मुहुर्दप्टनषप्टान्वेषणान्नश्यदिव बीजमुद्योगो यस्याः सा तथोक्ता । विमर्शे बीजस्य स्पष्टमेव दर्शनात्संपूर्णाङ्गीत्युक्तम् । निर्वहणे सर्वार्थो-


( प्रकाशम् ।) भद्र भासुरक, न मां दूरी[४२]भवन्तमिच्छति कुमारः ।

 अतोऽस्मिन्नेवास्थान [४३] मण्डपे न्यस्यतामासनम् ।

 पुरुषः--ए[४४]दं आसणं । उपविशदु अज्जो । (क )

 भागुरायणः-(उपविश्य ।) भ[४५]द्र, यः कश्चिन्मुद्रार्थी मां द्रष्टुमिच्छति स[४६] त्वया प्रवेशयितव्यः ।

 पुरुषः-जं [४७]अज्जो आणवेदिति । (निष्क्रान्तः ।) ( ख )

 भागुरायणः—( स्व[४८]गतम् ।) कष्टमेवमप्यसासु स्नेहान्कुमारो मलयके[४९]तुरतिसंधातव्य इत्यहो दुष्करम् । अथवा ।

कुले लज्जायां च स्वयशसि च माने च विमुखः
शरीरं विक्रीय क्षणिकमपि लो[५०]भाद्धनवति ।


 ( क ) एतदासनम् । उपविशत्वार्यः ।

 ( ख ) यदाये आज्ञापयति ।


 पसंहाराद्वहुप्रापितफलेत्युक्तम् । ईदृशी नयविदश्चाणक्यस्य नीतिर्निय तिरिव चित्राकारा नियतेश्चणक्यनीतेश्च कार्याणां विचित्राकारता कारणे उपचर्यते ॥ ३ ॥

 न्यस्यतामिति । मुद्रादनार्थे कटकद्वार्यवस्थानं दूरीभवनमित्याशयः । एवमपि क्षणमात्रं दूरावस्थानरूपं विरहमसहमान इत्यर्थः ।

 अतिसंधातव्य इति । यत्कष्टं पापं दुष्करमित्यन्वयः । उक्तं कप्टं समा धते --अथवेति ।

 कुले इति । विचारातिक्रान्तः । अतिक्रान्तविचारसमय इत्यर्थः । इदं


तदाज्ञां कुर्वाणो हितमहितमित्येतदधुना
 विचाराति[५१]क्रान्तः किमिति परतत्रो विमृशति ॥ ४ ॥

( ततः प्रविशति प्रतीहार्यनु[५२]गम्यमानो मलयकेतुः ।)

 मलयकेतुः--([५३]स्वगतम् ।) अहो, राक्षसं प्रति विकल्पबाहुल्यादाकुला मे बुद्धिर्न निश्चयमधिगच्छति । कुतः।

भक्त्या नन्दकुलानुरागड्ढया नन्दाच्यालचिन
 किं चाणक्यनिराकृतेन कृतिना मौर्येण संघा[५४]स्यते ।
स्थैर्यं भक्तिगुणस्य वाधि[५५]
गणयन्किं सत्यसंधो भवे
 दित्यारूढकुलालचक्रमिव मे चेतश्चिरं भ्राम्यति ॥ ५ ॥

( प्रकाशम् ।) विजये, क भागुरायणः ।


कार्योपक्षेषणं प्रथनम् । कार्यस्य मलयकेस्वतिसंधानेन राक्षसवशीकरणस्योपक्षेपणात् ॥ ४ ॥

भक्त्या इति । नन्दन्वयालम्बिना किं मौर्येंण संधास्यते किं वा भक्तिगुणस्य मयि मया वा क्रियमाणस्य स्थैर्यं दाढ्य अधिगणयन् आधिक्येन पश्यन् सत्यसंधः सत्या संधा नन्दराज्यं सर्वं तवैवास्त्विति पूर्वं कृता प्रतिज्ञा यस्य स तथोक्तो भवेत् । नन्वंश्यत्वेन नन्दकुलानुरागजनिता भक्तिमौर्य दृढा भवितुमर्हति । सत्यसंधत्वानुरोधेन मयि च केवलो भक्तिगुणो दृढो भवितुमर्हतीत्युभयकोटिकः संशयः । तत्रापि मौर्यसंधानकोटि: प्रबलेति ध्वनयितुं चाणक्यनिराकृतेनेति विशेषणं राक्षसस्य मौर्यसाचिव्याभिलाषहेतुगर्भम् । कृतिनेति च विशेषणं लब्धदुर्लभराज्यत्वात्कृ तकृत्यः सन्पुनश्चाणक्येन जितकाशिना दुर्विधेयेन मौर्यां न संदधीतेति ध्वनयितुम् ॥ ५ ॥


 प्रतीहारी–कु[५६]मार, एसो खु कडआदो णिक्कमिदुकामाणां मुदासं[५७]पादणं अणुचिद्धि । ( क )

 सलयकेतुः—विजय, मुहूर्तमसं[५८]चारा भव यावदस्य पराक्रुखस्यैव पाणिभ्यां नयने पिदघमि ।

 प्रतीहारी—जं कुमारो आणवेदि ।( ख )

( प्रविश्य )

 पुरुषः --अज्ज, एसो खु खवणओ मु[५९]द्दणिमित्तं अज्जं पेक्खि[६०]दुमिच्छदि । ( ग )

 भागुरयण:‌--- प्र[६१]वेशय ।

 पुरुषः -त[६२]था ।( इति निष्क्रान्तः ।)

( प्रविश्य )

 क्षपणकः—धम्मसि[६३]द्धि सावगाणं होदु । (घ )


 ( क ) कुमार एष खलु कटकान्निष्क्रमितुकामानां मुद्रासंप्रदानमनुतिष्ठति ।

 ( ख ) यत्कुमार आज्ञापयति ।

 ( ग ) आर्य, एष खलु क्षपणको मुद्रानिमित्तमायै प्रेक्षितुमिच्छति ।

 ( घ ) धर्मसिद्धिः श्रावकानां भवतु ।


 विजये मुहूर्तमिति । अनेन मलयकेतोरतिबालिशत्वं भागुरायणस्य चैवं तद्वशीकरणप्रावीण्यं च सूचितम् । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविप्यतीति पूर्वमुपक्षिप्तस्य जीवसिद्धिना संप्रति क्रियमाणस्य मलयकेत्वतिसंधानरूपस्य महाप्रयोजनस्यावसरनाय चेदं कविसंविधानमित्यवधेयम् ।


 भागुरायणः-( अ[६४]वलोक्य स्वगतम्।) अये, राक्षसस्य मित्रं

जीवसिद्धिः (प्रकाशम् ।) [६५] न खलु राक्षसस्य प्रयोजनमेव किंचिदुद्दिश्य [६६]गम्यते ।

 क्षपणक:--[६७]सन्तं पावं सन्तं पावं । सचगा, तदिं गमिस्सं जहिं [६८]रक्खसस्स पिसाचस्स वा णामं वि ण सुणीअदि । (क)

 भायुरायणः--[६९]बलवान्सुहृदि प्रणयकोपः । तत्किमपराद्धं राक्षसेन[७०] भदन्तस्य ।

 क्षपणकः—[७१]सावगा, ण मम श्रेष्ठ किंचि रक्खसेण अवरुद्धं । सअं जेच्च ह[७२]दासो भन्दभाओ अत्तणो कम्मेसु लज्जे।( ख )


 ( क ) शान्तं पापं शान्तं पापम् । श्रावक, तत्र गमिष्यामि यत्र राक्षसस्य पिशाचस्य वा नामापि न श्रूयते ।

 ( ख ) श्रावक , न मे किमपि राक्षसेनापराद्धम् । स्वयमेव हताशो मन्द भाग्य आत्मनः कर्मसु लज्जे ।


 राक्षसस्य मित्रमिति । अनेन द्वारेणेदानीं मलयकेतुरतिसंधातव्य इति भाव: ।


 भागुरायणः-भदन्त, वर्द्धयसि मे कु[७३]तूहलम् । श्रोतुमिच्छामि ।

 मलयकेतुः-( [७४]स्वगतम् ।) अहमपि श्रोतुमिच्छामि ।

 क्षपणकः [७५]सावगा, किं अणेण असुणिदव्वेण सुदेण (क)।

 भागुरायणः य[७६]दि रहस्यं तत्तिष्ठतु ।

 क्षपणकः—[७७]ण रहस्यं किंदु अदिणिसंसं । (ख)

 भागुरायणः-यदि न रहस्यं त[७८]त्कथ्यताम् ।

 क्षणकः-सा[७९]वगा, ण रहस्यं एदं । तथापि न कहिस्सं । (ग)

 भागुरायणः- अ[८०]हमपि मुद्रां न दास्यामि ।

 क्षपणकः-( स्वगतम् ।) युक्तमिदानीमथिने कथयितुम् ।


 ( क ) श्रावक, किमनेनाश्रोतव्येन श्रुतेन ।

 ( ख ) श्रचक, न रहस्यं किंत्वतिनृशंसम्।

 ( ग ) श्रावक, न रहस्यमेतत् । तथापि न कथयिष्यामि ।


 अर्थिने इति । अर्थाने आद्यते । आदरेण श्रुतं मत्कथितं तथात्वेनैव गृहीयादिति भावः ।


(प्रकाशम् ।) का ग[८१]ई । सुणादु साबगो । अस्थि दाव अहं मन्दभग्गो पुढमं पाडलिउ[८२]त्ते अहिणिवसमाणो लक्खसेण मित्तत्तणं उवगदे । तहिम् अ[८३]वसले लक्खसेण गूढं विबसकण्णआपओअं उप्यादि अघादिदे पच्चदी[८४]सले। (क)

 मलयकेतुः-(सबाष्पमात्मगतम्) कथं राक्षसेन घातित[८५]स्तातो न चाणक्येन ।

 भागुरायणः-भदन्त, त[८६]तस्ततः ।

 क्षपणकः-तदो हगे[८७] लक्खसस्स मित्तन्त्ति कदुअ चाणक्कहद-


 ( क ) का गतिः । शृणोतु श्रावकः ।-अस्ति तावदहं मन्दभाग्यः प्रथमं पाटलिपुत्रे अधिनिवसन् राक्षसेन मित्रत्वमुपगतः । तस्मिन्नवसरे राक्षसेन गूढं विषकन्यकाप्रयोगमुत्पाद्य घातितः पर्वतेश्वरः ।

 ( ख ) ततोऽहं राक्षसस्य मित्रमिति कृत्वा चाणक्यहतकेन सनिकारं नगरा-


 घातित इति । मम हस्तेनेति शेषः ।


एण सणि[८८]कालं णअरादो णिच्वासिहो । दाणीं वि लक्खसेण अणेअलाअकलङ्कसलेण किंपि[८९] तालिस आलहीअदि जेण हगे

जीअलो[९०] आदो णिक्कासिज्जेमि । (ख)

 भागुरायण: --भ[९१]दन्त, प्रतिष्रुतरज्यार्द्धमयच्छता चाणक्यहतकेनेदमकार्यमनुष्ठितं न राक्षसे[९२]नेति श्रुतमस्माभिः ।

 क्षपणकः--( कर्णौ पि[९३]धाय । ) सन्तं पावं । चाणक्केण विसकण्णाए णामंपि[९४] ण सुदम् । (क)

 भागुरायणः—मु[९५]द्रा दीयते । एहि कुमारं श्रावय ।


न्निर्वासितः । इदानीमपि राक्षसेनानेकराजकार्यकुशलेन किमपि तादृशमारभ्यते येनाहं जीवलोकान्निष्कासिष्ये ।

 ( क ) शान्तं पापम् । चाणक्येन विषकन्याया नामापि न श्रुतम् ।


 तालिसमिति । तादृशं पर्वतेश्वरघतनसदृशं मलयकेतुनिग्रहमपीति गूढो भावः । इदं भागुरायणभदन्तयोर्मिथः परिभाषणं जल्पनम् ।


 मलयकेतुः-(उ[९६]पसृत्य । )

 श्रुतं सखे श्रवणविदारणं वचः
  सुहृन्मुखाद्रि[९७]पुमधिक्रुत्य भाषितम् ।
 पितुर्वधव्यसनमिदं हि येन मे
  चिरादपि द्विगुणमि[९८]वाद्य वर्द्धते ॥ ६ ॥

 क्षपणकः-( स्वगतम् ।) अये, श्रुतं मलयकेतुहतकेन । ह[९९]न्त कृतार्थोऽस्मि[१००]।( इति निष्क्रान्तः ।)

 मलयकेतुः-( प्रत्यक्षवदाकाशे लक्ष्यं बद्धा।) राक्षस [१०१]राक्षस, युक्तं यु[१०२]क्तम् ।

मित्रं म[१०३]मेदमिति निर्व्रुतचित्तव्रुत्तिं
 विश्रम्भतस्त्वयि निवेशितसर्वका[१०४]र्यम् ।


 श्रुतमिति । चिरादपि चिराज्जातमपि अद्य जातमिव द्विगुणं वर्धत इत्यर्थः।

 कृतार्थोऽस्मीति । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यतीति पूर्वोक्तमहाप्रयोजनानुष्ठानेन कृतार्थोऽस्मीत्यर्थः । सुहृन्मुखाद्रिपुमधिकृत्येत्यनेन स्वस्य स्रुह्र्त्त्वेन विश्वास्यवचनत्वं राक्षसस्य रिपुस्वं च मलयकेतुन मनसि दृढीकृतमिति च कृतार्थता । इदं बीजानुगुणकार्यप्रख्यापननिर्णयः ॥ ६ ॥

 मित्रं ममेदमिति अनेन ज्ञायते राक्षसपर्वतकयोः पूर्व महत्सौहृदमासीत् । अनन्तरं चणक्येन राज्यार्धदानपरिपणनप्रलोभनेन राक्षसाद्विभेद्य स्वकार्यसिद्धये पर्वतकः सहायत्वेन प्रवणीकृत इति । तथा चानुपदमेव


तातं निपात्य सह बन्धुजनाश्रु[१०५]तोयै
 रन्वर्थतोपि ननु राक्षस राक्षसोऽसि ॥७॥

 भागुरायणः-( [१०६]स्वगतम् ।) रक्षणीया राक्षसस्य प्राणा इत्यार्यादेर्शः। भवत्वेवं तावत् । (प्रकाशम्।) कुमार,अलमावेगेन [१०७]आसनस्थं कुमारं किंचिद्विज्ञापयितुमिच्छामि ।

 मलयकेतुः--(उपविश्य ।) सखे, किमसि वक्तुकामः ।

 भागुरायण'- कुमार,इह खल्व[१०८] र्थशास्त्रव्यवहारिणामर्थवशादरिमित्रोदसीनव्यवस्था न लौ[१०९]किकानामिव स्वेच्छावशात् । यतस्तस्मिन्काले सर्वार्थसिद्धिं राजानमिच्छतो राक्षसस्य चन्द्रगुप्तदपि बलीयस्तया सु[११०]गृहीतनामा देवः पर्वतेश्वर एवार्थपरिपन्थी महानरातिरासीत् । त[१११]सिंमश्च राक्षसेनेदमनुष्ठितमिति नास्ति दोष एवात्रेति पश्यामि । पश्यतु कु[११२]मारः।

मित्राणि शत्रुत्व[११३]मुपानयन्ती मित्रत्वमर्थस्य वशाच शत्रुन् ।
नीतिर्नयत्यस्तपूर्ववृत्तं जन्मान्तरं जीव[११४]त एव पुंसः ॥ ८ ॥


कुपितो मलयकेतुर्भागुरायणेन समाधीयते—‘तस्मिन्काले सर्वार्थसिद्धि राजानम्’ इत्यादिना ‘महानरातिरासीत्’ इत्यन्तेन ग्रन्थेन ॥ ७ ॥

 मित्राणीति । जन्मान्तरे पूर्वजन्मवृत्तं यथा न स्मर्यते । तथा जीवत । एव पुंसः राजतन्त्रनीतिवशात्पूर्वोपकृतादि विस्मार्यत्वेन प्रसज्यत इति भावः ॥ ८ ॥


 तदत्र वस्तुनि नोपालम्भ[११५]नीयो राक्षसः। आ नन्दराज्यलाभा[११६]दुपग्राह्यश्च । परतश्च परिग्रहे वा परित्यागे वा कुमारः प्रमाणम् ।

 मलयकेतु–ए[११७]वं सखे, सम्यग्दृष्टवानसि । यतोऽमात्यवधे ग्रकृतिक्षोभः स्यादेवं च संदिग्धो विज[११८]य: ।

( प्रविश्य )

 पुरुषः—जे[११९]दु कुमारो । अज्ज, गुम्भट्टणाधिकिदो दीह[१२०]क्खो विण्णवेदि–‘एसो खु अम्हेहि कऽआदो णिकमन्तो अगहीदमुद्दे सलेहो पुरि[१२१]सो गहीदो। ता पच्चक्खीकरेदु ॥ अ[१२२]ज्जोत्ति । (क)

 भागुरयणः-भद्र, प्रवेषय ।

 पुरुषः --त[१२३]ह । (इति निष्क्रान्तः ) (ख)


 (क) जयतु कुमारः । आर्यगुल्मस्थानधिकृतो दीर्धरक्षो विज्ञापयति--- ‘एष खल्वस्मामिः कटकान्निष्क्रामन्नगृहीतमुद्रः सलेखः पुरुषो गृहीतः । तत्प्रत्यक्षीकरोत्वेनमार्य: इति ।

 (ख) तथा ।


 तदत्र वस्तुनीति इदं कुपितस्य मलयकेतोः समाधानरूपं पर्युपासनम् ।


( ततः प्रविशति पुरुषेणानुगम्यमानः संय[१२४]तः सिद्धार्थकः।)

 सिद्धर्थकः--( स्व[१२५]गतम् )

[१२६]आणंतीए गुणेसु दोसेसु परंमुहं कुणन्तीए ।
अह्मरि[१२७]सजणणीए पणमामो सामिभत्तीए ॥ ९ ॥ (क)

 पुरुषः--अज्ज्, अअं सो पु[१२८]रिसो । (ख)

 भागुरायणः--(ना[१२९] ट्येनावलोक्य ।) भद्र, किमयमागन्तु आहोस्विदिहैव[१३०] कस्यचित्परिग्रहः।

 सिद्वार्थक:--अज, अहं रवु [१३१] अमच्चरक्खसस्स सेवओ। (ग)


 (क) आनयन्त्यै गुणेषु दोषेषु पराड्झुखं कुर्वत्यै ।
  अस्मादृशजनन्यै प्रणमामः स्वामिभक्त्योै ॥ ९ ॥

 (ख) आर्य,अयं स पुरुषः ।

 (ग) आर्य, अहं खलु अमात्यराक्षसस्य सेवकः ।


 अतःपरमङ्कसमाप्तिपर्यन्तं प्रथमेऽङ्के ‘किमत्र लिखामि’ इत्यादिना ‘कर्णे एवमिव’ इत्यन्तेन ग्रन्थेनोपक्षिप्तस्य बीजस्यानेकघा प्रकीर्णस्यैकार्थीकरणबी‌जोपगमनस्यैव संधेरङ्गस्य प्रपञ्चः। आणंतीए इति । दोषवति कार्थेे प्रवृ त्यापि दोषे पराङ्भुखं दोषानगणयन्तं कुर्वत्यै प्रत्युत गुणेष्वानयन्यै गुणपक्ष एव पातयन्यै सर्वतो गरीयस्योै स्वामिभक्त्यै नमः । स्वामिभत्तिवशात्स्वामिकार्यसिद्धयर्थमनुचितमपि क्रियमाणं गुणपक्ष एव भवति न पुनर्देषपक्ष इति भावः । स्वामिभत्तथै इति ‘ऋयया यमभिप्रैति स संप्रदानम्’ इति संप्रदानत्वम् ॥ ९ ॥


 भागुरायणः- भ [१३२]द्र, तत्किमगृहीतमुद्रः कटकान्निष्ॠामसि ।

 सिद्धार्थकः-अज्ज,कज्जगोर[१३३]वेण तुवराविदोहिा। (क)

 भागुराथणः--कीदृशं तत्कार्यगौरवं यद्राजशासनमुल्ल [१३४] ङ्घयति ।

 मलयकेतुः-स[१३५]खे भागुरायण, लेखमपनय ।

 भानुरायणः--( सिद्धार्थकहस्ता[१३६] दॄहीत्वा पत्रमुद्रां दृष्टा।) कुमार,अयं लेखः । [१३७]राक्षसनामाङ्कितेयं मुद्रा ।

 मलयकेतुः-मुद्रां परिपा[१३८]लयन्नुद्धाट्य दर्शय ।

( भागुरायणस्तथा कृत्वा दर्शयति ।)

 मलयकेतुः-( वा[१३९] चयति ।) स्वस्ति यथास्थानं कुतोऽपि कोऽपि कमपि पुरुषविशेषमवगमय[१४०]ति । अस्मत्प्रतिपक्षं निराकृत्य दर्शिता कापि स[१४१]त्यता सत्यवादिना । सांप्रतमेतेषामपि प्रथममुपन्यस्तसंधी-


 (क) आर्य, कार्यगौरवेण त्वरायितोऽस्मि ।


 मुद्रां परिपालयन्निति लेखस्य धारणपेटिकायाश्च मुद्रापरिपालनं राक्षसमुद्रया सह संवाददर्शनार्थम् ।

 स्वस्ति यथेति । अस्मत्प्रतिपक्षस्य चाणक्यस्य निराकरणं पूर्वमेव त्वया प्रतिज्ञातमासीत् ।


नामस्मत्सुहृदां पूर्वग्र[१४२]तिज्ञातसंधिपरिपणनश्रोत्साहनेन सत्यसंधः प्रीतिमुत्पादयितुमर्हति । एतेऽप्येवमनुगृ[१४३] हीताः सन्तः स्वाश्रयविनाशेनोपकारिणमाश्रयिष्यन्ति । अविस्मृतमेत [१४४]त्सत्यवतः स्मारयामः। एतेषां मध्ये केचिदरेः कोप[१४५]दण्डाभ्यामर्थिनः केचिद्विषयेणेति । अलंकारअयं च सत्यवता य[१४६]दनुलेपितं तदुपगतम् । मयापि लेखस्यान्यार्थं किंचिदनुग्नेषितं त[१४७]दुपगमनीयम् । वाचिकं चाप्ततमादस्माच्छोतव्यमिति ।

 मलयकेतुः--भ[१४८]गुरायण, कीदृशो लेखः ।

 भागुरायणः--भ[१४९]द्र सिद्धार्थक, कस्यायं लेखः।

 सिद्धार्थकः—अज्ञ, ण आ[१५०]णामि । (क)


 (क) आर्य, न जानामि ।


 किलेति बलाद्पादनार्थम् । अस्मसुहृदां कौलूतादीनामित्यर्थः ।

 संधिपरिपणनस्य संधिसमये पूर्वदित्सितस्य प्रोत्साहनम् । अवश्यं स्यामीत्याश्वासनम् ।

 अविस्मृतमिति । सत्यवत्वात्त्वं न विस्मरस्यथापि स्मारयाम इत्यर्थः।

 लेखस्येति । रिक्तहस्तेन प्रभू प्रति लेखो न लेख्य इत्याचारालेखसाद्रुग्यार्थं किंचित्प्रेषितमिति भावः

 भागुरायण इति । कं प्रति केन लिखितमिति प्रष्टव्यमिति भावः ।


 भागुरायणः हे धूर्त, ले[१५१]खो नीयते न ज्ञायते कस्यायमिति । सर्वे ता[१५२]वत्तिष्ठतु । वाचिकं त्वत्तः केन श्रोतव्यम् ।

 सिद्धार्थकः--(भयं [१५३]नाटयन् । ) तुतेहिं । (क)

 भागुरायणः किमस्माभिः।

 सिद्धार्थकः--मि[१५४]स्सेहिं गिहीदो ण आणमि किं भणामि त्ति । (ख)

 भागुरायणः--(सरोप[१५५]म् ।) एष जानासि । भासुरक, बहि नत्वा तावत्ता[१५६]ड्यतां यावत्कथयति ।

 पुरुषः—जं अ[१५७]मच्चो आणवेदि ति । (तेन सह निष्क्रम्य ) (ग)


 ( क ) युष्माभिः ।

 ( ख ) मिश्रेगृहीतो न जानामि किं भणामीति ।

 ( ग ) यदमात्य आज्ञापयतीति ।


 वाचिकमिति । वाचिकं त्वतः केन ओतव्यमिति पृष्टं प्रस्तुतत्वाच्चन्द्रगु तेनेत्येव वक्तव्यस्वेन प्रसक्तेऽपि युष्मच्छूवणगोचरीकर्तुमेवायं सर्व: समान रम्भ इति गूढाभिसंधिः ।

 युष्माभिरित्यद्भक्त्या उत्तरयति । श्रोतव्यमिति वाक्यशेषो गूढ़ः। उक्तमुत्तरं ताडनव्याजेनान्यथयति-मिरैरित्यादिना । अत्र युषमा भिरिति पूर्वोक्तमन्तव्यम् । मिश्रशब्दः पूज्यवचनः ।


(पुनः प्रवि[१५८]श्य ) अज्ज्, इअं मुद्दलंच्छिदा पेडिआ तस्स क[१५९]क्खादो णिवडिदा । (क)

 भागुरायणः--(विलोक्य ।) कु[१६०]मार,इयमपि राक्षसमुद्राङ्कितैव ।

 मलयकेतुः-- स[१६१]खे, अयं लेखस्याशून्यार्थो भविष्यति । इमामपि मुद्रां परिपालयन्नुद्धाट्य दर्शय ।

( भागुरायणस्तथा कृत्वा दर्शयति )

 मलयकेतुः-(विलोक्य ) अये, तदिदमाभरणं म[१६२]या स्वशरीरादवतार्य रा[१६३]क्षसाय प्रेषितस् । व्यक्तं चन्द्रगुप्तस्य लेखः ।

 भागुरयणः; कुमा[१६४]र, एष निर्णीयत एव संशयः । भद्र, पुनरपि ताड्यताम् ।

 पुरुषः--त[१६५]था । (इति निष्क्रम्य सिद्धार्थकेन सह पुनः प्रविश्य ।)

 ( क ) आर्य, इयं मुद्रालाञ्छिता पेटिका तस्य कक्षातो निपतिता ।


 व्यक्तं चन्द्रगुप्तस्येति । राजार्हाभरणशणाचन्द्रगुप्तं प प्रति राक्षसेन प्रेषित इत्यर्थः ।


[१६६]सो खु ताडिअमाणो कुमारस्स एव्व णिवेदेमित्ति भणा[१६७]दि । (क)

 मलयकेतुः - तथा भ[१६८]वतु ।

 सिध्दा[१६९] र्थकः-( पादियोर्निपत्य ।) अभएण मे पसादं करेदु अज्जो । (ख)

 मलयकेतुः–भ[१७०]द्र, अभयमेव परवतो जनस्य । निवेद्यतां यथावस्थि[१७१]तम् ।

 सिद्धार्थकः-णिसामेदु कु[१७२]मारो । अहं खु अमच्चरक्खसेण इमं लेह देइअ चन्दउत्तसआसं पेसिदो। (ग)

 मलयकेतुः--वा[१७३]चिकमिदानीं श्रोतुमिच्छामि ।

 सिद्धार्थकः-कु [१७४]माल,आदिट्टोह्नि अमच्चेण जहा एदे मह


 ( क ) एष खलु ताड्यमानः कुमारस्यैव निवेदयामीति भणति ।

 (ख) अभयेन मे प्रसादं करोत्वार्यः।

 (ग ) निशामयतु कुमारः । अहं खल्वमात्यराक्षसेनेमं लेखं दत्वा चन्द्रगु- प्तसकाशं प्रेषितः ।

 (घ) कुमार,आदिष्टोऽस्म्यमात्येन यथैते मम वयस्याः पञ्च राजानस्त्वया


वअस्सा पञ्च रा[१७५]आणो तुए सह । ससुप्पण्णसिणेहा । ते जहा ,कु[१७६]लूख़ाहिवो चित्तवम्मो मलअणअणहिवो सिंहणादो कहीरदेसणाहो पु[१७७]क्खरखो सिन्धुराओ सिन्धुसेणो पारसीओ मेहणादोत्ति । ए[१७८]देसु पुढमगिहीदा तिण्णि राआणो मलअकेदुणो विसाम् इच्छन्ति[१७९] अवरे हथिबलं कोशं अ । ता जह चाणकं णिराकरिअ [१८०]महाभाएण मह पीदी सनुष्पादिदा तहा एदाण्ं पि पृढमभणिदो अत्थो


सह समुत्पन्नस्नेहा: । ते यथा कुलूताधिपश्चित्रवर्मा मलयनगराधिपः सिंहनादः काश्मीरदेशनाथः पुष्कराक्षः सिन्धुराजः सिन्धुसेनः पारसीको मेघनाद इति । एतेषु प्रथमगृहीतास्त्रयो राजानो मलयकेतोर्विषयमिच्छन्त्यपरौ हस्तिबलं कोष ।


सं[१८१]पादइदव्वोत्ति एत्तिओ वाआसंदेसो (घ)

 मलयकेतुः--( स्वग[१८२]तम्। ) कथं चित्रवर्मादयोऽपि मह्यमभिद्रुह्यन्ति[१८३] । अथघात एव राक्षसे निरतिशय प्रीतिः । ( प्रकाशम् ।) विजये, रा[१८४]क्षसं द्रष्टुमिच्छामि ।

 प्रतीहारी—जं कु[१८५]मारो आण्णवेदिति । ( निष्क्रान्ता । )

( ततः प्रविशत्यासनस्थः स्वभवनगतः पुरुषेण स[१८६]ह सचिन्तो राक्षसः ।)

राक्षसः-(आत्म[१८७]गतम्।) पूर्णमसङ्गलं चन्द्रगुप्तघलैरिति यत्सत्यं न मे मनसः परिशु[१८८] द्धिरस्ति । कुतः।

साध्ये निश्चितमन्वयेन घटितं बिभ्रत्स[१८९]पक्षे स्थितिं
 व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये ।

च। तद्यथा चाणक्यं निराकृत्य महाभागेन मम प्रीतिः समुत्पादिता तथैतेषामपि प्रथमभणितोऽर्थः संपादयितव्य इत्येतावान्यादेशः ।


 पूर्णमस्मद्वलमिति । चन्द्रगुप्तबलैर्भद्भटप्रभृतिभिरस्मद्वलं व्याप्तमिति कृत्वा मनो मे संदिग्धमिति भावः ।

 साध्ये निश्चितमिति । साध्ये सिद्धिविषये पक्षे निश्चितमसंदिग्धमन्वयेनान्वयव्याख्या घंटितं विशिष्टं सपक्षे महानसादौ विद्यमानं विपक्षद्भदाव्यावृत्तं धूमरूपं साधनं हेतुः सिद्धये बहयमितये समर्थ भवति । एवं चाणक्यनीतिरूपं साधनं साध्ये चन्द्रगुप्तलक्ष्मीस्थिरीकरणरूपे निश्चितमवश्यसाधकत्येनाध्यवसितमन्वयेन व्यतिरेकव्याश्या च घटितं मौर्यप्रतिष्ठापननन्दोन्मूलनादिना दृष्टसारमिति यावत्सपक्षे भद्र-


२४४

मुद्राराक्षसे

यत्साध्यं स्खयमेव तुल्यमुभयोः पक्षे विरुद्धं च य- तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ १० ॥ अथवा। विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापैरापूर्णमिति न विकल्पयितुमर्हमि । ( प्रकाशम् ) भद्र प्रियंवदक, उच्यन्तामस- द्वचनात्कुमारानुयायिनो राजानः। संप्रति दिने दिने प्रत्यासी दति कुसुमपुरम् । तत्परिकल्पितविभागैर्भवद्भिः प्रयाणे भैयातव्यम् । कथमिति ।

भटभागुरायणादौ स्थितिं बिभ्रद्विपक्षान्मलयकेतोर्व्यध्यवृतम् सत्सिद्धये मौर्य- लक्ष्मीस्थैर्याय समर्थं भवति इति दार्थन्तिके योजनीयम् । यत्साधनं स्वयमेव साध्यं साध्याभिनं यथा ज्ञानं प्रमाणं तद्वति तस्प्रकारकत्वात् । अत्र साधनं साध्येन प्रामाण्येनाभिन्नं समम् । यच्च साधनमुभयोः सपक्ष- विपक्षयोः व्रुतिमत्सेन व्यावृत्तत्वेन वा तुल्यम् । आद्ये उदाहरणं शब्द पक्षकनित्यत्वसाधकप्रमेयत्वं तत्र प्रमेयत्वं सपक्षे घटादौ विपक्षे आका शादौ च वृतिमत्वेन तुल्यम् । द्वितीये शब्दपक्षकनित्यत्वसाधकश- ब्दत्वं सपक्षे घटादौ विपक्षे गगनादौ च व्यावृत्तत्वेन तुल्यम् । यच्च साधनं पक्षे विरुद्धं साध्यासमानाधिकरणम् । यथा शब्दपक्षकनित्यत्व साधककृतकत्वम् । अत्र कृतकत्वं हेतुः पक्षे शब्दे विरुद्धः साध्येन नित्यत्वेनासमानाधिकरणः । नित्यत्वविरुद्धस्यानित्यत्वस्य साधक इति यावत् । एवमुक्तप्रकारं त्रिविधं यत्साधनं हेत्वाभासस्तस्याङ्गीकरणेन वादिनो निग्रहः पराभवः स्यात् । एवं प्रकृतेऽपि मलयकेतुबलं भद्रभटादि भिराक्रान्तत्वादुभयत्र तुल्यवद्भासमानं वस्तुतः पक्षे मलयकेतौ भद्र भटाद्यशेन विरुद्धमत एव स्वयमेव साध्यकोटिप्रविष्टमस्मदिष्टं साधयेद् न वेति संदिग्धमिति यावत् । एतादृशबलाभासाङ्गीकरणेन स्वामिनो राक्ष समलयकेत्वोर्निग्रहोऽवश्यं भावीति दार्थान्तिकेऽवश्यं योजनीयम् ।। १० एवं संदिह्य पुनः समाधत्ते --अथवेति। अस्माभिर्विज्ञाताश्चन्द्रगुप्ताप

१ तैस्तै: before this B. N. H. २ B. G. N. om. भद्र. ३ अतः प° B. N. यतस्तत् G. E. ( which omits the following परि); प्रवि°for वि° E; विभवैः M. R. ४ प्रस्थ° B. N.

प्रस्थातव्यं पुरस्तात्खश[१९०]मगणैर्मामनु व्यूह्य सैन्यै-
 गन्धारैर्मध्ययाने सयवनपतिभिः संविधेयः प्रयत्तः।
पश्चात्ति[१९१]ष्ठन्तु वीराः शकनरपतयः संभृताधीणहूणैः
 कौलू[१९२]ताद्यश्च शिष्टः पथि पथि वृणुयाद्राजलोकः कुमारम् ॥११॥

 प्रियंवकः त[१९३]ह इति । ( निष्क्रान्तः ) (क)

( प्र[१९४]विश्य ।)

 प्रतीहारी-जेदु अमच्चो । अमच्च, इच्छदि तुमं कुमारो पेक्खिदुम् । (ख)  राक्षसः-भद्र, मु[१९५]हूर्त तिष्ठ । कः कोऽत्र भोः।

( प्रविश्य )

 पुरुषः---आणवेदु अमच्चो । (ग)

 राक्षसः--उ[१९६]च्यतां शकटदासः । यथा परिधापिता कुमारेणाभरणानि [१९७]वयम् । तन्न युक्तमनलंकृतैः कुमारदर्शनमनुभवितुम् । अ[१९८]तो यत्तदलंकरणत्रयं क्रीतं तन्मध्यादेकं दीयतामिति ।


 ( क ) तथेति ।

 ( ख ) जयत्वमात्यः । अमात्य इच्छति स्वां कुमारः प्रेक्षितुम् ।

 ( ग ) आज्ञापयत्वमात्यः ।


रागहेतवो येपाम् तैः प्राक्परिगृहीतोऽस्माकमुपजापो यैस्तथाभूतैस्तैर्भद्र भटादिभिरापूर्णमिति न संशयितव्यमिति भावः ।


 पुरुषः त[१९९]था । ( इति निष्क्रम्य पुनः प्रविश्य । ) अंमञ्च, इदं

आहर[२००]णं । (क)

 राक्षसः-( ना[२०१]ट्येनात्मानमलंकृत्योत्थाय च । ) भद्रे, राजोप[२०२]गामिनं मार्गमादेशय ।

 प्रतीहारी- [२०३]एदु अमच्चो । (ख)

 राक्षसः-([२०४]आत्मगतम् ।) अधिकारपदं नाम निर्दोषस्यापि पुरुपस्य महदाशङ्कास्थानम् । कुतः ।

भयं तावत्सेव्यादभिनिविशते सेवकजनं
 ततः प्रत्यासन्नाद्भवति हृद[२०५]ये चैव निहितम् ।
[२०६]तोऽध्यारूढानां पदमसुजनद्वेषजननं
 [२०७]तिः सोच्छूायाणां पतनमनुकूलं कलयति ॥ १२ ॥


 (क) अमात्य, इदमाभरणम् ।

 ( ख ) एत्वमात्यः ।


 भयं तावदिति । भयं कर्तु सेव्याद्राज्ञः सकाशात्सेवकजनमभिनिविशते अभितः सर्वतः प्राप्नोति । ‘नेर्विशः’ इति तङ् । ततः राजप्रत्यासन्नोद्भयं भवति । तस्मात्कारणादध्यारूढानामधिकारिणां पदमसुजनानां दुर्जनानाम् । यद्वा असुमज्जनानां प्राणिमात्रस्येति यावत् । द्वेषजननं भव


( परि[२०८]क्रम्य ।)

 प्रतीहारी-अमच्च, अअं कुमारो । उपसप्पदु णं अमच्चो । (क)

 रक्षसः-( वि[२०९]लोक्य । )अयं, कुमारस्तिष्ठति । य एष

पादाग्रे दृशमवप्वाय निश्चला[२१०]ङ्गीं
 शून्यत्वादपरिगृहीततद्विशेषाम् ।
वक्त्रेन्दुं वहति क[२११]रेण दुर्वहाणां
 कार्याणां कृतमिव गौरवेण नम्रस् ॥ १३ ॥

( उपसृत्य ।) विज[२१२]यतां कुमारः ।

 मलयकेतुः--आर्य, अभिवादये । इदमासनमास्यताम् ।

( राक्षसस्तथा क[२१३]रोति ।)

 मलयकेतुः--आ[२१४]र्य, चिरदर्शनेनार्यस्य वयमुद्विग्नाः ।


 ( क ) अमात्य, अयं कुमारः । उपसर्पत्वेनममात्यः ।


ति । उक्तमर्थमर्थान्तरन्यासेन द्रढयति—गतिरिति । सोच्छ्रायाणामुन्नतानां गतिरवस्था अनुकूलमवश्यभावित्वेनोचितं पतनं कलयति । ‘पतनान्ताः समुच्छ्रया:’ इति भावः। ‘मतिः’ इति पाठेऽप्ययमेवार्थः । सर्वदा समुच्छ्रयाद्भीताः पतनमेव चिन्तयेरन्मतिमन्त इत्यर्थः ॥ १२ ॥

 पादाग्रे इति । शून्यत्वान्मनोवृत्तिराहित्यादज्ञाततद्विषयविशेषामित्यर्थः ॥ १३ ॥

 इदं मलयकेतोः स्वविषयकदौर्मनस्यमजानन्राजकार्यगौरववैयश्रयेण गृहाति--आर्य, चिरदर्शनेति । चिरदर्शनेन दर्शनविलम्बकरणेनोद्विग्नाः कार्यत्वरया व्यग्रा इति वाक्यार्थः। त्वद्दर्शनमिदानीमस्माकमरूंतुदमिति गूढम्।


 राक्षसः--कुमार, [२१५]प्रयाणे प्रतिविधानमनुतिष्ठता मया

कुमारादय सुपालम्भोऽधिगतः।

 मलयकेतुः--[२१६]आर्य, प्रयाणे कथं प्रतिविहितमिति श्रोतुमिच्छामि ।

 राक्षसः-- [२१७]कुमार एवमादिष्टा अनुयायिनो राजानः । (‘प्रस्थातव्यम्-’(५।११) इति पूर्वोक्तं[२१८] पठति ।)

 मलयकेतुः-([२१९]स्वगतम् ) कथं य एव मद्विनाशेन चन्द्रगुप्तमाराधयितुमुद्यतास्त एव मां [२२०]परिवृण्वन्ति । ( प्रकाशम् ।) आर्य, अस्ति कश्चिद्यः कुसुमपुरं [२२१]प्रति गच्छति तत आगच्छति वा ।

 राक्षसः-- [२२२]अवसितमिदांनीं गतागतप्रयोजनम् । अल्पैरहोभिर्वयमेव [२२३]तत्र गन्तारः ।

 मलयकेतुः--([२२४]स्वगतम् ) विज्ञायते । ( प्रकाशम् ।) यद्येवं ततः किमायेणायं सलेखः पुरुषः [२२५]प्रेषितैः।


 कुमार प्रयाणे प्रतिविधानमनुतिष्टतेतीदमजानानस्योत्तरम् ।

 परिवृण्वन्तीति । कौलूताद्याः पञ्च राजान इत्यर्थः ।

 विज्ञायत इति । वयमेवात्र चन्द्रगुप्त निग्रहीतुं गन्तार इति राक्षसस्य ऋजुराशयो मलयकेतुनान्यथा गृहीतः । चन्द्रगुप्तसाचिव्यार्थं गन्तार इति विज्ञायत इति ।


 राक्षसः-( विलोक्य[२२६] ।) अये, सिद्धार्थकः । भद्र, किमिदम् ।

 सिद्धाथर्कः--( [२२७]सबाष्पं लज्जां नाटयन् ।) पसीददु अमचो । [२२८]ताडीअन्तेण मए ण पारिदं रहस्सं धारिदुं । (क)

 राक्षसः--भद्र, कीदृशं [२२९] रहस्यामिति न खल्ववगच्छामि ।

सिद्धार्थकः–[२३०]णं विष्णवेमि ताड़ीअन्तेण मए ( इत्यद्धोंक्ते समयमधोमुखस्तिष्ठति ।) (ख) ।

 मलयकेतुः--भागुरायण, स्वामिनः पुरस्ताद्गीतो लज्जितो [२३१]वा नैप कथयिष्यति । [२३२]स्वयमेवार्यस्थ कथय ॥

 भागुरायणः-यदाज्ञापयति कुमारः । अमात्य, एष कथयति [२३३]यथाहममात्येन लेखं दत्वा वाचिकं संदिश्य चन्द्रगुप्तसकाशं प्रेषित इति ।


 ( क ) प्रसीदत्वमात्यः । ताड्यमानेन मया न पारितं रहस्यं धारयितुम् ।

 ( ख ) ननु विज्ञापयामि ताड्यमानेन मया ।


 ‘ननु विज्ञापयामि ताडीअन्तेण' इति अस्यार्धोक्तस्य पूरणवाक्यम् 'एवमतिताड्यमानेन' इति वक्ष्यमाणं द्रष्टव्यम् ।


 राक्षसः–भद्र सिद्धार्थक, अपि सत्यम् ।

 सिद्धार्थकः---( लज्जां [२३४]नाटयन् ।) एवं अतिताडिअन्तेन मए णिवेदिदं । (क)

 राक्षसः–[२३५]अनृतमेतत् । ताज्यमानः पुरुषः किमिव न ब्रूयात् ॥

 मलयकेतुः—[२३६] सखे भागुरायण, दर्शय लेखम् । वाचिकमेष भृत्यः कथयिष्यति ॥

 भागुरायणः–अमात्य, अयं ले[२३७]खः ।

 राक्षसः—( [२३८]वाचयित्वा । ) कुमार, शत्रोः प्रयोग एषः ॥

 मलयकेतुः–लेखस्याशून्यार्थमार्येणेदमप्याभरणमनुप्रेषितम्[२३९] । तत्कथं शत्रोः प्रयोग [२४०]एषः ।

 राक्षसः-( आभरणं [२४१]निर्वर्ण्य । ) कुमारेणैतन्मह्यमनुप्रेषितम् । मयाप्येतत्कस्मिंश्चित्परितोषस्थाने सिद्धार्थकाय दत्तम् ।


 ( क ) एवमतिताड्यमानेन मया निवेदितम् ।


 भागुरायणः---[२४२]ईदृशस्य विशेषतः कुमारेणात्सगात्रावतार्य

प्रसादीकृतस्येयं परित्यागभूमिः ॥

 ल्यकेतुः--[२४३]वाचिकमप्यार्येणास्माच्छ्रोतव्यमिति लिखितम् ।

 राक्षसः- [२४४]कुतो वाचिकं कस्य वाचिकम् । लेख एवासदीयो न भवति ॥

 मलयकेतुः--इयं तर्हि [२४५]कस्य मुद्रा ।

 राक्षसः -–[२४६]कपटमुद्रामुत्पादयितुं शक्नुवन्ति धूर्ताः ।

 भागुरायणः-- कुमार, सम्यगमात्यो विज्ञापयति । [२४७]भद्र सिद्धाथेक, केनायं लिखितो लेखः ॥

( सिद्धार्थको [२४८]राक्षससुखमवलोक्य तूष्णीमधोमुखस्तिष्ठति । )

 भागुरायणः-[२४९]भद्र, अलं पुनरात्मानं ताडयितुस् । कथय ।


 कुमारेत्यादिना एवं वदता राक्षसेन समाहितेऽपि सोल्लुण्ठनं तदन्यथयति भागुरायण:--ईशस्येत्यादिना ।

 अस्मादिति । वाचिकमप्यस्माच्छ्रोतव्यमित्यार्येण लिखितमिति व्यवहितेनान्वयः ।


२५२

मुद्रराक्षसे सिद्धार्थकः-अज,सैअडदासेण । (क) राक्षसः-कुमार,यदि शकटदासेन लिखितस्ततो मयैव । मलयकेतुः-विजये, शकटदासं द्रष्टुमिच्छामि । प्रतीहारी-जं कुमारो आणवेदि । (ख) भागुरायण:--( स्वगतम् । न खल्वानिश्चितार्थमायेचाणक्य प्रणिधयोऽभिधास्यन्ति । (प्रकाशंम् ।) कुमार, न कदाचिदपि शकट दासोऽमाट्टस्याग्रतो मया लिखितमिति प्रतिपत्स्यते । अतः प्रति लिखितमस्यानीयतां वर्णसंवाद एवैतं विभात्रयिष्यति । ( क ) आर्य, शकटदासेन । ( ख ) यत्कुमर आज्ञापयति । कुमार’ यदि शकटदसेनेति । शकटदासः सर्वथा न लिखिष्यतीति तस्मिन्विस्रम्भप्रत्ययादियमुक्तिः । भवत्वेवमिति । पूर्वं शकटसहस्तेन छलाच्चाणक्येन लेखितमित्यजानत इयमुक्तिः । आर्यचाणक्येनैव केनचिध्वजेन सिद्धार्थकप्रेरणेन शकटदासं विचयित्वा तद्धस्तेनेदं लिखितं स्यात् । अतः परं शकटदास इहानीतश्चे त्कुसुमपुर एवानेन सिद्धार्थकेन मद्धस्ताल्लिखितोऽयं लेख इति स्पष्टं वदेत् । ततः सर्वोऽप्ययं चाणक्यकूटनीतिप्रयोगो व्याकोपितः स्यादित्या शयेन प्रत्युत्पन्नमतिर्भगुराय आह भवत्येव । शकटसागमनं परिहरामीत्यर्थः । कुमार, न कदाचिदिति । अमात्येन लेखितमपि स्खेन लिखितमपि स्वामिद्रोहभयान्न कथयिष्यतीत्यर्थः । अतः प्रतिलिखितमिति । एतमर्थं १ सयड° R. G. E. २ B. N. read °स्तहि and B. E. N. add लिखितः after सयैव. ३ °सालो. P; and B. N. R. A. G. add त्ति at the end of bhis speech. ४ आत्मग° E.; °माचार्यं for मार्च G. and M. R, E, read चाणक्यस्य प्र°.५ A. P. read before this भवत्वेवम्; B. N. read आगत्य शकटदसो वा सोयं लेख इति प्रत्यभिज्ञाय पूर्ववृत्तं प्रकाशयेत् । एवं सति संदिहानो मलयकेतुरस्मिन्प्रयोगे लथादरो भवेत् ॥ ६ °त्यराक्षस्य B. N.; °त्यपुराज्जतो (?) राक्षापेक्षया मया &C, IE, लिखित इति B. G. N, ७ अतोन्यलि° B. N.; अतोलि' G; यतोलि° .; लिखितान्तरं H.; प्र° M. N. यतो ; ततः .; Bed before वर्ण° B. N. read एतत्सर्वम् for एतम्; 2. G. have एनमः R. E. om. वि R. H. in विभावयिव्यति.

 मलयकेतुः--विजये, एवं क्रियताम् ।

 प्रतीहारी- कुमार,मु[२५०]द्दवि । (क)

 मलयकेतुः-उभयमप्यानीय[२५१]ताम् ।

 प्रतीहारी—जं कुमा[२५२]रो आणवेदि त्ति । ( निष्क्रम्य पुनः प्रविश्य ।) कु[२५३]मार,इदं तं सअडदासेण स; . [२५४]हन्थलिहिदं पत्तअं मुद्दवि । (ख)

 मलयकेतुः ( उभयमपि नाट्येन वि[२५५]लोक्य ।) आर्य , संवदन्त्यक्षराणि ।

 राक्षसः--(स्व[२५६]गतम् । संवदन्यक्षराणि । शकटदासस्तु ‘मित्रमिति च[२५७] विसंवदन्त्यक्षराणि । किं नु शकटदासेन

स्मृतं [२५८]स्यात्पुत्रदारस्य विस्मृतस्वामिभक्तिना ।
चलेष्वर्थेषु लुब्धेन न यशःखनपायिषु ॥ १४ ॥


 ( क ) कुमार, मुद्रापि ।

 ( ख ) यत्कुमार आज्ञापयति । कुमार,इदं तच्छकटदासेन स्वहस्तलिखितं पत्रं मुद्रापि ।


परिच्छेत्स्यतीत्यर्थः ।

 कुमार,मुद्रापीति । आनीयतामिति पूर्वेण प्रश्लिष्य प्रश्नः ।

 संवदन्तीति । शकटदासस्तु मित्रमित्ययमर्थो विसंवदति विरुध्यते ।

'तस्याप्ततमवे संशयो जायत इत्यर्थः ।

 स्मृतमिति । पुत्रदारस्येति ‘अधीगर्थ-' इति कर्मणि षष्ठी । स्वामिभक्ति


अथवा क: संदेहः ॥

मुद्रा तस्य कराङ्गुलिप्रणयिनी सिद्धार्थकस्तत्सुहृ-
 त्तस्यैवापरलेख्यसूचितमिदं लेख्यं[२५९]प्रयोगाश्रयम् ।
सुव्यक्तं शकटेन [२६०]भेदैपटुभिः संधाय सार्द्ध परै-
 [२६१]र्भर्तृस्नेहपराङ्मुखेन कृपणं प्राणार्थिना चेष्टितम् ॥ १५ ॥

 मलयकेतुः--(विलोक्य[२६२] ) आर्य, अलंकारत्रयं श्रीमती यदनुप्रेषितं तदुपगतमिति[२६३] यल्लिखितं तन्मध्यात्किमिदमेकम् । (निर्वण्र्यात्मगतम् ।) [२६४]कथं तातेन धृतपूर्वमिदमाभरणम् । (प्रकाशम् ।) आर्य,कुतोऽयमलंकारः ।

 राक्षसः---वणिग्भ्यः [२६५]ऋयादधिगतः ॥

 मलयकेतुः--विजये, अपि प्रत्यभि[२६६]जानासि भूषणमिदम् ॥

 प्रतीहारी--(निर्वर्ण्[२६७]य सबाष्पम् ।) कुमार, कहं ण पञ्चभिजायामि । [२६८]इदं सुगीहीदणामधेएण पव्वदीसरेण धारिदपुव्वं । (क)


 ( क ) कथं न प्रत्यभिजानामि । इदं सुगृहीतनामधेयेन पर्वतेश्वरेण धारितपूर्वम् ॥


 यशश्च परिमृज्य चलेषु नश्वरेष्वर्थेषु पुत्रदारादिषु च लुब्धः स्यादित्यर्थः ॥ १४ ॥

 मुद्रेति । प्रयोगाश्रयं कूटप्रयोगरचितमित्यर्थः । कृपणं दीनं कृत्यं चेष्टितं व्यवसितम् ॥ १५ ॥


 मलयकेतुः--(सबाष्पम् ।) हा तात् ॥


एतानि तानि तव [२६९]भूषणवल्लभस्य
 गात्रोचितानि कुलभूषण [२७०]भूषणानि ।
यैः [२७१]शोभितोऽसि मुखचन्द्रकृतावभासो
 नक्षत्रवानिव [२७२] शरत्समयप्रदोषः ॥ १६ ॥


 राक्षसः-( [२७३]स्वगतम् ।) कथं पर्वतेश्वरेण धृतपूर्वाणीत्याह । व्यक्तमेवास्य भूषणानि । ([२७४]प्रकाशम् ।) एतान्यपि चाणक्यप्रयुक्तेन वणिग्जनेनामासु विक्रीतानि ॥

 मलयकेतुः-आर्य, तातेन धृत[२७५]पूर्वाणां विशेषतश्चन्द्रगुप्तहस्तगतानां वणि[२७६]ग्विंक्रय इति न युज्यते । अथ वा युज्यत एवैतत् । कुतः। <poem> चन्द्रगुप्तस्य विक्रेतुरधिकं [२७७]लाभमिच्छतः ॥ कल्पिता[२७८] मूल्यमेतेषां क्रूरेण भवता वयम् ॥ १७ ॥

 राक्षसः-(स्व[२७९]गतम् ।) अहो सुश्लिष्टोऽभूच्छत्रुग्रयोगः । कुतः ।


 एतानीति । वल्लभानि प्रियाणि भूषणानि यस्येति बहुव्रीहिः । शेषं स्पष्टम् ॥ १६ ॥


लेखोऽयं [२८०]न ममेति नोत्तरमिदं मुद्रा मदीया यतः ।
 सौहार्दं शकटेन खण्डितमिति श्रद्धेयमेतत्कथम् ।
मौर्ये भूषणविक्रयं नरपतौ को नाम संभावये-
 त्तस्मात्संप्रतिपत्तिरेव हि वरं न [२८१]ग्राम्यमत्रोत्तरम् ॥ १८ ॥

 मलयकेतुः–[२८२]एतदार्यं पृच्छामि ॥

 राक्षसः--(सवाष्पम् ।) [२८३]कुमार, य आर्यस्तं पृच्छ । वयमिदानीमनार्याः संवृत्ताः ॥

 मलयकेतुः--

मौर्योऽसौ स्वामिपुत्रः परिचरणपरो मित्रपुत्रस्तवाहं
 दाता सोऽर्थस्य तुभ्यं स्वमतमनुगतस्त्वं [२८४]तु मह्यं ददासि ॥
[२८५]दास्यं सत्कारपूर्वं ननु सचिवपदं तत्र ते स्वाम्यमत्र
 स्वार्थे कमिन्समीहा पुनरधिकतरे त्वामनायें करोति ॥ १९ ॥

 राक्षसः—कुमार, ए[२८६]वमयुक्तव्याहारिणा निर्णयो दत्तः । भवतु त [२८७]व को दोषः । (“मौर्योऽसौ स्वामिपुत्र' (५।१९) इति युष्मदस्मदो- यत्ययेन पठति ।)


 लेखोऽयमिति । शकटदासेन सौहार्दं परित्यज्येदं लिखितमिति ग्राम्ये परिहारे उक्ते कः श्रद्दध्यादित्यर्थः ॥ १८ ॥

 एवं मौर्यसेनातोऽप्यतिशयिते मयि तव स्वातंत्र्ये स्थिते इतोऽप्यधिकतरं कं स्वार्थमवलम्ब्यैवमनाय जातोऽसीति निष्ठुर उपालम्भः ॥ १९ ॥


 मलयकेतुः--(लेखमलंकरणस्थगिकां[२८८] च निर्दिश्य ।) इदमिदानीं

किम् ॥

 राक्षसः-(सवाष्पम् ।) विधिविलसितम्[२८९] । कुतः ।

भृत्यत्वे परिभावधामनि सति स्नेहाप्रभूणां सतां
पुत्रेभ्यः [२९०]कृतवेदिनां कृतधियां येषां न भिन्ना वयम् ।
ते लोकस्य परीक्षकाः क्षितिभृतः पापेन येन क्षता-
स्तस्येदं वि[२९१]पुलं विधेर्विलसितं पुंसां प्रयत्नच्छिदः ॥ २० ॥

 मलयकेतुः--([२९२]सरोषम् ।) किमद्यापि निहूयते एव । विधेः किलैतद्वयवसितम्, न लोभस्य । अनार्य,

कन्यां तीव्रविषप्रयोगविषमां कृत्वा [२९३]कुतघ्न त्वया
 विश्रम्भप्रवणः [२९४]पुरा मम पिता नीतः कथाशेषताम् ।


 इदमिदानीं किमिति । अयं कस्य दोष इत्यधिक्षेपः ।

 भृत्यत्वे इति । परिभवो न्यक्कारः तद्विषयो भृत्योऽप्यहं प्रभभिर्न्र्यक्कारं कर्तुं समर्थैरपि यैः कृतज्ञैः सर्वज्ञैः स्वामिभिरपत्यनिर्विशेषतया दृष्टोऽस्मि ते दैवेन हता इत्यर्थः ॥ २० ॥

 कन्यामिति । मन्त्राधिकारे मौर्यस्य मत्रित्वे आहितगौरवेण। धृताभिलाषेणेत्यर्थः । रिपौ चन्द्रगुप्ते प्रलयाय नाशाय मांसवद्विक्रेतुमारब्धा नियोजिता इत्यन्वयः । इदानीमपि राक्षसेनानेकराजकार्यकुशलेन किमपि


संप्रत्याहितगौरवेण भवता मत्राधिकारे रेि[२९५]पौ
 प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् ॥ २१ ॥

 राक्षसः-( स्व[२९६]गतम् ।) अयमपरो गण्डस्योपरि स्फोटः । ( प्रकाशम् । कर्णौ पि[२९७]धाय ।) शान्तं " पायं शान्तं पापम् । नाहं पर्वते[२९८]श्वरे विषकन्यां प्रयुक्तवान् ।

 मलयकेतुः—केन तहिं व्यापादितस्तातः ।

 राक्षसः दैवमत्र प्र[२९९]ष्टव्यम् ।

 मलयकेतुः-(सक्रो[३००]धम् ।) दैवमत्र प्रष्टव्यम् । न क्षपणको जीवसिद्धिः ।

 राक्षसः--(स्व[३०१]गतम् ।) कथं जीवसिद्धिरपि चाणक्यप्रणिधिः। हन्त, रिपुभिर्मे हृदयमपि स्वीकृतम् ।


तादृशमारभ्यते इति पूर्व जीवसिद्धिना उपक्षिप्तस्य उपजापदुर्विकल्पस्या- यमुद्रार इत्यवधेयम् ॥ २१ ॥

 अयमपर इति । मर्मस्थानव्रणस्योपरि व्रणान्तरमित्यर्थः ।

 दैवमत्रेति । चाणक्यनामागृहीत्वा दैवमिति वदन्स्वस्य परदोषानाविष्करणरूपं महामनस्त्वं सूचितवान् ।


 मलयकेतुः--(सक्रोधम् ।) [३०२]भासुरक, आज्ञाप्यतां शेखरसेनः---- “य एते राक्षसेन सह सु[३०३]हत्तामुत्पाद्यास्मच्छरीरद्रोहेण चन्द्रगुप्तमाराधयितु [३०४]कामाः पञ्च राजानः कौलूतश्चित्रवर्मा मलयनृपतिः सिंहनादः काश्मीरः पुष्कराक्षः सिन्धुराजः सुषेणः पारसीकाधि[३०५]पो मेघनाद इति, एतेषु त्रयः प्रथमे मदीयां भूमिं कामयन्ते ते[३०६] गम्मीरश्वभ्रमभिनीय पांशुभिः पूर्यन्ताम् । इतरौ हस्ति[३०७]बलकामुकौ हस्तिनैव घात्येताम्’ इति ।

 पुरुषः---[३०८] तथा । ( इति निष्क्रान्तः।)

 मलयकेतुः--(सक्रो[३०९]धम् ।) राक्षस, राक्षस, नाहं विश्रम्भधाती राक्षसः । मलयकेतुः खल्वहम् । तद्गच्छ । समाश्रीयतां सर्वात्मना चन्द्रगुप्तः। प[३१०]श्य ।

विष्णुगुप्तं च मौर्यं च स[३११]ममप्यागतौ त्वया ।
उन्मूलयितुमीशोऽहं त्रिवर्गमिव दु[३१२]र्नयः ॥ २२ ॥


 विष्णुगुप्तमिति । दुर्नयदृष्टान्ते स्वस्य दौरात्म्यं रोषावेशेनावशादुद्धाटितम् ॥ २२ ॥


भागुरायणः-- कुमार, कृतं कालहरणेन । सांप्रत कुसुमपुरोप-

रोधाप्याज्ञाप्यन्तामस्मद्धलानि ।

गौडीनां लोधधूलीपरिमलवहुलान्धूमयन्तः कपोला-
न्क्लिश्नन्तः कृष्णिमानं भ्रमरकुलरुचः कुञ्चितस्यालकस्य ।
पांशुस्तम्बा बलानां तुरगखुरपुटक्षोभलब्धात्मलाभाः
शत्रूणामुत्तमाङ्गे गजमदसलिलच्छिन्नमूलाः पतन्तु ॥ २३ ॥

( सपरिजनो निष्क्रान्तो मलयकेतुः ।)

राक्षसः—(सावेगम् ) हा धिक्कष्टम् । तेऽपि घातिताश्चित्रवर्मादयस्तपस्विनः । तत्कथं सुहृद्विनाशाय राक्षसचेष्टते न रिपुविनाशाय । तत्किमिदानीं मन्दभाग्यः १०करवाणि ॥


स्वपक्षबलहीनमेनं भद्रभटादिभिर्निग्राहयितुं त्वरयति गौडीनामिति । लोध्रपुष्पाणां धूली परागस्तस्य परिमलो लेपजनितो गन्धविशेषस्तेन बहु- लान्व्याप्तान् गौडीनां गौडस्त्रीणां कपोलान्धूमयन्तः धूमवतः कुर्वतः। मलि- नयन्त इति यावत् । णाविष्टवद्भावेन मतुपो लोपः । गौडस्त्रियः कपो- लान्लोध्ररजोभिरलंकुर्वन्तीत्यतस्तेषां तत्परिमलबहुलत्वम् । तथा तासामेव भ्रमरकुलरुचः नीलस्य कुञ्चितस्य संयमितस्यालकस्य कृष्णिमाणं नैल्यं क्लिश्नन्तोऽभिभवन्त इत्यर्थः । बलाना सैन्यानां तुरगखुरपुटक्षोभेण लब्धा- त्मलाभा: जनिता: पांशुस्तम्बाः गजमदसलिलैश्छिन्नमूलाः सन्तः शत्रूणा- मुत्तमाङ्गे पतन्तु ।। २३ ॥


१ Om. M. R, G. E; G. E. add एव after सांप्रतमु; B, N, read शी- धमेव. २ °पुररोधाय M. R.; पुरमेव रो° G; प्रतिष्ठन्ताम् for अज्ञाप्यन्ताम् B. E, N. G. ३ बह° G.; धवलालू B. E. N. H; धूम्रयन्तः B. E. N. G. H, ४ किशन्तः G.; भ्रमरकुलानिभं H. ५ व्यूहा for'स्त° B. N; °स्तम्भाः H.; for पुट R. has पट; M. पुटी and for क्षोभ. B.E N. G. क्षेद. ६ क्लिन्नमूलाः M. G. E.; किन्नमालाः R. ७ B. N, read इति स...नो निर्गतो मल°; E. reads निष्क्रान्तः स...नौ मल°, ८ Om, M. P. R.; कष्टं तोपि om. in E. M. R. G.; B. N. after तेपि read हतास्तपस्विनश्चित्रवर्मादयस्तत्कथमू &c. ९ B, N. read हृन्नाशा;°E. reads रिपोर्विन further on. १० करवाणि मन्दभाग्यः B. E. N. G.

किं गच्छामि तपोवनं न तपसा शाम्येत्सवैरं [३१३]मनः
 किं भर्तृननुयामि जीवति रिपौ स्त्रीणाभिर्य योग्यता ।
किं वा खङ्गसखः पताम्यरिबले नै[३१४]तञ्च युक्तं भवे-
 ञ्चेतश्चन्दनदासमोक्षरभस रुन्ध्यात्कृ[३१५]तघ्नं न चेत् ॥ २४ ॥


(इति निष्क्रान्ताः सर्वे ।)

पञ्चमोऽङ्कः ।


 किं गच्छामीति । जीवति रिपाविति शत्रुवैरनिर्यातनमकृत्वा स्त्रीवदनुमरणमयुक्तमिति भावः । खङ्गसख इति । खङ्गमात्रसहायेनारिबलं कृत्स्नं क्षपयितुं समर्थोऽस्मि अथापि चन्दनदासस्योपकारिणो मोक्षो न भवेदिति रभसं रभसवदुत्सुकं चेतः रुन्ध्यात् । अरिबलक्षपणान्मां रोद्धुं प्रवर्तत इत्यर्थः । प्रवर्तनायां लिङ् । न चेत् न रुन्ध्याचेत्कृतघ्नं भवेदित्यन्वयः । पराक्रमपक्षे चन्दनदासविषये कृतघ्नतादोषः स्वस्यापरिहार्यः स्यादिति भावः । अप्यकार्यशतं कृत्वा येनकेनप्युपायेन चन्दनदासमोचनमेव संप्रत्यावश्यकत्वेनापतितम् । अतस्तत्रैव प्रयतिष्य इत्यत्र तात्पर्यम् ॥ २४ ॥

 इति श्रीयम्बकयज्वप्रभुवर्याश्रितढुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने पञ्चमोऽङ्कः समाप्तः ॥




  1. °स्थलिकाम्. B.; रसिकाम् N; B. E.N. G. have च after this; B.E. read समुद्रम् for मुद्र; G. P. read मुद्रिका
  2. Om B. E. N; M. R. G.E. om. first हीमणहे.
  3. निझरेहिं A.; निर्झरही P .; निभ्भरहि ]E.; णिभ्भरेहेिं R .; iभरेहिं M.; शिखरेहिं N; for the next word B. E. N. read सिच्च°; P. reads सलिलेहिं for कलसेहिं .
  4. दंसइस्सदि अल B. ; दंसेहिक° N.; दंसेइक° G. E .दंसेदि हि क M. दंसइस्सदिहि क° R;ग° B. E. N.N. reads णीइदनदा ता &c.; G. णइलदा.
  5. Om. B.E. N.has आदमगतम् before it. In next word A.P.N. read.ओ for दो; पढम B, E. N. P.; पटम G; लेकि B. After this B. has लेह, om. अअंलेहो further on,
  6. B.E. R. N. read दो for ओ; and G. E. and N. अयम् for अअम् ; जेव्व for जेष्य A.; य्येव E.जेजेह (?) N. In next word B,E. R. M. have दा for आ; इयम् for इआं E; G. E. N. add च after this A. E. read आभरण; and A. P. N. पडिआ. E. पिसिविका for पेडिआ
  7. B. N. om this; G. 'has it before सिंह and E. has ओ for दो; A. P. read पडलीपुत्तअं after which B. E. N. G. have ता ; गच्छझि . B. N.: M. R. have इति before परि°
  8. अये before this E.; कधम् G.E. For next word B.व reads क्खव° and G. °णवो; आग° for E; च्छई M.R; B.N. add ता before जाव; से for से B. N; R. reads अवसउण; B, has इमस्स; G. एदसस् after भूदम्; N. has ईदंदंस- For मह°रामि B. has ता आदित्तदेखणेण पडि हणामि ;G .भहदंसणेन पडिहणामि; E. H. do . reading शुद्ध for भद्द.
  9. ततः प्रविशति B. E. N. G.
  10. अलि° B. M. G; B. E, G. N. (r) Read मामो for 'मामि in next word. ए दे for जे दे M. R.; ते G.; for ग-ए R. has गम्भिलताए; G गम्भीरलताए; A. P. गम्भीरदए; M. R. read बुद्धिआए
  11. E.om. लो ...हिं; M. R. read रे for ले and om. next word for which G. has लोअ and E. लोय; for सिद्धिम् R. has सिज्झिम्; G, खिद्वि; मग्गन्ति for गच्छ न्दि B. E.; गच्छन्ति A. M. N.
  12. पणमामि B; E has उपसृत्य before भदन्त.
  13. सावका B E.; सावग्ग P.; सावआ M. For सिद्धी R. has सिज्झि; G. E.विी, B. लाहो; B. E. add दे after it; and G. E. N. read भोटुः सिद्धार्थ कम्before निर्घण्यै B. N. For next word A. P. read. खावेगम्; R, M.om it. B. E. read सावका; G. साचग. I For प-कअ B. has समुदसुतलणकिद, E. अङ्गणसमुद्धातलणकथ, N. गभीलतया अस्थाणसमुद्दतलणे , G. अस्थाणसमुव्वह हअ; P. has कद for कअ; N. विअ° for व्वव;° G. सायं for साअं and E.वचसायासं; for तुमं B. has देहिअअं and R. E. N. वे° for पे in पेक्ख° अस्ताणशीतलणकदव्यवशाओं H.
  14. भदणाजाणिदम् E.
  15. सावग्ग P; सावग R.; सावक G.; सादगा A.; सावआ N; B. has णं before and ज्जेव after एसो. E. has एस for एसो. For म-दो B. has मगण्णाओकण्णधारे, E. मग्गदसणकण्णचाले; G. om, सउणो; P.has गद for गदो; B. reads लेहे and it and E. om. अ; for सूअदि M. R.read सूएदि, B. G. E. सूचेदि, N. सूचेति.
  16. °न्तलम् B.; °तलेरे° E; सान्दरम् M.G. has ह्मि before पत्थि,° for which B. E. have चलि; कधेदु for कहेदु B.E, कहेउ N., कहेत A; G. om. भदन्तो; E. reads भवो; and G. and N. read कीरिसो.
  17. दिअसो. B. P. N; B. N. om. त्ति.
  18. सावग्ग P; सावगा. N.; B. E. read सावका; B. has मुण्डम् after this omitting मुण्डो further on ; E.has मुण्डासिअ for मुण्डिअ; for ण-ई B. G. E. N. read ण-णि and E.has पृच्छसि; मुण्डं मुण्डिअ H.
  19. पि B. N. G. E, (which has it after किं);B. E. N. G. read ता after जादं further on; for कहेहि after that B.has कधेहि, E. काहहि.
  20. B. reads अणुऊलम् with जदि अत्तणो for पइ before; E. has यदि अणुलम्;N. जदि for जइ; ता for तदो B; B. and G. and E. add at end अण्णधाणिव ( अ E. ) तिस्सं.
  21. सावाआ° M.; सावकान E; सावकाणम् B. P. N.; सां° for °सं° P.; एत° for एद° A. P.°लय° for °लअ° P.
  22. °ऊ° for ‘कू° M; B. and N. have अणुऊलेण अणणुऊलेण वा अगहिदमुद्दो ण गच्छीअदि; E. अणुकूलेण अणणुकूलेण वा दिवसे गच्छयदि. G. अणुकूले अणणुऊले वा गच्छदि.
  23. क्खु अअं B. N.; E, has तदो कधं खु णादि and G. कुदो कठ्ठखुदाणिम्.
  24. °वका B. B. N; °वआ M ; निशा° for णिसा° E; प° for पु° B. E. N. G.; ता° for दा° E; B. and N. read सलअकेदु before कडए.
  25. °य° E, चालिअणि° for °वारिदो णि° B. E. N. G; प° for प्प° B. E. N. G.; ण before प्प P; °सि for °सी E; इदाणिम् for दणींG; इयणिम् E; °न्ने for °ण्णे E.
  26. °उरे B. N.°पुरे G; °दो for °ओ B. E. N; °क्क° for °ग्ग° B.N.°क्ख° E; विसिदुं for पुवेट्ठं B. E. N.
  27. °यदि E; यदि for जदि E °गु° for °उ° B. E. N. G ; °ला° for °रा° E;य for अ G. E; दोसि for °ओ B. E. N., दो G.
  28. °द्ध° E; वीसत्थो B. M. ; वीसद्धो G.; °धा for °हा B. E. N. G.which add निव्वत्तिअ ( त्तिदव्व. E.) णिउक्कण्ट्ठ ( णितिक्को G. णिलुक्को E. ). B reads तुमं गुमठ्ठाणाधिबेहिं; E. तुमंगचिकालिकेहिं; G. has या for आ.
  29. °मिदक° B. N.; °मिमक° E, कर. G.; चरणे for चलणो R.; राअउल for राअकुल B.; राजकुल G.; लावुल E; प्प° for प° B; शि for सी R.; हसि for असि E, G.
  30. आण° B. N.; यंण° E.; जधा before अमच्च B. N.;जधा अहं G.;यथा अहं.E.
  31. केलिअरो अन्तिओ सिद्धत्थओ अहं B.; सेवकोसिद्धत्थको E.; केरको सिद्धत्थको H.; पि for वि B. E. N. G.; क्ख° for 'क्क ° E.; क्कान्तं G.; क्खमन्दं R.; °ही for सत्ती E.
  32. °ऊं° R.
  33. °आ M.; °ग A.; का B. E; ल° for र° E; साथ° for ‘साच° E; होदु for होहि R. M.; भोदि N.; भोहि. G. E Before this B. has केलिकिरो, N. केयको, G. and E. केलको; णत्थि for: ण B; and B. E. N. G.add ने after उण .
  34. अ for द G; after this इदौ om. in B. A. P; णिक्कम याओ for णिकमणोवाओ M. R. G.; णिक्खमणो° E.
  35. मा. A. P.; कुष्प R. G; after which B. N. add भण से.; E. तेणहि; भोदु for होदु G; सेभादं E.; B.and N. add ति; R. has सिज्झी for सिद्दी.
  36. Om. R. M; B. E. read सावका, N. उवासआ, G. उवासक; भो° for हो° G. E. N.; उझी for द्वी: R.; कज्जंसिद्धम् . N; om. वि R. M.; यि B. E. N, ° गु for s° B. E. G. N.; °ळायणा° E; °रायणा'. R. G; ओ for दो G;B. E. N. add पाडलिउत्तं गन्तुम्.
  37. आचेमि R. M.; याचेमि E.; पडिच्छेमि B. N.
  38. G. and E. add उभौ.
  39. Om. G.आत्मग° B. E. N; विचित्रता for वैचित्र्य B.; B. E. N. G. add कुतः after नीतेः
  40. लभ्योद्दे° M.लभ्याभे°. R.
  41. श्र° B. E.; °रति for °रपि E.
  42. °न्तमतिगच्छ° G.
  43. ण्ट M. R.; विन्य° in B.E.N. G. for following word; A. om. ‘मा.
  44. इदम् E; इमम् C ; नं for णं G.; °स for श R. G. E.
  45. add भासुरक after this,
  46. OnP. td इति . P, A. G. : at the end.
  47. असो A.G.; अय्यो. B.: दीति. P: E. omitsति in text.
  48. सकरणममानम् ): ‘चमयम‘ for ‘वमप्यं E, नामायमस्मा° ]B. E, AN; यदस्म M. R. G.
  49. रभि G.E. अथवा om in A.P.
  50. धनलाभात् B. ; धनलोभात् G.E.N. क्षणिकधनलोभात् H.
  51. ‘न्निःऋ° E.; यत° for परत° E.
  52. °गतो B. N.
  53. आत्मग° B; B. D.N. G. have मे here after प्रति; R. om. it entirely; G. E. P. H. read चि तर्क for विकल्पः
  54. °स्यति R, IE.
  55. °धिगु A.विग B. B. N. H.
  56. °ल (E. °या 'टु for "आो D, खू° for ° E; ‘मस्य for ‘माणं B.N
  57. संपदनाधिआरे B. N.; संपाथणं G.
  58. निभृतपदसंचारी. D. E. N.; नि..°चरा.(;. °चारो A. P; च added after °स्य P.; निभृतपदसंचार
  59. भासुरकः .: निक्खसणमुद्दा° for मुद्द° E.
  60. प R.
  61. भासुरक before this तहेति D.
  62. R, BJ.; भासु । जं अन्न आणवेदित्ति. B. N.
  63. यिद्वि. B. N. G; क्षिप्त ];धर्मविी. E; सत्रकाणं for साचगाणं B. and सावकंंणं. before धम्म‘ ; होदु For G.E.
  64. नाव्येनाब ° B. N. . A; विलोक्यामश° E; संत्री for सिनें G.
  65. भ दन्त before this in B. R. N. G; E. omस्य.
  66. E. has नगरं before this.
  67. B. A. N. add कणौ पिधाय here. One सवं on. in R, G. E.° का for °ग B. JE.; °आ M.; °p. R. G. N; जेव्व before गमिस्त्रं in B.; °ष्यामि for °स्सं N.; °स्यामि G.
  68. लाख° N. G. E.; after this a M. R.; पिसाचस्स om. in E.A. P.; om. वा G. E.; the next word is नाम in B. N. पि for वि B. E. N.G.;°णीयदि for °णीअदि G.°णामि. E.
  69. B. N. read भदन्त before this; and B.N. read ते after this; E. has गरीयान् and B. N. and G, have बी.यान् for बलवान् किरा' for किमपरा° G.
  70. After भ-स्य E,
  71. °अ M.°ग.R.; का. B. E.पि for वि B. E. N. G.A.E. have किंचि after र-ण; लवख for रक्ख G. E. N.; °लद्धं for °रद्धं B. E. N. ज्ंझ् for द्धं ; G सयंय्येव E. सअंएऋव M. R.
  72. Om. B. N.; हृदगे G. B; °भगो for °भाओ N.; भगे G. D.॥ after अत्तणो B. G.; कम्मसु लज्जामि for कम्मेसु लज्जे B. (also अवलद्धमि as a variant which is the reading of E.) N. reads लजामि for लज्जे ;अत्तणो अवलर्हामि H.
  73. On. A. P.; कौतू° for छतू R. M. P. after which B, adds मल°। स्व तम्स च । and then भागु'। श्रोतु'; in which B. agrees with N.and IE. reading आत्मग for स्त्रग
  74. Om. E. B; E. N. G, om श्रोतु° at the end of speech स्रावका B. Nom. . M;
  75. सचका .; . GY.; R.एदिणा सुणिदेण for अणेन &e N. B. (असु° as a variant); G. has इमिणाः; B, का एदुिणा भोदि असु°
  76. भदन्त before this B. E. N.; तदा for तत् B. N.; D. om. it.
  77. सवग before this G.; सावका. E.; उपासका 'B. N.; B. A. N. G. read णहि for ण; B. N. G. om. all after" रहस्सं; B. has ल for र, तु for ) and °स्संसं.
  78. तर्हि क omitting यदि न रहस्यं B. N. G.
  79. °का B. D. N. G.; °ग R.; IE, has न लहस्यं omitting णस्थ for एदं; B. N. G. एदं तथाचि; कथइस्सं कहिस्से . . G BD. N. adding अहिणिसंसं.
  80. भदन्त before this B. N. A.; “ये for °स्यामि M, R.
  81. ‘दी for ईB. E. N. G.B. N. add एसे णिवेदेसि; सुणोदु for सुणाडु E.; सुणाउ. N.; सावका for सावगो B. E.सावगे G; साबगT N.; सावओ M; अस्थ for अस्थि A; ताव for दाव G; for अहं B. N. Yead हो, G. हरगे, E. गेहे°भTओ for °भगो M. A.; भाएR.; भग्गे G.; अधण्णो B; प° for पु° B. B. N. G
  82. पाडली M. P; बाडली A.; पा-युते B. R. M.निवसमाणो for अहि-णो B. N.; अहिणिचस्स्रमाणेण G.; अहिणिवसन्तेण M. R.; रक्खस्स for लक्खसेण B. N. IE.; उपग° for उव° P.; अवग° G; उबगहे E.B. E. N. add च after तर्हि.
  83. अन्तले E.; °लेन for °सण D.; °uणाप° for °ण्णआप° B. IE, N.A.; °ण्णयाप° G; समुप्पा' for उप्पा ' B. N.° पाइअ G; पाइय E; दो for दे A. P.; चाचा before घादिदे in E.B. IE, N. read देवे after it.
  84. M. G. read °सरे; R. ‘देखरे; E. षवदी.°
  85. om. तातः
  86. R. om. one ततः
  87. हगो M. P.; ही R; हदगे G.; गहेE.; P. R. om. स्स; G. has नि instead. Om. ति. B. N.; इति for त्ति P.; मित्तेति A; मित्तति E. which has कालिय for कदुअ दुकेण for °एण A. P; °गेण G. E.
  88. सनि° A. P. M.; °णिआरं R. ; णिशालं G; °कारं M; णगलदो for णअरादो G; णलादो E.; णअणदो P; णिक्क° for णिव्वा° A. P. G; IR. is doubtful,इदा° for दा° E; पि for वि B. E. N. G; M. has अणेअक°R. अणेकज लकु;° E. अणेयलायक.; B. N. G. om. ला.
  89. वि R. G; तादि° for तालि° B. B. N.; आलभी° for आलही°B. N. E.; आहिलीअ A. P; हंगे for हो R.हग्गे M.; हगो P.
  90. P. om. °अलो° R. reads जीवलो°E. जीवलोका°निका for णिक्क° A, M.; सिआमि B. N; 'सिअदि G; णिव्वासियामि E.
  91. OmG;त्य for त R. M; for अयच्छता. (a variant in B.) G. has अभिगच्छता; B. JB. संप्रदनमनिच्छतः
  92. E. omन राक्षसेन. G. reads °ष्ठितमस्माभिरिति श्रुतं न राक्षसेन.
  93. Omin E; सं-वं occurs twice in A. P. M; E. omits it,B. N. IE, G. add सावका after it. चाणक्को for चाणकेण B. N.; चणकस्स G. E. (E has -ण before (च°); G. om. ए.
  94. °वि M. P.; जाणादि for सुदम् B.; विदिदम् E, सुदे A.B. N. add जेव दुष्टबुद्धिण लक्खसेण तेण एसा अक जलिी किदा.
  95. B. N. read भदन्त कष्टमिदम् । इयं मुद्र &e, A. reads भदन्त मुझ &e. E. भदन्त इयं मुद्रा &c. and P. adds &. प्र to दीयते; संश्रावयव B. N.; अवयवः P.
  96. Om. B. N. G; E. has सास्त्र instead.
  97. P. reads °दिद° for °द्विपु
  98. G has ‘मिहाद्य वर्तते.
  99. Om A.P.B.N; AN. reads before this अये सुदं मलयकेतुहदए; G. agrees and E. too reading °गेण for °gण.
  100. कृतार्थक्ष्चाणक्यः E.;कृतार्थः कौटिम्यः H.; A.P.R. add सभयम् before निष्क्रान्तः;G.सभायाम्;E.adds क्षपणकः after नि
  101. B. N. R. om. one राक्षस.
  102. B. N. E. read इदम् for युक्तम्; R. G. have युक्तम् once only
  103. °ममायमि° B. N. H.
    तिः for °तं. B. E.
  104. °र्यः B. E.
  105. °नाक्षितो° B.E.H.; अन्वर्थसंज्ञ. E.
  106. आत्म° E; M.R.G. . °स्य ३° संस्थम्
  107. संस्थम् E;G. reads कुसारं after किंचित्.
  108. R. has अस्त्रहाराणाम्
  109. लोकानां E.
  110. G. om सु.
  111. B. N. add काले after this; G. om. च’ नातिदोषमिवत्र पश्यामि B. E. N.
  112. हि before कुमारः in A. R. E.
  113. °मिवान" B.A.मप्य र्थव° for मर्थस्य च° B. N.
  114. जीवित P. R.
  115. वस्तुन्यनुपलभ्यो B. E. N. ; °न्यनुप° G.
  116. दनुग्रा° B. N. A; °तस्तस्य for °तश्च B, N; om first वा B.E. N. G; P. has निग्रहे for परित्यागे after this; B. E. N. G. add भविष्यति after प्रमाणम्
  117. Om. G; भवतु afterव this in B. E. N; IE, om. all from सम्यक़ to the end of the speech; अन्यथास्य for यतः B. E. N. which om. अमात्य.
  118. B. E. N. add स्यदस्म कम्.
  119. जअदु जअद B. N. जयदु जयदु G.B; °लो for °रे P. after this अङ्क B. N. अयं E; जस्स for °ज B. E. N.; गुम्मषुण° for गुम्भट्टण° P; णाहिकि M. R,
  120. इंचक्खु अओ . B.N.; क्खु B. E. N. G.; कडि° for कड° R.कंडवाया E;णिक्ख for णिक E.गि for m M; E. has य for द
  121. पुरुषो A.; पुरुसो M.R. G.; गि for ग M. P. R. B.; ॥ Om. E.
  122. Omति A. P.
  123. तथेति A. P. G.; जो अब आणवेद्वित्ति B. N; जं...दि E.
  124. संयमितः R; om.
  125. आत्मग° E.
  126. जाणं N.; तिप्य° B.; करतीए for कुणन्तीए B. E. N. G.
  127. अहारिसाणं E.; जणजणणीए R. E.; अह्मारिसओ M.
  128. उपसृत्य before this B. N.; अयं for अअं R. E; पुर° for पुरि॰ R.; पुरु° A. M.
  129. M. G. om. ना-भद्र; A. has विलोक्य instead; E. adds पुरुषम् after अवलोक्य; E. om।अयम्
  130. E. om. इहैवः
  131. वखु B.E.N.G. अमात्य. A.सेवको G. पासपलिवत्ति B. (सेवाओ as a variant ) सेवेगो P. केरको H.
  132. Om. P, ॰त्किमर्थमगृ° B. E. N. G, त्किंं न गृ° P;कटान्नि° G.
  133. गौर° E. G; तुराविदो for तुवरा° N; ‘हिा तुवराइदो B. E. (वि for इ ); G. has तुरवामो.
  134. °यसि B.
  135. M. om. स ...ण; E. om. सखे; मुपान° for 'मपन° B. N.; सपनीय G; B. N. add after this सिद्धा' । भागुरायणाय लेखमर्पयति .
  136. B. E. N. read लेखं before गृही॰'; B. E. N. om. पत्र
  137. साङ्केयं E.
  138. °न्नुदूेश्य G.न्नुदूेष्यृ E,
  139. B. N. add गृहीत्वा before this; G. om. this; स्थाने forस्थानं B.E.N. G; कृतोऽपि om. in E.
  140. P. adds यथा here; °स्मदिूपक्षं for °स्मत्प्र तिपक्षं B; B. E. G. om. कापि.
  141. N. and P. om. सत्यता; B. reads सत्यवादितां सत्यवता; E. agrees omitting सत्यवता; B. N. read एषाम् for एतेषाम्.
  142. पूर्वसंप्र° M. R. G.; पूर्वं प्र° E; संबन्धि for संधि M. R. G; B. N. read 'पणवस्तुप्रतिपादनप्रो° for पणनप्रो'; _G. E. om. °न 1nपणन.; परिपणप्रतिपादनेन H.
  143. चैवमुपगृ° B.; 'मुपगृ° E. N. R.; °नैवाप B. IE. N; माराधयिष्यन्ति for ‘माश्रयि° B. N. D. G°माश्रयन्ति A. P.
  144. B. E. N. add अपि before ;एतत्; स्मारयामि B.; स्मारयामः IE.; °त्सत्यमारचयामः R.; Omमध्ये E; मध्यत् ।G; ‘दपरे for °दरेः R.
  145. कोश E.दन्ति° for दण्डा'. B; B. N. read अस्साम्प्रति before अलंकार.
  146. B. N. before ; अस्माभिरपि for read यत् सय मयापि B. N.
  147. reads तिष्ठति before तत्; B. E. N. G. read सिद्धार्थकात् । for अस्मात्; E. has प्रत्येतव्यम् for श्रो°.
  148. B. E. N. G. G read सखे before this; लेखर्थ: for लेखः B.N.
  149. Om R; Romक in सिद्ध.
  150. ण जा° M.P.ण याण° B. ; णयामि. N.
  151. M. P. R. omहे धूर्त; A. om. हे; B. G. Aadd च before ज्ञायते, IE. च त्वया; B, B, R, G. om. अयम्.
  152. M. R. Om. तावत्-
  153. Om. E; तुहेहिं for तुलेहैिं E,
  154. B. G. H. read तुले;ि E. र्हेहिं; N. मिस्सहं; the following word is राही' B. A. R.G; न याण° for ण आण°B; ण जाणा° P.; का कधेति for किं...मित्ति B. G; ..सीति P.
  155. सक्रोधम् B. D. N; न जा° ° A. for' जा P; ज्ञास्यास B. E. N. which add भद्र after जानासि.
  156. तावत् after ताड्य° B. E. N.; यावत्सर्वंसनेन कथितं भवेत B, N.; यावरकथयितव्यमनेनेति D.
  157. अब्ज B, B. N; दति for दित्ति P; सिद्धार्धकेन for तेन B, E, N; G. omit;निष्क्रान्तः for निष्क्रम्य B. N. G.।
  158. E. adds च here; इयं for इअं B. E. N. G. after which B. E. add तस्स ताडीअ (डिय ®.) मणस्स णाम (om. E.)पेडआ for पेडिया A., पेडिआ M, °लंछियपिसविया E.; पसेविआ H.; B.G. read लक्खिदा for लंच्छिदा adding आहरण before पे.°
  159. त...दो Om. in B. E. N. G; निब° for णिव° E.णिब दिदा A. P.ताडिअंतस्स after णिव° in N
  160. Om R.
  161. Om. B. E. N. R.स लेखो अशू° for लेखस्याशू° E.
  162. B. E. N. add यत् before this; M.om. this.
  163. A. P.G, add यत् after राक्षसाय,E adds. आसीत् after प्रेषितं;B. N. add अयम् before लेखः.
  164. Om.R. G. E; B. E. N. G.om. एव; G.adds न before संश°, M. has मया before निर्णीं°
  165. तहेति M. R.; जं अज्जो आणवेदित्ति B. E. N.; °ष्क्रान्तः for °ष्क्रम्य E; सि-हृ om. in B. E. N;G. has °शति for °श्य; B. adds च after that.
  166. B. E N. have अज्ज before एसो; ताडि° for °ताडि B. E. N. (?) which add विण्णवेदि after this word; °लस्स for °रस्स A. P; B. N. add स्सयं after कुमारस्स; E अहं; ज्जेव for एव्व B. E. N; एवP; विण्णवेमि for णिवेदेमि E.
  167. om भणादि B.E.N.G.
  168. B. E N. read प्रवेशय for तथा--तु
  169. Before this B. N. and E. read पुरु । जं कुमारो आणवेदित्ति ( E. om. ति ).निष्क्रम्य सिद्धार्थकेन सह प्रविशति (E. has पुनः प्रविष्टः); अभयेन IE.अभयेण P; ]b, om. bhe following मे ; B. E, have कुमारो before पसादं and omit अज्जो at end of the sentence; ID. reads °रेदु for 'रेदु.
  170. ’Twice in B.N; परतो for परवतो A. G; परायत्त B N; . A. havठे तत् before 'निवे'.
  171. P. reads यथास्थितम्; A. य~तः; M . R. यथावस्थितम्.
  172. °लो. P. इदं for इमं R.; देइय G. E; A. P. read °उत्तस्स स for °उत्तस°; B. has सकासं, E. सयसं; B. N. add हि at the end.
  173. B. N. have भद्र before this ; E. अत्र.
  174. कुमार B. E; for next word B. G. read संदि°; °ष्टो for °ट्टो A ;‘च्चरक्खसेण for च्चेण B. G.; B. G. read जधा एते ' for जहा एदे; सम for महू B. E. . which and N. read पिअ (य E. ) after it; the next word is चयस्सा P., वस्यआ N., अवस्सका G., वयलका E.
  175. राया° E.राआ N.; राअ G; B. G. have पढम before समु°; and S.has लहज for खह; संधाणा for ‘सिणेह ते B, संधारणतं N.; संधणात्तं E. G.For जहा R, has जह
  176. कुर्वता° N., कौलु° E; °चम्मा for° वम्मो B. E. G;‘वम्भो N; °अजवलिताक्षराणिणबदधिबो for °अणअराहिवो B.; आहिबो G.; मलयजाहिबो E; अ• • .धिबो P.M; मलआधिवो H.; सींह for सिंह B. E. G; °नादो. E. N.°णहो R; कस्मी° for कह्° B.की सर° G., कीर N.; कमीर° P.
  177. पुष्क° A. P.पुक्करको N; °रायो for °राओ E; ‘सिणो for °सेणो P; °रेण E, For पा-ओ G.has पा—आओ; B. and B. पारखीआ (या B.) धिवदी; B. reads मेहक्खो for मेहणाद; G. M. and JB. मेअणादो
  178. एश्थ जेव B.; एथ एदे G. N.; एथजे E. For the next word, षढ. B. E. N. G, गाहि° for गिही° N. R. M.;गणि° G; भणि° B; राय° {o* राआ° E. which also reads तिन्नि' for तिण्णि;G. and N. read next word मलयकेउ ( यू N.) णो.
  179. च्छन्दि R. M. this is only variant for अहिलसन्ति in B; the next word is इदरे B.इयरे E, after it N. 1has चि; G. द्वावेव; Z. डुवेपि, B. बिदुवे; B. has कोस before हरिथ. and ति for कोसं अ; E. has त्ति ते for कसं अ ; G. om.i; R. M.on. ता; G. N. have तप्तहा; B has ता जधा and JE. ता यध; णिक्करि' for णिराकरि° G;...‘रिय E,
  180. °भागे° E; °राय' B.; मम प्पीदी B. मम पीई G.E.मह पीई N; उप्पादिआ B.; उ...दा. ; for . D.; N Nतधा तह° B. Gतदा ;वि for पि , Mi; om. E; the next word is पढ B, P. G. D; यम(?)N.
  181. पसदइदर्यो B.संपादयध्वो E; संपदइत्ति P.; °तिको for त्तिओ B.दिओं G. N; for the next Word E. has वाया.; B. N. G. राअB. adds ति after' °सो; N. reads संदेश.
  182. Om. in A. P; मास° for मह° B. G. N.सम° E.
  183. °ह्यन्ते R; the next word अथवा om. in B. N; after it सत्यम् in A. P; एतेषाम् after अत एव in B. N.; तेपाम् G. E.
  184. अमत्य before this B. N.
  185. °लो P. which has दीति for दित्ति at end.
  186. B. N. read अनुगम्यमानः for सह.
  187. स्व° B. N.आपू° for पू° E. H.; संपू° B. N.
  188. B. E.N. om. परि; P. has °रिति for °रस्ति.
  189. स्ख B. B. N. M.
  190. खस B. E. N.; सह M. R. G.; व्यूढ for व्यूह्य B. N. H; व्यूत P.
  191. इच्छन्तु. B. N. H.; संवृताः for संभृताः B. IE. N. The next word is चेदि in B. N. H.; शनR, G.सर्व E.
  192. चो विशि° E.°द्योऽव° H.; परिवृ° for पथि वृ° B. N. B. H.
  193. B. G. and E. read जं अमच्चो (अय्यो E. ) आणवेदित्ति; M, has पुरु° तहे ति; .G.E have पुरु for प्रियं:
  194. On: P; जअइ जअदु for जेदु B. N. (य for अ G. E)°च्चम् for °चच् B. N. omiting तुमम् after wards for which E. has दे
  195. Om. A.
  196. G. adds अस्मद्वचनात् after this; B. E. N. read भद्र शकष्टदासं प्रति (Om. E.) भ्र्हि; R. M. Om. यथा
  197. वयमाभरणं कुमारेण B. N.वय-..णानि कु° E; तदयुक्त° for तन्न युक्त° N. E. ; इदानीमस्माभिः is added before अनलं by A. B. N; इदानीम् is in E. after अन°.
  198. Om. R. M.; यतो E and P. which also has अलंकारत्रयं further on.
  199. जं अमच्चो ( अज्जो E. ) आणवेदि त्ति ( om. E. ) B. E. N.; तहेति M.; निप्क्रान्त: for निष्क्रम्य G.°विशति for प्रविश्य A. P.°श्य च B. N.; °श्य पुरुषः E. omitting अमञ्च.
  200. इममलंकरणं E.इदं तं अलंक°. B. E.; एदं आ° P.
  201. B. E. N. G. have अवलोक्य; A. P. आभरणम् after नाट्येन; R. M. P. om.च; for भद्रे B. N. read भद्र.
  202. °जकुलगा B. E. N.
  203. एदु एदु B. E. N. G.; अज्जो for अमच्चो P.
  204. B. N. read स्वगतम्; P. om. it; G.E.read हि before नाम ; R.P. om. कुतः in next line.
  205. येष्वेव B. E. N. A. H.
  206. अतो° B. N.;°तोप्यारू° E.मनुजन° for °मसुजन° G.
  207. मतिः B. E. N. G.;°नुरूपं for 'नुकूलं E. H.
  208. प्रती° परिक्र' B. N. R; अयं for अअं E.कुमालो for कुमारो R; B. N. add चिट्ठदि तां; G. E. चिट्ठदि; उवस° for उपस° R; G . om णं.
  209. नाव्ये नावलो° B. E. N. G; अये after this in B. E. N.
  210. °लन्तीं B. N ; निखल° E.
  211. परे° A P.
  212. Twice in B. N.
  213. उपविशति B. N.; उपविष्टः E.
  214. अमात्य B. N. which read चिरमद° for चिरद°; E. has चिराद.
  215. °णं M. R.प्रयणप्रति° H.
  216. अमत्य B. N.
  217. Om A. P;B. N. G. read कुमारस्यानु° for अनु° ; E, कुमारानु°.
  218. मित्यादिश्लोकं पुनः B. N.; प्रस्थातव्यं ..सहमगधगणैरिति पठति G; प्रस्थातव्यं पुरस्तादिति पूर्वोक्तं श्लोकं E.
  219. आत्मग° E. after which B. N. add विज्ञायते.
  220. वृणन्ति P. which like R. om प्रकाशम्।
  221. Om. G. E; E. Om. ततः.
  222. B. E. N. read कुमार here; ननु पञ्चपैर for अल्पैर° B. N. कतिपयैर° E.
  223. Om. P; E. reads यास्यामः for गन्तारः
  224. आत्मग° E; E. has अयि before यद्येवं; B. N. read तत्किमयमार्येण°E.ततः किमयमार्येणा', M. R. किमार्येणायं; A. and P.om. स and visarga सलेखः
  225. कुसुमपुरं प्रस्थापितः B. E.H
  226. Om, P. and E, which also om. अ...कः; R. reads सि... क and G.om. भ...म्.
  227. Om. E.; पसीददु twice in B. N. G. which also read प्प for: प°
  228. अमञ्च before this B. E. N.; अमञ्चस्स before रहस्सं B; A. reads धारइदुं and G. धारयिदुं
  229. तत् before this B. N.
  230. ननु B. N; E. omits all this from मए down to Siddhárthaka's next speech. N. G. add here ण पारिदM रहरस्सं धारिदं अमच्चस्स.
  231. °जितश्च B. E. N. For नैप A.reads नैव; भीतलज्जितो H.
  232. B. E. N. read अतः and G. यतः before this.; B. E, N. G. read आर्याय for आर्यस्य.
  233. °त्यराक्षसेन B. E. N.; अहम् om. P; च before संदिश्य B. E. N. H.
  234. 'यति G. after which B. A. read एदं; E इ;इमं, G. N. एअं and B. E.M. om. अति; B. E. read ताडी.
  235. B. E. N. G. read कुमार before this; B. E. N. om. पुरुषः and B. N. also om. इव further on and E. has. इति for इव.
  236. B. EE. N. om. सखे; G. om. भागु; B. N. read चायमस्मै स्वभृ° for एष भृ; E. has अप्ययमेवीस्य भृ., P. has कथयति.
  237. B.N. read क्ष्रुत्वा लेखमवलोकयन् । स्वस्ति यथास्थाने कुतोपि कोपि कमपि प्रुषमवग इति वाचयति
  238. B. N. G. A. P. om. this; B. N, read कुमार twice.
  239. येणेदमाभरणजातं प्रेषितमू. N; अपि om, in B. G; before अनुप्रे° in M. R.B. N. add इति after this,
  240. B. N. read एषः स्यात् । इत्याभरणं दर्शयति.
  241. R. notes निर्दिश्य as variant here. G. has मम for मह्यम्; A.. reads कुमार नैतन्मया प्रोपितम् । कुमारेणैतन्मह्यमनुप्रेपितम्; B. N. read कुमार नैतन्मयानुप्रेषितम् । एतद्धि कुमारेण मह्यं दत्तं मया & c.; E, reads कुमार नेतन्मयानुन पितम् । मया &; for अप्यैतत्कस्मिंश्चित्. B. N. read च; E. reads पारितोपिक for परितोप.; G, 1eads प्रदत्तम् for दत्तम्,
  242. B. N. read भो अमात्य; E. अमात्य before this; and B. E. G. add आभरणविशेषस्य after this; स्व for आत्म B. E. N; दत्तस्यायं for .. स्ययं B.N.
  243. प्याप्ततमात्.B. N. R.; सिद्धार्थकात् for अस्मात् M. R. G E. H; आर्येण at the end of the speech B. N.; तत्कथं शत्रोः प्रयोगः E.
  244. कुमार before this E; M. has वा after this; 11. M G. have चा वाचि further on; E.agrees and adds इति after वाचि° and अयम् after: एव:; B. N. read कुतो वाचिकं कस्य वा लेखः । अयमेवास्मदीयो & c.
  245. R. Mr. add चा after कस्य and R. read इह for इयं at the beginning of the speech,
  246. B.N, reaद् कुमार before this; B. E, N. add अपि after मुद्राम्; R, M, add न before शक्नुवन्ति .
  247. E. has the following as Malayalksetu's,
  248. सस्य मु° G. E;" समास्ते for °खस्तिष्ठति G. E.
  249. B. N. om. this; A. P.E. read पुनरलम् for अलं पुनः and B, N, read ताडयित्वा for: ताडयतुम्.
  250. G. has मुद्दामपि; E सुर्वेपि जाणचे (?); B. N. have instead of the has 'whole भागु' कुमार। मुद्रमप्यानयात्वियम्.
  251. B. E. N. read °मपि क्रियताम्
  252. मालो P. which also has वेदीति.; M. om त्ति
  253. °माल A. P.;एदं खु after this in E.; इमं G.इदं क्खु B. N.E. also has सयड
  254. सुअत्थं हितं G; पतयं E. for the वि at the end B. N. read अ, G. पि and E. च.
  255. °नावलो'. B. B. N. G.
  256. आमग° E. which om. संव..णि; B. N. read मम before मित्र.
  257. P. G. E. om. च; G. om. वि in विसंबदन्ति and R. M. read न for that वि; A. P. read तस्किमिदानीम् for किंनु; B. नु खलु तर्हिकं ; B. N. तत्किम् and B. IE. N. add लिखितम् after शक..सेन.
  258. °दाराणाम् B. E. N.G. and B.N. read विस्टुताः .स्वामिभक्तयः
  259. पत्रम्. B. N. H.
  260. टुना. B. N.
  261. भर्त्तुः A. R M. B.; पणप्रा for "पूणं प्रा P.
  262. B. E. N. G. om. this; P. om. आर्यः; R. G. E. read अलंकरण for अलंकार; °मतो for °मता B. N.
  263. B. N. add आर्येण here; °देकं किमिदम् for °त्किमिदमेकम् BN.
  264. कष्टम्. E.; A. P. om इदम्.
  265. N. om. द; R, M.read °गतम्.
  266. °नाति भवती भू°. B. E. N.
  267. E. has सबाष्पं निर्वण्र्य; कधं for कहं E. and G, which also reads पच्चभिजाणिस्सं, E, has पञ्चभियाणामि.;P,°भिजाणा; B. N. °भिआणिस्सं°,
  268. इमं क्खु B. N.; इदं ता (?) खलु : इमं G.; एदं P. which also reads सुगिही ; E, reads °नामधेयेण;R. णामहेयेण; G णामधेयेण; °व्वदेस° for व्वदीस R; for पुव्वं., B. N. read पूर्वं
  269. वल्लभभूषणस्य A.. P. E.; गुणवल्लभ वल्लभानि H.
  270. भूषितानि. R.
  271. °तोभिमुख° G.; कृताभ्रभासो N.
  272. समये A. P. E.
  273. आत्मग° B.; तत्कथम्. G.; B. N, R. M. read °श्वर; B. E. N. om. व्य...णानि.
  274. R. G. om. प्र...एतान्यपि; E.. om. प्रकाशम् and reads सुव्यक्तमेतानि शा; 3. N. om. व्य...नि and read प्र...व्यक्तमेतान्यपि तेन चा; M. adds एव after प्रयुक्तेन and E.reads वणिच्यञ्जनेन; प्रकाशम् om. & व्यक्तं before एतानि, H.
  275. G. E. adds आभरणानाम्; B. N. आभरणविशेषाणाम्; P. has चाणक्य for चन्द्रगुप्त further on,
  276. °णिग्भ्यः क्रयाधिगम इति. B. E. N.; °क्रयाधिगत इति (?) M.; °क्रेयाधिगतमित R; B E. N. add एतत् after the first युज्यते and B. N. om,एतत्कुतः at the end of the Sentence, R. G. R. om. कुतः; क्रयादधिगमः H
  277. °च्छता E.
  278. °ल्पितम् G. N.
  279. A. E. B. N. read आत्मग; R. M.on, अहो. For शत्रु B. N. read एष.; G. om. it.; E, reads °ष्टोयं भूपणप्रयोगः; R. °भूच्छत्रुयोगः,
  280. मम नेति. R, M.
  281. ग्राह्यम° R. M.
  282. एतदार्थ A. P.
  283. B. N om. सबाष्पम् । कुमार.
  284. मतभृततनुत्वं च P, A. has च for तु
  285. दार्ढ्यं appears to be given as a variant in R; निः for ते P.
  286. B. H. read °मभियुक्तव्यवहा; E. agrees reading नि for भि; N. has एवं प्रष्ट (?) व्यवहा; B. adds भवतैव मे before निर्णयो; NG. मे भवतैव; E. एव
  287. R. om. तवः; B. N. instead of भव...षः read कुतः । मैर्योसौ स्वामिपुत्र इति युष्मदस्मदोर्व्यत्ययेन पठति; G.agrees but om. युष्म...येन; E. substitutes तदेव for it.
  288. G. has रणं च स्थ; E. इणस्थमिकाँ च; B. N. रणस्थलिकां च; B. N.G. read विनिर्दिश्य and G, Treads किमू before इदमिदानीमू,
  289. B. N. G read विधेर्विं° and B. E. N. G. add इदं न चाणक्यस्य.
  290. कृतिचे G; and B.N. read कृतधियो for next word, and अभिन्ना for न भिन्ना.
  291. विफलम् R. and विधेर्व्यवसितम् R.; प्रयत्नो वृथा for* प्रयत्नच्छिदः P.
  292. om. M. R; सक्रोधम् B. E. N; B. reads कथम् for किम् and om. एव and विधेर्विलसितमिदं न मर्मतिः E. agrees with our text except in reading निहत एव, and विलसितम् for व्यवसितम्; G. also agrees with our text but adds किम् before किल and reads विल° for व्यव.°
  293. कृतात्मना N. E.
  294. B. E. have
    तदा for पुरा; M. R, read पिता मम पुरा.
  295. रिपोः B. E. N. P. H.; रिपो. G; in the next line B. E. read प्रणयाय for प्रलयाय; पुनराममांसवद° H.
  296. Om. A.P.; आत्मग° E.P. reads अपि for अपरो. For स्फोटः B. has विस्फोटः and N. विस्फोटक.
  297. R. om. क...य' and R. E. read शांतं पापम् only once.
  298. B. N. read नाहं विषकन्यामारोपितवानपापोहं पर्वतेश्वरे; E. H. have simply अपापोहं पर्वतेश्वरे P. adds अपापोहम् after प्रयुक्तवान्.
  299. द्रुष्ट° A. P.
  300. om B. N.दैवमत्रैव प्र°. R.; दैवमत्र द्र A.; कथमत्र दैवं प्र°. E, P. om. दै...व्यम्
  301. आत्मग° E.; °क्यस्य प्र° for 'क्यप्र .G; B. E. N. read हृदयमपि मे रिपुभिः स्वीकृतम् .
  302. Om. B, twice in E; B. N. G. read शिखरसेनः,E. सिखसेनः and all four add सेनापतिः after this; G reads यतः for ये' and B. N. read एतेन for एते.
  303. M. R. om. सह; लौहार्दम् for सुहृत्ताम् B. N; B. E. N. read °रीराभिद्रोहेण
  304. °यितुमुद्यताः E. which and B. N. G. add तद्यथा after राजानः ; नरपतिः for °नृपतिः B. E. N.; जनधिपः G.
  305. °धिराजो. B, N; for मेघनाद E. has मेघार्क , N. G. मेघाक्ष, B. मेघाख्य ( or मेघाक्ष as a variant );for एतेषु B. N. read तत्र तेषां मध्ये ये; G. अन्न य एते; E. अत्र य एतेषाम् ; प्रथमम् for प्रथमे R. M. G.; प्रधानतमाः प्रथमा B. N.; प्रथमतरा E. which reads प्रार्थयन्ते for कामयन्तेः
  306. E. has before this तेभ्यो भूभिरेव दीयताम्; M. R G. E. read गम्भीरम्; for अभिनीय M. R. read आनीय; B. N. उपनीय
  307. Before this B. N. have तु द्वौ; P. A. E. तु; B. N. Read °बलकामौ ;E.बलकामिनौ; M. बलकोशकामुकौ. For घात्येताम् A. P. read खाद्येताम्
  308. तहेत्ति M. R, जं कुमारो आणवेदित्ति B. N.; °वेदि E.
  309. R.G.E.M. om. सक्रो°;G. E. read राक्षस only once.; M. Om. entirely.
  310. समाश्रय चन्द्रगुप्तम्.M. R.; समा...गुप्त इति. B. N, G. agrees with our text adding त्वया before चन्द्र'; B. E. N. om. पश्य
  311. सार्धम°. E.
  312. दुर्णयः G. E.
  313. पुनः M. R.
  314. नेदं न युक्तम् B, N.; नैतन्न युक्तम् E,
  315. कृतज्ञम्. R.