पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १११ )
टीकाद्वयसहितम्।


तदहमेनामनृणां करोमि । ( इत्यंगुलीयं दातुमिच्छति )


पदावृत्तिरुभयावृत्तिरित्यमी ? इत्युक्ते: । स्त्रस्तं स्त्रम्सिनीत्यु भयावृत्तिरलंकारः । काव्यलिङ्ग् च / स्तनवेपथुजननेन हेतुना श्र्वासम्य प्रमाणाधिकत्वं साध्यमित्यनुमानालंकारश्च् । अनुप्रासः ! वाक्यचतुष्टये च प्रत्येकं विशेषणद्वयोपादानान्न तत्प्रक्रमभङ्गः । अत एव प्रथमवाक्यो- पनिबद्धमद्यापीति पदं द्वितीयवाक्ये संबन्धादप्यावृत्तिनिबन्धनानप- क्षत्वेन देहलीप्रदीपन्यायेनोभयत्रान्वेतुं विशेषणप्रक्रमभङ्गनिवृत्तये च द्वितीयवाक्य उपनिबद्वमित्यवधेयम } अद्यापि सेचनक्रियारम्भः । संप्रत्यप्यनुवर्तमान इत्यर्थः । अद्यात्राह्नि ' इयमस्व्याख्याने क्षीर- स्वामी वर्तमानतामात्रेऽप्याहुरित्यवोचत् । यदि श्वाससामानाधिकरण्या भावाद्विशेषणत्वाभाव इत्यसंतोपस्तर्हि ‘अद्यापि स्तनवेपयोश्च जनकः श्वासः प्रमाणाधिकः ’ इति पाठं पठित्वा संतोष्टव्यम् । अस्मिन्पाठे पद्कदम्बका त्मकानि चत्वार्यपि वाक्यानीति न ततः प्रक्रमभङ्गः { चकारः पूर्वस- मुच्चये । अयाद्यवाक्ये विशेपणद्वयमपि विधेयम् । द्वितीये द्वयमप्यनु वाद्यमितरयोरेकं विधेयमेकमनुवाद्यमेित्यैव क्रम इति न तत्प्रक्रम- भङ्गोऽपि । पूर्वमंसौ नतौ न, बाहू रक्ततलौ न । अधुना बाहू अनूद्य स्त्रस्तांसत्वादेः सौमेन यजेत ? इतिवद्विशिष्टस्य विधानात् । नात्रि मृष्टविधेयांशता । नाप्यनुवाद्यविधेयव्यत्ययः शङ्कनीयः । यतस्तस्या- मत्यन्तानुरक्तस्य राज्ञस्तसुकुमारतत्वमालोच्यास्याभिदभत्यन्तमनुचित- मिति विधेयमेव बुद्धिर्थीभूतमिति तदेव वाक्यचतुष्टये प्रथमतो निबद्वमि त्यवहितैः सहृदयैर्भाव्यम् । यद्यपि घर्मेऽम्भोरूप एव तथापि पूर्वं कर्णावतंसरोधित्वेन बिन्दुस्तवकरूपता परस्तात्स्त्रसनं च।म्भःपदोपादा नव्यतिरेकेण न स्फुरतीति तदुपादानम् । शार्दूलविक्रीडितं वृत्तम् । अनेन दृष्टमिति भूषणमुपक्षिप्तम् । तल्लक्षणं तु—" यथा देशं यथा कालं यथारूपं च वर्ण्यते । यत्प्रत्यक्ष॑ परोक्ष॑ वा तदृष्टं दृष्टवद्भवेत् ॥ " इति ।“ प्रियंवदा --शकुन्तलां निरुध्य " इत्यादिना “ इच्छति “ इत्य


तथा हि । अंसे सृंसनं करतल।तिलहिृतस्वं स्तनवेपथुमत्वं निरवधिकप्रवर्तमान- श्वासत्वं केशपर्याकुलत्वं चेत्यादीनां रतिविशेषकरणानंतरभावित्वात्तेषां व्यंजकरवे सहृदयहृदयमेव प्रमाणम् । तदहमित्यादि । अनृणां वृक्षसेचनद्वयरूपऋषरहितां नाममुद्र।


१ करिष्यामि इ० पा० ।