पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ११२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


( 'उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः i )

राजा--अँलमस्मानन्यथा संभ!व्य । राज्ञः परिग्रहोऽचर्भिति

रज्पुरुषम् मामवगछथ ।

प्रियंवदा ---तेण हि णारिहृदि एदं अङ्गुलीअअं अङ्गुलीवि

ओअं । अज्ञस्य वैअणेण अणिरिणा दाणेि एसा। (किंचिहेिं हस्य हला भउन्दले, माइदा सि अणुअम्पिणा अज्जेण, अहव: महराएण । गच्छ दाणिं । [तेन हि नर्हत्यम्तदुङगुलीयकमङ्गुली- वियोगम । आर्यस्य वचनेनानन्रणेदानीमेपा } हला शकुन्तले. मोचितास्यन्रकम्पिनायेण , अथवा महाराजेन गच्छेदानीभ । तेन करणम्॥॥॥॥॥ ॥॥॥॥॥॥॥॥। प्रक्र्तार्थस्य चरम्भ करणम् नाम ।।॥दनि । अलन्कारर्थम् तु मुद्रिक, नामाक्षर- युक्ता तु ॥॥।भेद: । नमरपाणि दुष्यन्नेति नामस्वरूपाणि यानि मुद्रक्षराणीति रामस: । नाममुद्राया अक्षराणीति विग्रहः आर्थ पौनरुक्तयम् । ॥॥॥॥॥॥॥॥॥॥॥॥ । अन्यथेति र॥।॥॥न । राज्ञ: परिग्रहः परिजने: ॥॥॥॥ मल्लक्षण इति हेतोः । राज्ञ पुरुषा राजा चासौ पुरुष्ष्च नम ! ' परिग्रहः परिजने पत्न्न्यां स्वीकारमृलयो: ’ इति निन्द: ! तेन हि नहित्येतदंगुलीयक्रमगुलीवियो: गम् । अर्यस्य वचनेनानतृणेदानीमेपा । भोचितास्यनुकम्पिनार्येण, अथवा ॥॥॥॥॥॥॥॥॥॥॥।मुद्र मुकुन्दने बद्धे लिङे निहंऽगूलीयके॥॥।जय: अक्षराणि दॄष्यमन्नामधेयेन ॥।वर्णान परस्परमबलोकयत: असौ राजेति म• या अन्योऽन्यं सम्वेदने । अ?मिति । अन्यथा ॥॥ मांं राजेति ॥। पार /॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। अनेन राजराजकार्ययो: साम्येन वचनेन प्रच्छादन -दभ ॐ द्वतमिति बोधव्यम् । तदहमि, त्यादैिनैतदंतेन दानं नाम सन्ध्यंगमुक्तम् तदुक्तम् " कायर्थि भूषणादर्यध्यानं यानमिहो. न्यते " इति । अत्र राजा शकुन्तलावषीकरणाय स्वांगुलीयकं दत्तमिति दानं भवति तेणेति । येन कारणेन दुष्यन्तनाममुद्राक्षराणि विद्यन्ते तेनेत्यर्थः । राज: अंगुली-- यकं राजहस्त एव स्थातुमुचितामीति भावः । अनुकंपिना मोचितासांत्यनेन


 १ सख्यौ इ० पा० । २ अलमन्यथा म इ० पा० । ३ इत्यादि क० पु• नास्ति । ४ तुह चअणेणएव्व आणिरिणा नाम ( तव वचनेनैवातृणा नाम ) इ० पा० । ५ विक्त्य इ० पा० ।