पृष्ठम्:अलङ्कारमणिहारः.pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
144
अलंकारमणिहारे

 हे देव त्वं ऐशानीं शम्भुसंबन्धिनीं आशां मनोरथं दिशं च धत्से पुष्णासि बिभर्षि च । धृता पद्मा श्रीः येन स धृतपद्मकः ‘शेषाद्विभाषा' इति कप् । पक्षे–-धृतं पद्मकं बिन्दुजालकं येन स तथोक्तः । महान् उत्सेधः उत्कर्ष औन्नत्यं च यस्य सः । करपुष्करेण पाणिपद्मेन शुण्डाग्रभागेन च लुलितं अब्जं शंखो येन सः लुलितानि अब्जानि कमलानि येन सः शोभनं प्रतीकं विग्रहो यस्य सः पक्षे दिग्गजविशेषश्च । अत्रापि प्रकरणवशाद्भगवति शक्तिनियन्त्रणेऽपि सुप्रतीकदिग्गजाभेदो व्यज्यते ॥

 अर्थशक्तिमूलो यथा--

 भगवन्भवत्प्रतापो हरितः परितः प्रकाशयति सततम् । विदलयति कमलवलयं शोकं लुम्पति च कोकलोकानाम् ॥ २४२ ॥

 अत्र हरित्प्रकाशकत्वादिना भगवत्प्रतापस्तपनाभिन्न इति रूपकं ध्वन्यते ॥

इत्यलंकारमणिहारे रूपकसरस्सप्तमः


अथ परिणामसरः.


विषयी स्वात्मना यत्र प्रकृतानुपयोगतः ।
विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥