अथर्ववेदः/काण्डं ७/सूक्तम् ०४०

विकिस्रोतः तः
← सूक्तं ७.०३९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०४०
ऋषिः - प्रस्कण्वः
सूक्तं ७.०४१ →
दे. आपः, सुपर्णः, वृषभः। त्रिष्टुप्।

दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् ।
अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥