पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १२ स्, ३] । आपस्तम्बश्रौतसूत्रे द्वितयेप्रश्ने तुरीयः पटलः 19B [तृचविभागः पक्षभेदेनं उपदेशमतं च] (भा) मिति सामन्वदुत्तरा त्वाममे पुष्करादधीति त्रयस्तृचाः । आमिममं [तृचविभागविवरणम् / (वृ) शकेम ते वयम् इति ते , सामन्वानम् आयाहि वीतय इति तृच. उत्तरा इडेन्यो नमस्ये इत्येका त्वामग्ने पुष्करादधाति त्रयस्तृचाः आजुहतेति परिधानीया वसिष्ठराजन्ययोः स्व वरुण इत्येकविंशतिपक्षे । उपरितनपक्षेष्वप्येते एव परिधानीये । चतुर्विंशतिपक्षे पूर्वस्मादये विशेष ,-तृचेभ्य ऊध्र्वे वृषो अभिरित्याद्यमेिं ऍतमित्यन्तमुक्तं आजुहोतेति परिधानीये व्यवस्थया ॥ अग्निमग्न इत्येकादशाष्टम्य। इति--एकादशसु यावद- पोक्षितम् निवेशयेदित्यर्थ । त्रि शतमनुब्रूयादित्यस्मिन् पक्षे ' पूर्ववदामेिं दूतमस्यन्तमुक्तं अनिमग्न इत्येकादशसु प्रथमौ द्वौ तृचौ आजुहोतेति परिधानीया । द्वात्रिश्शतमनुब्रूयादित्यत्र विशेषः,-पूर्ववदर्भि दूतमित्युक्तं अभिममिमित्याद्यष्टावनुब्रूयात् तत’ परिधानीया। षत्रि- शपक्षेऽपि पूर्ववदग्निमित्येकादशापि प्रयोज्या समिध्यमानो अध्रे इति चोक्तृ परिधानीय । चतुश्चत्वारिंशतमित्यत्र विशेषः - समिध्यमानवस्य उपरि पृथुपाजा इत्यादि बदृचोक्ता अष्टावुक्तं परिधनीया । = 1 पूर्ववदग्निमग्न इत्येकादशापि प्रयोज्या समिध्यमानो (सु रा) 2 पृथु पाजा इत्यष्टौ समिध्यमानवत्य इति (मु रा) 8 शपक्षे पूर्ववत्पृथुपाज इत्यष्टा- बुक् दशतयीभ्य (सु रा ) ROUTHA VOL It 18