पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

164 श्रीरामाभिचित्तिसहिंतधूर्तस्वामिभाष्यभूषिते [बृ. १२, सू. ३. (भा) इत्येकादशाष्टम्या ’ । ‘एतासां यथार्थमागमस्स्यात् । सर्वाणि छन्दासति गायत्री त्रिष्टुब्जगत्यो बहुयाजिन । अपरिमितमिति 3 बहुया जिन एव नित्यादधिक प्रीतानां चान्यतम कल्प" । केचिदष्टाचत्वारि 10 (हृ) अष्टाचत्वारिशत्पक्षे पूर्ववत् पृथुपाजा इत्यष्टावुक्ा ६ दाशत यीभ्य आमेच्यो गायत्रयश्चतस्र आगमयितव्याः *परिधानीया. & एका दशाष्टम्या अष्टौ समिध्यमानवत्या इति परत इत्यर्थः । एतासां स्यादिति उक्तार्थमेतासामेव निवेश " सूत्रान्तर- वचनात् । सर्वाणि--याजिनः-सोमयाजी–बहुयाजी । 'तस्य गायत्रय- दीनि छन्दांसि अवरुद्धानि यो बहुयाति सवनत्रयेण । गायत्री त्रिष्टुब्जगतीनां प्राप्तयभिप्रायेणोक्तत्वात् । अपरिमितवचनेऽपि त्रयाणा मेव छन्दसामनुवचनम् । । अपरिमित-नित्यात्-मः कल्प इति ब्राह्मणादीनां नित्या- घिकारोक्तपञ्चदशादि । सख्यासु स्वाधिकारप्राप्तसख्याया 18 अधिक मुपरिमित प्रकृतसख्यानामप्यविशेषेणोक्तस्वात् बहुयाजिनोऽपि प्राप्तिः। उपदेशमतेन बहुयाजिनोऽपि पञ्चदशसह्यायाः पूर्वमुक्तत्वाच्च ॥ केचिदष्टाचत्वारि शतपरम्– अपरिमितत्वात् । 1 शाष्टाभ्य इति (मु रा.) 2 पृथुपाजा इत्यष्टौ समिध्यमानवत्या -ग ४ याजिनमेव नित्यादधिक 4 चत्वारिशतपरम्-स्ख. ग घ 5 दाशतेभ्यः क 6तत परि-घ एतदादि न दृश्यते-घ 8 नीयाएतासा-दिति-उकार्य (ख रा) १ एतासामेव नि–घ एतासा यथार्थमागमस्स्यादित्युकार्थ-क. 10 एतदादि वचनमित्यन्त-घ-पुस्तके दृश्यते-क–पुस्तके च 11 प्राप्ताया अधिक -घ 12 संख्यास्वाधिकारप्राप्ताया अधिक (मु रा) 18 अधिकमपार मितम्-घ 14 प्राकृत सं (मु रा)