पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्लं, १२, सु ७ ] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटेल 195 (भा) शतः परम् । युक्ष्वाहीत्येवमादीनामानेयाना गायत्रीणामागमः। स्त्रियम्तेन यद्गायत्रच इति । परीधानीयाया पुरस्तात् क्षेप इत्युपदेश ॥ (सू) प्रणवे प्रणवे समिधमादधाति ॥ ४ ॥ ४ ॥ ॥ ३६५ ।। (सू) सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते * प्रति- हममानासु प्रकृतिवत् ॥ ५॥ ५॥ ३६६ ॥ (सू) समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमि- धमवाशिष्य सर्वमिमशेषमभ्यादधाति । परिधानी यायां वा ॥ ६ ॥ ६ ॥ ३६७ ।। (सू) वेदेनाग्निं + त्रिरुपवाज्य स्रवेण ध्रुवाया औज्य मादाय वेदेनोपयम्यासीन उत्तर परिघिसन्धि मन्ववहृत्य प्रजापतिं मनसा % ध्यायन् (ङ्) युक्ष्वाही–मागमः - आवापस्थान इत्याहु । स्त्रियस्तेन गायत्रथ इति–सिद्धवदनुवादात् गायत्रीणा माझेयानामस्मच्छाखोक्तानां युक्ष्वाहीत्यादीनामागम ॥ [उपदेशमतोपयाति] परिधानीया इत्युपदेशः - आगन्तूनामन्ते . निवेश इति । 'तेन मन्त्रास्त्रिष्टुब्जगत्यः षट्प्रयोज्या इति पूर्वेषा 1 वृद्धिहासौ पञ्चदशापेक्षया (रु ) 2 प्रकृत्या–पावदश्येन तुल्यमित्यर्थ । एतदुक्क भवति त्रींस्तृचाननुब्रूयात् एका सामिधेनीं त्रिरन्वाहेत्यादिषु सामिधेनीहासेन समिधामपि हास उक्त । किंतु ता दशैव समशो विभज्याधेया इति । वक्ष्यति च पित्र/या समश इध्मं वैध विभज्य त्रिरादधातीति । परिधानीयायामाघेग्नाश्शिष्टा इत्यन्ये (रु) ४ परिधानीयोत्तमा ऋक् (रु) 4 उपवाजनमुपवीजनम् तच्चादृष्टार्थं नतु दीप्तयर्थं त्रिरितिनियमात् । उदकमुपवाज्येत्यवभृथे सत्यषाढवचनाच्च । तस्म- दवभृथेऽपीष्यते (रु) 5तेन मार्गेण प्रपद्य (रु ) 8 देवतात्वेन (रु). ॥ इति पूर्वेषा ध्म–क घ. 13*