पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192 श्रीरामान्निचिद्वत्तिसहितधूर्तस्वामिभाष्य [खं ११, सू. ९ [तृचविभागः (भा) त्रीस्तृचानित्युक्त ब्राह्मणे । तस्यार्थः ,–राजन्यस्य त्रयस्तृचाः । प्रथमा सामन्वंस्तृचः त्व वरुण इत्युतमा त्रिष्टुप् । ईडे अमिमिति गायत्री । प्रवोवाजीया ॥ (भा) उत्तरा समिध्यमानोऽमृतस्य राजसीति जगती परीधानीयाया परा वैश्यस्य । काम्येष्वेकविशत्यादिषु प्रथमाया उत्तरे द्वे इंडे अमि- [श्रीनित्यादिभष्याविबरणम् ] (द्) त्रीस्तृचानित्युक्तं ब्राह्मणे--तस्यार्थः--राजन्यस्य ?-. त्रिष्टुप्--प्रथम * प्रवोवाजीया त्रिरभ्यस्ता । सामन्वान् तृचोऽम आयाहि वीतय इति तिस्र ऋचः । अयज्ञो वा एष योऽसामेति साम- संस्तवात् । त्वं वरुण ६ इत्यनुष्टुप् । अनया त्रिरभ्यस्तया परिदध्यात् । एव त्रयस्तृचा पञ्चदशानुब्रूयाद्राजन्यस्येत्यस्मिन् पक्षे त्व वरुण इति वसिष्ठराजन्यानां परीधानीयेत्येतावान् विशेषः । प्रकृतितो राज न्यस्य कल्पद्वयम् नित्यम् । आजुहोतेति गायत्र्या परिघानं नित्यम् ब्रह्मवर्चसकामस्यानन्तयात् ॥ (ड) ईडे आग्निमिति – वैश्यस्य – सप्तदशनुब्रूयाद्वैश्यस्येत्यत्र ईडे अभिमिति गायत्री प्रवोवाजीयाया उत्तरा प्रवोवाजीया त्रिरभ्यस्ता ईडे आर्म विपाश्वतामिति सकृत् । अग्न आयाहि वीतय इत्यादि समानमाजुहोतेत्यन्तम् । आजुहोता च सकृदस्याः परिधानीयायाः। परया समिध्यमानो अमृतस्य राजसीति बहुचपठितया परिदध्या त्रिरभ्यस्तया । काम्येष्वेक~~त्रयस्तृचाः--ईडे अभिं विपश्चितम् अने 1 वाजीयाया–घ 2 राजन्यस्य त्रयस्तृचा -(मु रा) ४ म (मु. रा) 4 वजा इत्यस्य त्रिरभ्यासादेकस्तूच आयाहि-(सु. रा) 5 इत्युत्तरात्रिष्टुप् (मु रा) त्रिस्तृचा नित्युक्तम्-ब्राह्मणे । तस्यार्थे –राजन्यस्य त्रयस्तृचा 8 त्यत्र प्रवो वाजीया त्रिरभ्यस्ता (मु रा)