पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १८, १६] आपस्तम्बश्रोतसूत्रे द्वितीयप्रश्ने षष्ठ पटल 225 [विकल्पे विषय (भा) नैमित्तिकं पूर्वमुभे वा विकल्पेते । (ख) अथ यदि पुरोहितः ‘पुरोधाकामो वा यजेत पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे नृचो निधाय पूर्वार्धेऽभैर्जुहुयात् ॥ १६ ॥ ७४ ॥ ४३५ ॥ (सू) अवदानान्यभिघार्य यदवदानानि तेऽवद्यन् (वृ) उभे-ते-नैमित्तिकत्वादुभयोः काम्यत्वेऽप्युभयोरविशेषात् विकल्प एव ॥ 1 वा शब्दः घ नदृश्यते. १ पौरोडैत्यम् । द्वितीयतृतीययोरवदानयोनि- धनदेशावचनादनियम (रु) ननु समान्यत प्रागेव विहितस्य यज्यानुवाक्या सम्प्रैषस्य पुनर्विधिकिमर्थं ? केचिदाहु ,--तत्र तावत् अवद्यन् सम्प्रैष्यती- त्यवदानसमयानुवाक्यासम्प्रेषविधिरङ्गाविषय । प्रदानविषयस्त्वय प्रत्यभिघारणे तरकालविधानार्थ इति , तदयुक्तम् । तत्र सर्वत्रिकमित्यनेन विरोधात् । स्विष्टकृत्य भिघारणोत्तरकाल तद्वचनवि धlत् । अत्र च याज्या सम्प्रैषपदेपादानवैयर्थात् । तस्य च क्रमर्थतायामश्रावणप्रत्याश्रावणयोरुत्कर्षप्रसङ्गात् । मन्त्रब्राह्मणसूत्रालि- विरोधाच्च । पुरोडाशानामवदीयमानानामनुब्रूहीति ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानु ब्रीति जुहूसुरस्तीर्य सोमाय पितृमतेऽनुस्वधेति सम्प्रेष्यतीत्यादि । तथा ‘ उप- स्तीय दाक्षिणस्य पुरोडाशस्यपूर्वार्धादवद्यहानयेऽनुब्रूहीत्येव बोधायन । तस्माज युत पूर्वोक्तक्रमकल्प ॥ अन्यत्तु मतम् -याज्यानुवाक्ययोमूर्धलिङ्गत्वादग्नये सूर्धन्वते अमेिं ति मा भूता सम्प्रैषावित्येवमर्थमिद वचनमिति तदप्ययुक्तम् यदा नेयोऽष्टाकपाल इत्युत्पत्तावथुनस्थ गुणस्य देवताविशेषणत्वेन दुराशकत्वात् । इतरथाऽऽज्यभागयोरभये वृत्रग्ने अग्नये वृधन्वते इति लिङ्गानुगुणदेवतादेशप्रसङ्गाच्च । तस्मात् पूर्वममुष्मा अनुब्रूयमु यजेति सामान्यतो निर्दिष्टस्य देवतादेशनस्य विशेषत प्रदर्शनमात्रमेतदिति नातीवाक्रोष्टव्यमायुष्मद्धि । एवमन्येऽपि यस्तत्र तत्र सम्प्रेषविधि सोऽपि क्कचित्तद्देवताप्रदर्शनार्थ । क्कचित्सम्प्रैषस्वरूपविशेषप्रदर्शनार्थं । कचित्तस्यैव विकारप्रदर्शनार्थ । कचिद्विकल्पप्रदर्शनार्थ । कचिषट्कारप्रदानदर्शनत्व- ख्यापनार्थ । क्कचिदसन्देहार्थ इति यथासम्भव दृष्टव्यम् (रु) SROITH A VOT T॥ 15